________________
पसहि
(4 ) अभिधानराजेन्द्रः।
वसहि काणच्छिमाइएहिं, खोभिय-प्रोद्धाइयस्स भद्दाओ। ति एवमेकेन साधुना कार्य कृतं दृष्वा यो यत्र दृश्यते स तत्र नासह इतरो मोहं,सुवमकारेण दिटुंतो ॥ ३६६ ॥
बालवृद्धादिरपि सर्वो मार्यते, एवंविधं कटकमई कुर्यात् ।
यद्वा-यस्तस्याचार्यों गच्छः कुलगणसंघो वा तस्य प्रस्तारोयदा काणाक्षिप्रभृतिभिराकारैः क्षोभितपदा गृहास्येना
विनाशः क्रियते। मित्यभिप्रायणोद्धावितस्तस्य सा देवता यदि भद्रा त
तथातो नश्यति । इतरः साधुस्तस्यां दर्शनीभूतायां मोहं गच्छति, संमूढश्च तां द्रष्टुमिच्छति । हा कुत्र गताऽसि , देहि
गहणे गुरुगा मासा, कड्डणे छेदो य होइ ववहारे । सकृदात्मीयदर्शनमित्यादिप्रलापांश्च करोति । अत्र च
पच्छाकडम्मि मूलं, कड्डण विरूवणे नवमं ॥ ३७१॥ सुवर्णकारेण चम्पानगरीवास्तव्येनानसेनाख्येन दृष्टा- उट्ठावण निविसए, एगमणेगे पदोसपारंची।
तः । स चावश्यकादिग्रन्थेषु प्रसिद्धः । ( स च ' दसउर ' अणवट्ठप्पो दोसु य, दोसु य पारंचिो होइ ॥३७२।। शचतुर्यभागे २४७७ पृष्ठे गतः।)
स साधुः प्रतिसेवमानो यदि देवकुलस्वामिना गृहीतः प्रत्यनीकार्थतयेति व्याचले
ततो ग्रहणे चत्वारो गुरुकाः, श्रथ हस्ते वा वस्ने वा वीमंसा पडिणीया, विद्द(द)रिसणखित्तमादिणो दोसा।
गृहीत्वा राजकुलाभिमुखमाकृष्टस्तत आकर्षणे पडलघअसंपत्ति संपत्ती, लग्गस्स य कट्टणादीणि ॥ ३६७ ।।
वः, तेन साधुना प्रत्याकर्षितस्ततः षण्मासा गुरवः, व्यव
हारे प्रारब्धे छेदः, पश्चात्कृते पराजिते मूलम्, उहप्रत्यनीकात् विमर्शात् काणाक्षिप्रभृतिभिराकारैः क्षोभ- ने-रासभारोहणादिके विरूपणे वा-नासिकादिकर्तनेन यित्वा यदाऽसौ उत्थापितस्तदा 'असंपत्ति' ति याव- विरूपणाकरण नवमम्-अनवस्थाप्यम् , एकस्मिन्ननेकेषु बसौ हस्तादिना नैव गृह्णाति , तावद्विदर्शनं-विव- वा साधुषु प्रद्वेषतोऽपद्रावणे कृते निर्विषये वा श्राशप्ते क्षितं रूपं दर्शयति । अथवा-विदर्शनं नाम-अलग्नमेव प्रतिसेवक प्राचार्ये वा पाराश्चिकम् । एवं च द्वयोरुबाहनलोको लग्नं पश्यति । यद्वा-सा तस्य साधोः क्षिप्तचित्ता- विरूपणयोरनवस्थाप्यः, योस्तु अपद्रावणनिर्विषयतायां दिदोषान् कुर्यात् , अथवा-परिभोगसंपत्ति कृत्वा तत्रैव द्वयोः पाराश्चिको भवतीति। तस्य सागारिकं लापयेत् , श्वा (ना) दिवत् लग्नस्य च तस्य लेप्यकस्वामी अन्यो वा दृष्टा ग्रहणाकर्षणादीनि कुर्यात् ।।
अथवा प्रद्विष्टः सन्नेवं कुर्यात्एतदेव व्याचष्टे
एयस्स नत्थि दोसो,अपरिक्खियदिक्खगस्स अह दोसो । पंता उ मसंपत्ती, इमेव मारिज खेत्तमादी य।
इति पंतो निम्चिसए, उद्दवणविरूवणं व करे ॥ ३७३॥
एतस्य प्रतिसेवकसाधोर्नास्ति दोषः किंतु-एनमपरीक्षितं संपत्ती य वि लाए, तु कड्डणादीणि कारजा ॥३६॥
यो दीक्षितवान् तस्यैव दोष इति विचिन्त्य प्रान्त श्राप्रान्तः पुनरसंपत्त्यामेव यावदद्याप्यसौ हस्तादिना न गृ
चार्य निर्विषयं कुर्यात् , अपद्रावयेद वा, कर्मनासानयनाकाति तावन्मारयेद्वा, क्षिप्तचित्तम् , आदिशब्दाद्यक्षाविष्टं वा
द्युत्पाटनेन विरूपणं वा कुर्यात् । कुर्यात् । संपत्त्यामपि सागारिकं लापयित्वा ग्रहणाऽऽकर्षणादीनि कारयेत् ।
अथासंनिहिते एते दोषाःअथ भोगार्थिनीपदं विवृणोति
तत्थेव य पडिबंधो, अदिट्ठगमणाइ वा अणितीए । भोगस्थि विगए कोउ-कम्मि खित्ताइदित्तचित्तं वा ।
एए अन्ने य तहिं, दोसा पुण होंति संनिहिए ॥३७४॥ दट्टण व सेवंतं, देउलसामी करेज इमं ॥ ३६६ ।।
तत्रैव-तस्यामेव देवतायां संयतस्य प्रतिबन्धो भवेत् , श्र
थवा-सा व्यन्तरी विगतकौतुका सती नागच्छति, ततस्तभोगार्थिनी देवता काणेक्षिकादिभिराकार रूपैः प्रलो
स्यामनायान्त्यां स प्रतिगमनादीनि कुर्यात् । एते चैवभ्य क्षुभितेन सह भोगान् भुक्त्वा , विगते भोगविषये
मादयो दोषा लेप्यकस्वामिना अदृष्टेऽपि संनिहिते प्रतिकौतुके, मा अपरया सह भोगान् भुतामिति कृत्वा तं
मारूपे भवन्ति। क्षिप्तचित्तं वा यक्षाषिष्टं हप्तचित्तं वा कुर्यात् । अथवा
ताश्च संनिहिताः प्रतिमा ईदृश्यो भवेयुः । तां देवतां सेवमानं तं साधुं दृष्ट्वा देवकुलस्वामी यथा भावेनेदं कुर्यात्
कढे पुच्छे चित्ते, दंतकम्मे य सेलकम्मे य । तं चेव निट्ठवेई, बंधण निच्छुभण कडगमद्दो य।
दिढिप्पत्ते स्वे, खित्तचित्तस्स भंसणया ॥३७५ ॥ आयरिए गच्छम्मि य, कुलगणसंघे य पत्थारो ॥३७॥
काष्ठमयी पुच्छमयी चित्रमयी दन्तकर्ममयी शैलकर्ममयी
प्रतिमा भवेत् । किं पुनस्तासामाश्रयस्थाने प्रतिसेवने वा। तमेव साधु क्रुद्धः सन् देवकुलस्वामी निष्ठापयति-मारयतीत्यर्थः । यदि षा-प्रचुरोऽसौ ततः स्वयमेव तं साधु
तासां पुनः संनिहितदेवतानामिमे प्रकाराःबध्नीयात् । अप्रचुरेऽपि प्रभुणा बन्धापयेत् , अथवा
सुहविनवणा सुहा, सुहविनवणा य होति दुहमोया । वसतेः-प्रामानगरादेशाद्वाज्याद्वा निष्काशयेत् , कटकः-स्क- दुहविनप्पा य सुहा,दुहविन्नप्पा य दुहमोया ।। ३७६ ॥ न्धाचारः स यथा परविषये तीरार्णः कस्याप्येकस्य रामः | विज्ञपना नाम-प्रार्थना प्रतिसेवना वा,सा सुखेन यासां ताः, प्रद्वेषेण निरपराधान्यपि प्रामनगरादीनि सर्वाणि मृडा- सुखविक्षपनाः, सुखेन मोच्यन्त इति सुखमोचाः-सुपरिस्या
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org