SearchBrowseAboutContactDonate
Page Preview
Page 985
Loading...
Download File
Download File
Page Text
________________ (६६२) अभिधानराजेन्डः। पुंडरीय पडरीय योग विभजेद्धर्मफलानि च कीर्तयेद-आविर्भावयेत् ,तश्च ध. वीराः कर्मविदारणसहिष्णवो ये चैवंभूतास्ते एवं पू. मंकथनं परिहितार्थप्रवृत्तेन साधुना सम्यगुपस्थितेषु शिष्ये- वोक्तविशेषणविशिष्टानुष्ठानतया सर्वस्मिन्नपि मोक्षकारणे पु अनुपस्थितषु वा कौतुकाऽऽदिप्रवृत्तेषु शुश्रूषमाणेपु श्रीतुं सम्यग्दर्शनाऽऽदिके उप सामीप्येन गताः सर्वोपगताः, तथैव प्रवृतिपु स्वपरहिनाय प्रवदयेदावेदयेत्प्रकथयदिति यावत् । सर्वेभ्यः पापस्थानेभ्यः उपरताःसर्वोपरताः, तथा त एव सर्वोश्रीतुमुपस्थितषु यत्कथयेत्तदर्शयितुमाह-(संति विरई इत्या- पशान्ता जितकषायतया शीतलीभूतास्तथा एव सर्वाऽऽत्मतदि) शान्तिरुपशमः क्रोधजयस्तत्प्रधाना प्राणातिपाताss. या सर्वसामर्थ्येन सदनुष्ठानेनोद्यमं कृतवन्तो ये चैवंभूतास्तेदिभ्यो विरतिः शान्तिविरतिः। यदि वा-शान्तिरशेषक्लेशोप- उशेषकर्मक्षयं कृत्वा परि समन्नानिवृताः अशेषकर्मक्षयं कृ. शमरूपा तस्य तदर्थ विरातः शान्तिविरतिः तां कथयेत्तथा तवन्त इति प्रवीमिति पूर्ववत् । उपशममिन्द्रियनाइन्द्रियोपशमरूपं रागद्वेषाभावजनितं तथा साम्प्रतमध्ययनोपसंहारार्थमाहनिर्वृतिं निर्वाणमशेषद्वन्द्वोपरमरूपं तथा (सोयवियं ति) ___ एवं से भिक्खू धम्मट्ठी धम्मविऊ णियागपडिवस्मे से शाचं तदपि भावशीचं सर्वोपाधिविशुद्धता व्रतामालिन्यम् जहेयं वुतियं अदुवा पत्ते पउमवरपोंडरीयं अदुवा अप(प्रज्जयियं ति) आर्जवममायित्वं तथा मार्दवं मृदुभावं सर्वत्र प्रश्रयवरवं, बिनयनम्रतेति गावत् । तथा-( लाघवियं ते परमवरपोंडरीयं, एवं से भिक्खू परिएणाय कम्म तिकर्मणां लाघयाऽपादनं कर्मगुरोऽमनः कर्मापनयनतो परिण्णाय संगे परिणाय गेहवासे उवसंते समिए सलध्वषस्थासंजननम् । सांप्रतमुपसंहारद्वारेण सर्वशुभानुष्ठा हिए सया जए, सेवं वयणिजे, तं जहा-समणेति वा नानां मूलकारणमाह अतिपतनं अतिपातः प्राण्युपमर्दनं त. माहणेति वा खंतेति वा दंतेति वा गुत्तेति वा मुत्तेवियते यस्यासाबतिपातिकस्तत्प्रतिषेधादनतिपातिकस्तं मग प्राणिनां भूतानां यावत्सत्यानां धर्ममनुविविच्यानु ति वा इसीति वा मुणाति वा कतीति वा विऊति विचिन्त्य वा कीर्तयत्कथयेत् । इदमुक्तं भवति-सर्वप्राणिनां वा भिक्खूति वा लूहेति वा तीरहीति वा चरणकरणरक्षाभूतं धर्म कथयेदिति । पारविउ त्ति बेमि ॥१५॥ इति वितियसुयक्खंधस्स पोंसाम्प्रतं धर्मकीर्तनं यथा निरुपधि भवति तथा दर्शयि- डरीयं नाम पढमज्झयणं सम्मत्तं ॥ तुमाह एवमिति पूर्वोक्तविशेषणकलापविशिष्टः स भिक्षः पुनसे भिक्खु धम्म किमाणे णो अन्नस्स हे धम्ममाइ. रपि सामान्यतो विशिष्यते धर्मः श्रुतचारित्राऽऽख्यस्तेनार्थी कावा, को पाणस्स हेउं धम्ममाइक्खेज्जा, णो वत्थस्स धर्मार्थी, यथाऽवस्थितं परमार्थतो धर्म सर्वोपाधिविशुद्ध उं धम्ममाइक्खेजा, णो लेणस्स हेउं धम्ममाइक्खे जानातीति धर्मवित्तथा नियागः संयमो विमोक्षो वा का रणे कार्योपचारं कृत्वा तं प्रतिपन्नो नियागप्रतिपन्नः, स उजा, णो सयणस्स हेउं धम्ममाइक्वेज्जा, णो अन्ने चैवंभूतः पञ्चमपुरुषजातस्तं चाऽऽश्रित्य यथेदं प्राक् प्रदर्शित सिं विख्वरूवाणं कामभोगाणं हेउं धम्ममाइक्वेज्जा, तत्सर्वमुक्तं, सच प्राप्तो वा स्यात्पद्मवरपोण्डरीकमनुग्राह्य अगिलाए धम्ममाइकरवेज्जा, नन्नत्थ कम्मनिज्जरट्ठ.ए पुरुषविशपं चक्रवोदिकं तत्प्राप्तिश्च परमार्थतः केवलधम्ममाइक्खेज्जा । इह खलु तस्स भिक्खुस्स अंतिए धम्म शानावाप्ती सत्यां भवति , साक्षाद्यथावस्थितवस्तुस्वरूपप रिच्छित्तेः, अप्राप्तो वा स्यान्मतिश्रुतावधिमनःपर्यायशानद्यसोचा णिसम्म उहाणं उट्ठाय वीरा अस्सि धम्मे समु स्तैः समस्तैर्वा समन्वितः, स चैवंभूतः प्राग्व्यावर्णितगुडिया जे तस्स भिक्खुस्स अंतिए धम्म सोच्चा णिसम्म णकलापोपेतो भिक्षः परि समन्तात् शातं कर्म स्वरूपतो सम्म उहाणणं उट्ठाय वीरा अस्मि धन्मे समुडिया ते विपाकतस्तदुपादानतश्च येन स परिक्षातकर्मा, तथा पएवं सयोवगता ते एवं सब्यावरता ते एवं सव्योव- रिक्षातः सङ्गः संबन्धः सबाह्याभ्यन्तरो येन स तथा पसंता ते एवं सत्ताए परिनिबुडे ति बेमि ॥ रिज्ञातो निःसारतया गृहवासो येन स तथोपशान्त इ. न्द्रियनाइन्द्रियोपशमात् , तथा समितः पञ्चभिः समिस भिक्षुः परकृतपरनिष्ठिताऽऽहारभोजी यथा क्रियाकालानु- तिभिस्तथा सह हितेन वर्तत इति सहितो शाना55शायी शुश्रूषत्सु धर्म कीर्तयत् ,नान्नस्य हेतोर्ममायमीश्वरोध- दिभिर्वा सहितः समन्वितः सदा सर्वकालं यतः मकथाप्रवणो विशिएमहारजातं दास्यतीति पतन्निमितं संयतः प्राग्यावर्णितनियमकलापोपेतः, स एवं गुणम धर्ममाचक्षीत । तथा पानवस्त्रलयनशयननिमित्तं न कलापा ऽन्धित एतद्वचनीयः । तद्यथा-श्राम्यतीति श्रमण: धर्ममाचक्षीत । अन्येषां वा विरूपरूपाणामुच्चाबचानां समना वा, तथा मा प्राणिनो जहि-व्यापादयेत्येवं प्रवृत्तिः कार्याणां कामभोगानां वा निमित्तं न धर्ममाचक्षीत, तथा उपदेशो यस्य स माहनः, स ब्रह्मचारी वा ब्राह्मणः, क्षाग्लानिमनुपगच्छन् धर्ममाचक्षीत , कर्मनिर्जरायाश्चान्यत्र न्तः स क्षमोपेतो , दान्त इन्द्रियनोइन्द्रियदमनेन , तन धर्म कथयत् , अपरप्रयोजननिरपेक्ष एव धर्म कथयेदि- था तिसृभिगुप्तिभिर्गुप्तः, तथा मुक्त इव मुक्तः, तथा विनि । धर्मकथाभवणफलदर्शनद्वारेणोपसंजिघृक्षराह-रह- शिष्टतपश्चरणोपेतो महर्षिः, तथा-मनुते जगतस्त्रिकालावखलु तस्येत्यादि ) हाऽस्मिन् जगति , खलः थाक्यालं स्थामिति मुनिः, तथा-कृतमस्यास्तीति कृती पुण्यवान् परकार । तस्य भिक्षोर्गुणवतोऽन्तिके समीपे पूर्वोक्तविशेषण- मार्थपण्डितो था, तथा-विद्वान् सद्विणेपेतः, तथा-भिक्षुविशिष्ट धर्म श्रुत्वा निशम्य अवगम्य सम्यगुत्वानेनोत्थाय निरवद्याऽऽहारतया भिक्षणशीलः,तथा अन्तप्रान्ताऽऽहारत्वेन Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy