SearchBrowseAboutContactDonate
Page Preview
Page 984
Loading...
Download File
Download File
Page Text
________________ पुंडरीय शुद्ध भिक्खू इत्यादि) स भिन्युनरेवंभूतमाहारजातं जानीयात् (अरिस पडियार सि) एतरप्रतिक्ष याऽऽहारदानप्रतिज्ञया यदि वाऽखिन पाय वस्थितमेकं साधुं साधर्मिकं समुद्दिश्य कश्चिच्छ्रावकः प्रकृतिभद्रको वा साध्वाहारदानार्थ प्राणिनः प्रव्यक्तेन्द्रियान् भूतानि त्रिकालभावीनि जीवानायुकधरणतणान्सचान्सदा सच्चीपेतसमारभ्य तदुपमर्दकमारम्भं विधाय समुद्दिश्य त स्पीड सम्यमुद्दिश्य की पेण इव्यविनिमयेन ( पा मिति । उद्यतकमाच्छेयमित्यन्यस्मादायि अनिष्टमिति परेणानुत्संकलितमभ्याहृतमिति साध्वभिमुखं ग्रामा रानीमत्पत्य साध्वर्थे कृतमुदेशिकमित्येवंभूतमाहारजातं साधवे दत्तं स्यात्, तच्चा कामेन तेन परिगृहीतं स्यात्, तदेवं दोषदुष्टं च ज्ञात्वा स्वयं न भुञ्जीत, नाप्यप रंग भोजयेत् न च भुञ्जानमपरं समनुजानीयादित्येवं दुष्टाSSहरदोषान्निवृत्तो भिक्षुर्भवतीत्यर्थः । 1 सेभिक्खू पु एवं जाणेज्जा । * तं जहा विज्जति तेसिं परकमे जस्सट्ठा ते चेइयं सिया, तं जहा - अप्प - णो से पुत्ताणं वा शहाणं घातीणं गातीगं राईगा दासाणं कम्मकराणं कम्मकरी आदेसाए पुडो प हसाए सामासाए पातरासाए सन्निहिसंचए किजति इहमेसि माणवाणं भोगणाए । तत्थ भिक्खू परकडं परणिद्वितमुग्गमुप्पायणे सणासुद्धं सत्थाईयं सत्यपरिणामियं अविहिंसिये एसियं वेसियं सामुदाणियं पत्तमसणं कारणट्ठा पमाणजुत्तं अक्खोवंजणवणलेवणभूयं संजमजायामायावतिलमिव पद्मभूयं अप्पारोणं आहारं आहारेज्जा, अनं अनकाले पाणं पाणकाले वत्थं वत्थकाले लेगं लेकाले सय सयणकाले || अथ पुनरेवं जानीयादित्यादि । तद्यथाविद्यते तेषां गृहस्थानामेवम्भूतो वक्ष्यमाणः पराक्रमः सामर्थ्य माहारनिवर्तनं प्रत्यारम्भस्तेन च यदाहारजातं निर्वर्तितं यस्य चा र्थाय यत्कृते तच्चेतितमिति दत्तं निष्पादितं स्याद्भवेत् । यत्कृते च निष्पादितं तत्स्वनामग्राहमाह । तद्यथा-श्रात्मनः स्वनिमिनमेषाऽऽहारादिपाक निर्वर्तनं कृतमिति तथा पुत्रार्थे यावदादेशाया दिश्यते यस्मिनागते संभ्रमेण प रिजनस्तदाशनदानाऽऽदिव्यापारे स श्रादेशः प्राघूर्णकस्तद 1 या पृथकप्राविशिष्टाऽऽहार निर्वर्तनं क्रियते तथा श्यामा रात्रिस्तस्यामशनमाशः श्यामाऽऽशस्तदर्थे, प्रातरशनं प्रातराशः प्रत्युपस्य भोजनं तदर्थं निधिः संवि विशिष्टाऽऽहारग्रहस्य संवयः कियने अनेन तव्यतिपा दितं भवति वायुदलानाऽऽदिनिमित्तं प्रत्यूषाऽऽदिसमये यपि मिलाउने कियते तस्य चायमभिहितः संभवः स च संनिधिसंवय केपां मानवानां भोजनार्थ भवति, तव भिरुतविहारी परकृतपरनिष्ठितमुनोत्पादनेपा शुद्धमादारमाहरेत् अत्र च परकृतपरनिष्ठिते चत्वारो भङ्गाः । तद्यथा - तस्य कृतं तस्यैव च निष्ठितं, तस्य कृतमन्यस्य निष्ठितम् अन्यस्य कृतं तस्यैव निष्ठितम्, अन्य " " * इह पुस्तकान्तरे भूयान् पाठभेदो दृश्यते । ( ६६९ / अभिधानराजेन्द्रः । ર Jain Education International पुंडरीय स्य कृतमन्यस्य निष्ठिनमित्ययं चतुर्थो भङ्गः सूत्रेणोपात्तः, अयं च शुद्ध द्वितीयान्यस्य निष्ठितत्वातत्राः पाकमदशि[55] उमदीचा पांश तथात्पादनादोचा पाशीत्यादिकाः पीडादपाः शङ्किताऽदय दश एवमिि चत्वारिंशदो पैरहितत्वाच्छुद्धम् । तथा शस्त्रमग्न्यादिकं ते. नातीतं प्रासुकीकृतं शस्त्रपरिणामितमिति शस्त्रेण स्वकापरकायाssदिना निर्जीवीकृतं वर्णगन्धरसाऽऽदिभिश्च परिशमितं हिंसा प्राप्तं हिंसितं विरूपं हिंखितं विद्धिसिने-न सम्यक निजीकृतमित्यर्थः तत्यधि जीवमित्यर्थः । तदप्येवितमम्प्रेषितं भिक्षाविधिना प्रा वैपिकमिति केवल साधुवेपावाप्तं न पुनर्जात्याद्याजीवनतो निमित्तत्पादितं तदपि सामुदानि समुदानं भि छा समूहस्तत्र भवं सामुदानिकम व भवनि-मधुकरवृस्यावाप्तं सर्वत्र स्तोकं स्तोकं गृहीतमित्यर्थः । तथा प्रार्थनोपासनम् आहारजानं त दपि वेदनावैयावृत्यादिके कारणे सति तलाऽपि प्रमाणयुक्तं नातिमात्रम् । प्रमाणं चेदम-" श्रद्धमसणस्स सव्वं-जणस्स कुजा दवस दो भाए। वाउपवियारण्ड्डा, छब्भागं ऊणयं कुजा ॥ इति न चला किन्तु पानमात्रेणा Ssहारेण देहः क्रियासु प्रवर्त्तते । तत्र दृष्टान्तद्वयमाह--तद्यथाअक्षस्योपाञ्जनम् अभ्यङ्गी व्रणस्य च लेपनं प्रलेपस्तदुपमया श्राहारमाहरेत् । तथा चोक्तम्--" अभंगण व संगई. ग तरह विग पिता जी साह। सो रामशेखरहि मनाएं पिडिड तं सेवे ॥ १ ॥ " एतदेव दर्शयति- संयमयात्रायां मात्रा संयमयात्रामात्रा यावत्याऽऽहारमात्रया संयमयात्रा प्रवर्त्तते सा तथा तया संयमयात्रामात्त्रया वृत्तिर्यस्य तत्तथा, तदपि वि प्रवेशपगभूतेनाऽऽऽहारमाहेर । तदुकं भवति यथाऽहिर्बिलं प्रविशन तूर्ण प्रविशत्येवं साधुनाऽप्याहारस्तत्स्वादमनास्वादयता शीघ्र प्रवेसयितव्य इति । यदि वा-सपैणेवाऽऽहारो लब्ध्वा स्वादमभ्यवहार्यत इति । तदेवं चाऽऽहारजातं दर्शयितुमाह-अन्नं भक्तमन्नकाले सूत्रार्थ पौरुष्युत्तरकाले भिक्षाकाले प्राप्त पुरः पश्चारकर्म] परिहर्त भीत यथोकमा उडनेन ग्रहणकालावानं भैक्षं परिभोगकाले भु जीत, तथा पानकं पानकाले नातितृषितो भुञ्जीत, नाप्य तिबुभुक्षितः पानकं पिबेदिति तथा वस्त्रं वस्त्रकाले गृही यादुपभोगं वा कुर्यात्, तथा लयनं गुहाऽऽदिकमाश्रयस्तस्य वर्षास्पपश्यमुपादानमन्यदात्यनियमस्तथा शय्यते ऽस्मिधितिने संस्तारकः, स च शयनकाले तत्राप्यगीतार्थानां हर्ष निद्राविमोक्ष गीतार्थानां प्रहरमेकमिति । से भिक्खु मायने यरं दिसं अणुदिसं वा पडिवो धम्मं आइकले विभए कि उपद्विषसु वा अणुद्विसु वा सुस्मृसमाणे पवेदए, संति विरतिं उत्रसमं निव्वाणं सोयवियं अज्जवियं मदवियं लाघवियं अणतिवातियं सव्वेसिं पाणाणं सव्वेसिं भूताणं० जात्र सत्ताणं अणुवाई fare धम्मं ॥ स भिक्षुराहारोपधिशयनस्वाध्याय ध्यानाऽऽदीनां मात्रां जानातीति सन् अन्यतरां दिशमदिवा प्रतिपक्षः मात्रितो धर्ममाख्यापयेत् प्रतिपादयेत्, यद्येन विधेयं तद्यथा For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy