SearchBrowseAboutContactDonate
Page Preview
Page 982
Loading...
Download File
Download File
Page Text
________________ (६५६) पंडरीय अभिधानराजेन्द्रः। पुंडरीय कर्वत इत्येवं संस्थाय परिज्ञाय द्वयोरप्यन्तयोरारम्भ- गहातो णो दंतपक्खालणणं दंते पक्खालेजा णो अंपरिग्रहयो रागद्वेषयोर्वा अदृश्यमानः अनुपलभ्यमानो, जणं णो वमणं णो धृवणे णो तं परिभाविएजा ॥ यदि बा-रागद्वेषयोर्यावन्तौ-अभावी तयोरादिश्यमानोरागद्वेपाभाववृत्तित्वनापदिश्यमानः सन्नित्येवंभूती भिक्षण- तत्रेति कर्मवन्धप्रस्तावे, खलुक्याल कारे, भगवता उ. शालोऽनवद्याऽऽहारभोजी सत्संयमानुष्ठाने रीयेत प्रवर्तेत, त्पन्न ज्ञानेन तीर्थकृता षड्जीवनिकाया हेतुत्वेनोपन्यम्ताः, एतदुक्तं भवति-ये इमे ज्ञातिसंयोगा यश्चार्य धनधान्याऽऽदिकः तयथा-पृथिवीकायी यावत्रसकायोऽपीति, तेषां च पीउपपरिग्रहो यश्चेदं हस्तपादाऽऽद्यवयवयुक्तं शरीरं यच्च तदायु- मानानां यथा दुःखमुत्पद्यते तथा स्वसंवित्तिासीन रटान्तेन बलवर्णाऽऽदिकं तत्सर्वमशाश्वतमनित्यं स्वप्नन्द्रजालसदृश दर्शयितुमाह-तद्यथा नाम मम असातं दुःखं वक्ष्यमाणैःप्रकामसारं गृहस्थधमणब्राह्मणाश्च सारम्भाः सपरिग्रहाच, ए- रैरुत्पद्यते तथाऽन्येषामपीति, तद्यथा-वरडेनास्थ्ना मुटिना तत्सर्व परिक्षाय सत्संयमानुष्ठाने भिक्षू रीयेतेति स्थितम् ।। लेलुना लाठेन कपालन कर्परेण आकोट्यमानस्य संका. स पुनरप्यहमधिकृतमवार्थ विशेषिततरं सोपपत्तिकं व्र. च्यमानस्य हन्यमानस्य कशाऽ:दिभिस्तजमानस्याश्गुल्या. धीमीति-तत्र प्रज्ञापकापेक्षया प्राच्यादिकाया विशोऽन्यत- 5ऽदिभिस्ताड्यमानस्य कुड्याऽऽदायभिघाताऽऽदिना परिरस्याः समायानः स भितयारयन्तयारदृश्यमानतया स तप्यमानस्याग्न्यादौ अन्येन वा प्रकारेण परिक्लाम्यमा. संयम रीयमाणः सन् पवमनन्तरातन प्रकारेण शपरिश नस्य तथा अपद्राव्यमाणस्य मार्यमाणस्य यावलोमोत्खनया परिक्षाय प्रत्याख्यानपरिशया प्रत्याख्याय च परि ज्ञात नमात्रमपि हिंसाकरं दुःखं भयं च यन्मयि क्रियते त. कर्मा भवति । पुनरप्येवमिति परिशानकर्मन्यायपतकर्मा सर्वमहं संवदयामीत्येवं जानीहि । तथा सर्ये प्राणा जी. भवति- अपूर्वस्यायन्धको भवतीत्यर्थः । पुनरेवमिन्यवन्ध- वा भूतानि सवा इत्येते एकार्थिकाः कथञ्चिद्रेदमाश्रिकोभनिराधापापनः प्रापचितस्य कर्मणा विशेषणान्त-त्य व्याख्येयाः, ततेां दण्डादिना कुम्यमानानां याकारकी भवतीनि, एतञ्च तीर्थकरगाधराऽऽदिभितिशय बहामात्खननमात्रमपि दुःखं प्रति संवदयतामेतच्च हिंसाराख्यातमिति । करं दुःखं भयं चोत्पन्नं ते सर्वे प्राणिनः प्रतिसंवेदय न्ति-साक्षाददुभवन्तीति, एवमात्मोपमया पीज्यमानानां कथं पुनः प्राणागिपातविरतिव्रताऽऽदिव्यवस्थितस्य कर्माप जन्तूनां यतो दुःखमुत्पद्यतेऽतः सर्वेऽपि प्राणिनो न हन्त. गमो भवतीन्युक्तम्?, यतस्तत्प्रवृत्तस्याऽऽत्मापम्यन प्राणिनां व्या न व्यापादयितव्या नाशापयितव्याः बलात्कारेण ध्यापीडोत्पात,तया च कर्मबन्ध इत्येवं सर्व मनस्याधायाऽऽह पारे न प्रयोक्तव्याः, तथा न परिग्राह्या न परितापयितव्या तत्य खतु भगवता छजीवनिकायहेक पामत्ता, तं ज- नापद्राययितव्याः ॥ सोऽहं ब्रवीमि, एतन्न स्वमनीपिकतया हा-पुढवीकाए. जाव तसकाये, से जहाणामए मम | किंतु सर्वतीर्थकराऽऽशयेति दर्शयति-(जे प्रतीए इत्यादि) अस्सायं दंडेण वा अट्ठीण वा मुट्ठीण वा लेलूण वा ये केचन तीर्थकत ऋषभाऽऽदयोऽतीता ये च विदेषु ध र्तमानाः सीमन्धराऽऽदयो ये चाssगामिन्यामुत्सर्पिण्यां भकवालण वा आउहिजमाणस्स वा हम्ममाणस्स वा तजि विष्यन्ति पद्मनाभाऽऽदयोऽईन्तोऽमरासुरनरेश्वराणां पूजाजमाणस्स वा ताडिज्जमाणस्स वा परियाविजमाणस वा हा भगवन्त ऐश्वर्यादिगुणकलापोपेताः सर्वेऽप्येवं ते व्यकिलाविज्जमाणस्स वा उद्दविजमाणस वा० जाव लोमु क्याचा प्राण्यान्ति प्रतिपादयन्ति । एवं सदेवमनुज्ञायां पर्पदि भाषन्ते, स्वत एव, न यथा यौद्धनां वोधिसवप्रभाक्खणणमायमवि हिंसाकारगं दुक्खं भयं पडिसंवदमि, इ. वात् कुज्याऽऽदिवेशनत इत्येवं प्रकर्षण शापयन्ति तदाहर. जेवं जाण सव्व जीवा सव्वे भूता सब्जे पाणा सव्वे स- णाऽऽविभिः, एवं प्ररूपयन्ति नामाऽदिभिर्यथा सर्वे प्राणान ता दंडेण वा० जात्र कवालेण वा पाहिजमाणा वा हस्तव्या इत्यादि. एष धर्मः प्राणिरक्षणलक्षणः प्राग्व्यावर्णिहम्ममाणा वा तजिजमाणा वा ताडिज्जमाणा वा प तस्वरूपो ध्योऽवश्यंभावी नित्यः क्षान्त्यादिरूपेण शाश्वत रियाविज्जमाणा वा किलाविज्जमाणा वा उद्दविजमा इत्येवं चाभिसमेन्य केवलज्ञानेनावलोक्य लोकं चतुर्दश रज्ज्वात्मकं खेदज्ञस्तीर्थकाद्भिः प्रवेदितः कथित इत्येवं सर्व णा वा० जाव लोमुक्खणणमायमवि हिंगाकारगं दुक्खं शात्वा स भिक्षुर्विदितवेद्यो विरतः प्राणातिपाताधावत्पभयं पडिसंवदति, एवं नचा सव्वे पाणा० जाव सत्ता रिग्रहादिति । एतदेव दर्शयितुमाह-(णो दंत इत्यादि) इद्द ण हरव्या ण अञ्जावयव्या ण परिघेतव्वा ण परितावे पूर्वोक्तमहायतपालनार्थमनेनोत्तरगुणाः प्रतिपाद्यन्ते, तनापयया ण उद्दवेयच्या; मे बेमि जे य अतीता जे य प रिग्रहोनिष्किञ्चनः सन् साधुनों दन्तप्रक्षालनेन कदम्बाऽऽदिडुप्पन्ना जे य आगमिस्मा अरिहंता भगवंता सच्चे ते काष्ठेन दन्तान् प्रक्षालयेत्. तथा नो अञ्जनं सौवीराऽऽदिक विभूपार्थमचरणोर्दद्यात्,तथा नो बमनविरेचनादिकाः क्रियाः एवमाइक्खंति एवं भासंति एवं पामवेति एवं परू-ति- कुर्यात तथा नो शरीरस्य स्वीयवस्त्राणां वा धूपनं कुर्यात्रापि सचे पाणा. जाव सत्ता ण हतव्या ण अज्जावेयवा कासाऽऽद्यपनयनार्थतंधूमं योगवर्तिनिप्पादितमापिवेदिति ॥ ण परिघेतव्या ण परितावेयव्या ण उद्दवेयव्या, एस ध- साम्प्रतं मूलगुणोत्तरगुणप्रस्तावमुपसंजिवृक्षुराहम्मे धुवं णीतिए सासए समिच्च लोगं खेयन्नहिं पवेदिए, से भिक्खु अकिरिए अलूसए अकोहे प्रमाणे अमाए अ- . एवं से भिकम्बू विरते पाणातिवायातो जाव विरते प.। लोहे उवसंते परिनिव्युडे णो आसंसं पुरतो करेज्जा इमेण मे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy