SearchBrowseAboutContactDonate
Page Preview
Page 981
Loading...
Download File
Download File
Page Text
________________ पुंगरीय 1 1 विग्रहाः ॥ १ ॥ " तथा कृष्णाः केशा वयःपरिणामजलप्र चालिताल प्रतिपदले त पय परिणामापादिनगमनिग्नापयेत् यथा-यदीदं शरीरमुदारं शोभ नातं विशिष्टाऽऽहारोपचितम् एतदपि मया वश्यं प्रतिक्षणं विशीर्यमाणमायुषः क्षये विप्रहातव्यं भविष्यतीस्पेनगम्य शरीरानित्यतया संसारासारतां संख्याय अ गम्य परित्यक्त समस्तगृप्रपञ्चः निष्किजनतामुपगम्य स संयमयात्रार्थ भिक्षाचर्यायां समुत्थितः सन् द्विधा लोकं जानीयादिति । तदेवं लोकद्वैविध्यं दर्शयितुका म आह । तद्यथा जीवाश्च प्राणधारणलक्ष गास्तद्विपरीताश्च अती-धर्माधर्माः तस्य भिलोरहिंसाप्र सिद्धयजीवान् विभागेन दर्शयितुमाह-जीवा श्रभ्युपयोगल क्षणा द्विधा । तद्यथा त्रस्यन्तीति त्रमा द्वीन्द्रियादयः, तथा निमीति स्थावराः पृथिवीकायाऽऽन्यः । तेऽपि सूक्ष्म पर्याप्त कार्यासादिभेदेन पहुचायाः पतेषु चापीर बहुधा व्यापारः प्रवर्तते । ( १५८ ) अभिधानराजेन्द्रः साम्प्रतं तदुपमर्दकव्यापारकर्तृन् दर्शयन्नाहइह खलु गारस्था सारंभा सपरिम्हा, संतेगतिया स मरणा माहया विसारंभा सपरिम्हा ने इसे तसा था वरा पाहाते सर्प समारंभति कवि समारंभावेति अपि समारभतं समजाति इह खलु गारत्या मारंभा सपरिमहा संगतिया समया माया विसारंभा सपरिग्गहा, जे इसे कामभोगा सचिता वा अचित्ता वासयं परिगिएहति, अत्रेण वि परिगिएहावेंति, अनं पि परिगिनं समगुजरांति । इह खलु गारस्था सारेभा सपरिग्गहा, संनगनिया समणा मारणावि सारंभा मपरिगहा, श्र खलु णारं अपरिग्गद्दे, जे खलु गारस्था सारंभा सपरिगता संतगनिया समया माहणा विसारंभा सपरिग्गहा, एतेसिं चे निस्साए वंभचेरा वास्सामा फस्नं हे जहा पुर्व हा अवरं जहा अवरं तहा पुत्रं, अंजू एते अवर या अवट्टिया पुणरवि तारिसगा चैत्र || " Jain Education International इहास्मिन् संसारे, खलुर्वाक्वाकारे, गृहम् - श्रगारं त नितीति गृहस्थाने व सहारीम करिणा वर्तन्त इति सारम्भा तथा सह परिग्रहेण द्विपदचतुष्पदधनधान्याऽऽदिना वर्तन्त इति सपरिग्रहाः, न केबलं त एवान्येपि सन्ति विद्यन्ते एके केचन श्रमणाः शाक्याऽऽयते च पचनपाचनानुमतेः सारम्भाः दास्यादि परिग्रहाब सपरिग्रहाः तथा ब्राह्मणाधि चमारम्भक स्पष्टतरं दर्शयति-य हमे भाग'व्यावर्णिनासाः स्थावराश्च प्राणिनस्तान्स्वयमेव अपर प्रेरिना एवं समारभन्ते, तदुपमर्दकं व्यापारं स्वत एव कुर्यन्तीत्यर्थः तथायां समारम्भपन्ति समारम् कुर्वन श्वान्यान् समनुजानन्ति । तदेवं प्राणानिधानं प्रदर्श्य भोगाभूतं परियहं दर्शयितुमाह-ख इत्यादि पुंरुरीय गृहस्थाः सारम्भाः सपरिग्रहाः सन्ति श्रमणा ब्राह्मणाश्च, ते च सारम्भपरिग्रहस्यात् किं कुर्वन्तीति दर्शयति-मे प्रत्यक्षाः कामप्रधाना भोगाः कामभोगाः, काम्यन्त इति का माः स्त्रीगावपरिष्वङ्गयन्त इति भोगाः स चन्दनवादित्राऽऽदयः त एते सचित्ताः सचेतना श्रचेतना या भवेषु तदुपादानभूता वाऽर्थाः तां सवितानचि तान् वार्थास्ते कामभोगार्थिनो गृहस्थाऽऽदयः स्वत एव प रिइन्ति अन्पेन च परिग्राहयन्ति अपरं च परिगृहन्तं समनुजानत इति । साम्प्रतमुपसंजिघृचुराह - ( इह खलु इत्यादि ) इ अस्मिन् जगति सन्ति विद्यन्ते गृहस्थास्तथाविधाः श्रमणा ब्राह्मणाश्च सारम्भाः सपरिग्रहा इत्येवं शाश्वास भिमवधारयेद् अहमेवाऽथ खल्यनारम्भोऽपरि ग्रह, ये यामी गृहस्थाऽ उदयः खारम्भाऽऽदिगुणायुक्ताः तदे तया तदाषेण च च भ्रामण्यमाचरिष्यामो नारम्भा अपरिग्रहाः सन्तो, धर्माऽऽधारदेह प्रतिपालनार्थमाहारादिकृते सारम्भपरिग्रहगृहस्थनिश्रया प्रवज्यां करिष्यामइत्यर्थः ननु च यदि तनिया पुनरपि विहर्तव्यं किमर्थे ते त्यज्यन्त इति जाताऽऽशङ्कः पृच्छति कस्य हेतोः फेन कारन ततस्थमाह्मणत्यजनमत मिति, श्राचार्योऽपि विदिताभिप्राय उत्तरं ददाति यथा पूर्वम आदी सारम्भपरिग्रहवं तेषां तथा पास कालमपि गृहस्थाः खारम्भाऽऽदिदोषाः भ्रमणाच न यथा पूर्व गृहस्थभावे सारम्भाः सपरिग्रहास्तथा श्रप रस्मिन्नपि प्रब्रज्याऽऽरम्भकाले तथाविधा एव त इति. अधुनोभयपदाव्यभिचारित्वप्रतिपादनार्थमाह-यथा अपरम् अपरस्मिन् प्रव्रज्याप्रतिपत्तिकाले तथा पूर्वमपि गृहस्थभावाऽऽदावपीति । यदि वाकस्य हेतोस्तद्गृहस्थ यतिनेत्याह-यथा पूर्व प्रव्रज्यारम्भकाले सर्वमेव भिक्षाssदिकं गृहस्थाsयत्तं तथा पश्चादपि, अतः कथं तु नामानवद्या वृत्तिर्भविष्यतीत्यतः साधुभिर्वारम्भः खारम्भावि धेयम् । यथा चैते गृहस्थादयः सारम्भाः सपरिग्रहाश्च तथा प्रत्ययोपलभ्यन्त इति दर्शवितुमाह- ( अंजू इति ) व्य - तदेते गृहस्थाय यदि वा अज्जू रतिप्रायेन स्वरसायानुष्ठानभ्योपरताः परिमारम्भा सत्संयमानुष्ठानेन चानुपस्थिताः सम्यगुत्थानमकृतवन्तो येऽपि कथञ्चिदवायोस्थितास्युभिजित्वात्साय पानपरत्या गृहस्थावानुष्ठानमनतिवर्तमानाः पुनः रपि तादृशा एव गृहस्थकल्पा एवेति । साम्प्रतमुपसंदरति जे खलु गारख्या सारंभा सपरिम्हा, संवेगतिया समा माहावि सारंभा सपरिग्गहा, दुहतो पावाई कुब्वंति इति संखाए दोहिं विहिं दिस्समाणो इति भिक्खू रीएजा से दे पाई ना० ६ जाव एवं से परिणायकम्मे एवं से ववेकम्मे, एवं से वि अंतकारए भवतीति मक्खायं ।। १४ ।। " इमे गृहस्थादयस्ते द्विचागारम्भपरित्या मुभाभ्यामपि पापान्युपाददते, यदि वा रागद्वेषाभ्यामुभाभ्यामणि, यदि वा गृहस्थप्रवज्यापर्यायाभ्यामुभाभ्यां पापानि For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy