SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ पवह (७८७) अनिधानराजेन्द्रः। पवायदह वाहो । प्रा० १ पाद । प्रभावे, स्था१. ठा० "विमला, रन्तराः सुहृदः प्रत्येष्यन्ति । तथाहि-प्रकृतेरचेतनत्वात् कुत णं दिसा रुयगादीया रुयगप्पवहा । " भ० १३ श०४ उ० । आत्मोपकाराय क्रियाप्रवृत्तिः स्यात् ?, कुतो वा दृष्टेत्यात्मा. पवहण-प्रवहण-न० । वेसराऽऽदिषु वाहनेषु, श्री० । पोते, पकाराय प्रवृत्तिर्न स्याद् ?,अचेतनायास्तद्विकल्पाऽसंभवात्, "समुद्दे पवहणं पासइ ।" प्रा० म०१ अ०। नित्यायाश्च प्रवृत्तिनिवृत्तभावात् पुरुषस्याप्यकर्तृत्वे संसा रोटेगमोक्षीत्सुक्यभोक्तृत्वाऽऽद्यभाव : स्यादिति । उक्तश्चपवहाइअ-देशी-प्रवृत्ते, दे० ना० ६ वर्ग ३४ गाथा। . "न विरक्ती न निर्विराणो, न भीतो भवबन्धनात् । पवा-प्रपा-स्त्री० । जलदानस्थाने, शा० १ श्रु०८ अ० । न मोक्षसुखकाक्षी वा, पुरुषो निक्रियाऽऽत्मकः ॥१॥ प्रश्नः । दशा० । भ० । औ० । पानीयशालायाम्, कल्प कः प्रव्रजति सांख्यानां, निष्क्रिय क्षेत्रभोक्तरि । १ अधिः ४ क्षण । रा० । व्यः । जलदानमण्डपे, प्रश्न निष्क्रियत्वात्कथं वाऽस्य, क्षेत्रभाक्तत्वमिष्यते ॥२॥"इति । १ श्राश्र० द्वार । श्राचा० । तथा-शौद्धोदनिशिष्यका यत् सत्तत्सर्व क्षणिकमित्येवं पवाइय-प्रवादित-त्रि० । श्रास्फालिते, श्री० । श्रा० म० ।। व्यवस्थिताः। तत्रोत्तरम् । यदि निरन्वयो विनाशः स्यात् प्रज्ञा०रा० ततः प्रतिनियतः कार्यकारणभाव एव न स्यात् , एकसपवाडेमाण-प्रपातयत-त्रि० । अधःपातयति, भ. १७ श० तानान्तर्गतत्वात्स्यादिति चेद् , अशिक्षितस्योल्लापः, तथा हि-न सन्तानिव्यतिरेकेण कश्चित् सन्तानोऽस्ति, तथा चे सति पूर्वकालक्षणावस्थायित्वमेव कारणत्वमेवश्च सर्व स. पवाय-प्रवाद-पुं०। प्रकर्षणाद्यते प्रतिपाद्यते स्वाभ्युपगतो. बस्य कारणं स्यात् सर्वस्य पूर्वकालक्षणावस्थायित्वाद्यत्किर्यो यरिति प्रवादाः । दर्शनेषु, “अन्योन्यपक्षप्रतिपक्षभावा श्चिदेतदिति । किं चत्, यथा पर मत्सरिणः प्रवादाः।" स्या०। प्रकृष्टो वादः “यजातमात्रमेव, प्रध्वस्तं तस्य का क्रिया कुम्भे?। प्रवादः । श्राचार्यपारम्पर्योपदेशे, " जे महं श्रबहिमणे, प. नोत्पन्नमात्रभने, क्षिप्तं संतिष्ठते वारि ॥१॥ वाएण पवायं जाणेजा।" ( १६७) (जे महं इत्यादि ) यः कर्तरि जातविनष्टे, धर्माधर्मक्रिया न सम्भवति । पुरस्कृतमोक्षो महान्महापुरुषो लघुकर्मा ममाऽभिप्रायान्न विद्यते बहिर्मनो यस्यासाववहिर्मनाः सर्वज्ञोपदेशवी तदभावे बन्धः को, बन्धाभावे च को मोक्षः? ॥२॥" इत्यादि बार्हस्पत्यानां तु भूतवादेनाऽऽत्मपुण्यपापपरलोकाति यावत् , कुतः पुनस्तदुपदेशनिश्चय इति चेदाह-(प. वाए इत्यादि)प्रकृष्टो वाद: प्रवादः-आचार्यपारम्पर्योपदेशः ऽभाववादिनां निर्मर्यादतया जनताऽतिगानां न्यक्कारपदव्या. प्रवादः, तेन प्रवादन सर्वशोपदेशं जानीयात्परिच्छिन्द्यादि- धानमनुत्तरमेवोत्तरमिति । ति । यदि वा-अणिमाद्यऽऽष्टविधैश्वर्यदर्शनादपि न तीर्थक अपि चद्वचनाद्वहिर्मनो विधत्ते, तीथिकानिन्द्रजालिककल्पानिति " अब्रह्मचर्यरक्त-मूढैः परदारघर्षणाभिरतैः । मत्वा तदनुष्ठानं तद्वादांश्च पर्यालोचयति । कथमित्याह माहेन्द्रजालविषयत् , प्रवर्तितमसत्किमप्येतत् ॥१॥" (पवारण इत्यादि) प्रकृष्टो वादः प्रवादः सर्वज्ञवाक्यं, तेन तथामौनीन्द्रेण प्रवादेन तीर्थिकप्रवादं जानीयात्परीक्षयेत् । "मिथ्या च दृष्टिर्भवदुःखधात्री, तद्यथा-वैशेषिकास्तनुभुवनकरणाऽऽदिकमीश्वरकर्तृकमिति मिथ्यामतिश्चापि विवेकशून्या। प्रतिपन्नाः। तदुक्तम्-“अन्यो जन्तुरनीशः स्या-दात्मनः सु. धाय येषां पुरुषाधमानां, खदुःखयो। ईश्वरप्रेरितोगच्छेत्, स्वर्ग वा स्वभ्रमेव च ॥१॥" तेषामधर्मो भुवि कीदृशोऽन्यः ?॥२॥" इत्यादिकं प्रवादमात्मीयप्रवादेन पर्यालोचयेत्। तद्यथा-अभ्रे-. इत्यनया दिशा सर्वेऽपि तीथिकवादाः सर्वशवादमनुसृत्य न्द्रधनुरादीनां विश्रसापरिणामलब्धाऽऽत्मलाभानां तदतिार- निराकार्या इति स्थितम्, तन्निराकरणं च सर्वज्ञप्रवाद निरा केश्वराऽदिकारणपरिकल्पनायामतिप्रसङ्गः स्यात् । तथा घट- कार्य च तीर्थिकप्रवादमेभिस्त्रिभिः प्रकारर्जानीयात् । श्राचा०१ पटाऽऽदीनां दण्डचऋचीवरसलिलकुलालतुरीवेमशलाकाकु- श्रु०५ अ. ६ उ० । उत्त० । सूत्र० । श्रा०म० । विन्दाऽऽदिव्यापारानन्तरावाप्ताऽऽत्मलाभानांतदनुपलब्धव्या प्रपात-पुं० । गते, शा. १ श्रु. १४ अ०। विपा । भृगुपु, यत्र पारेश्वरस्य कारणपरिकल्पनायांरासभाऽऽदेरपिकिन स्यात्?। मुमूर्षवो जनाः भूम्यां पतन्ति । रात्रिधाट्यां च। जं०१ वक्षा तनुकरणादीनामप्यबन्ध्यस्वकृतकाऽऽपादितं वैचित्र्यं, शा० । पर्वतात्प्रपतन्जलसमूहे, स०७५ सम० । कर्मणोऽनुपलब्धेः। कुत एतदिति चेत्, समानः पर्यनुयोगः । अपि च-तुल्ये मातापित्रादिके कारणे अपत्यवैचित्र्यदर्श पवायंत-प्रवात-त्रिका प्रवहति, " जंसिप्पेगे पवेदंति सिसिरे नात्तदधिकेन निमित्तेन भाव्यम्, तश्चेश्वराभ्युपगमेऽप्यह मारुए पवार्यते।" प्राचा० १ श्रु० ६ ०२ उ०। टमेवेष्टव्यं, नान्यथा सुखदुःखसुभगदुर्भगाऽऽदिजगद्वैचिः पवायग-प्रवाचक-पुं०। प्रकर्षण प्रधानः, आदी वा वाचका ध्यं स्यादिति । तथा-साख्या एवमाहु:-यथा-"सत्त्वरज. प्रवाचकः । गणधरे, श्रा० म०१ अ०। प्रा० चू० । विशे० । स्तमसांसाम्यावस्था प्रकृतिः, प्रकृतेर्महांन्ततोऽहकारस्त. पवायदह-प्रपातहद-पुं० । प्रपतनं प्रपातस्तदुपलक्षितो हदः स्मादेकादशेन्द्रियाणि पश्चतन्मात्राणि, तन्मात्रेभ्यः पञ्च भू. प्रपातहदः । प्रपातकुण्डे, यत्र हिमवदादर्नगात् गङ्गाऽऽदिका तानि, बुद्धयध्यवसितमर्थ पुरुषश्चेतयते: स चाकर्ता निर्गुण महानदी प्रणालेनाधो निपतति । स्था० । श्चेति।" तथा प्रकृतिः करोति पुरुष उपभुइने, ततः कैवल्या. वस्थायां द्रष्टाऽस्मीति निवर्तते, इत्यादिकं युक्लिविकलत्वानि जंबू! मंदरदाहिणणं भरहे वासे दो पवायदहा पणत्ता । तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy