SearchBrowseAboutContactDonate
Page Preview
Page 809
Loading...
Download File
Download File
Page Text
________________ पत्रयणमाला पत्रह - स्था० ८ ठा० । संप्रति सूत्राऽऽलापकनिक्षेपावसरः स च सूते सति भवती पवरकुंदुरुक्क प्रवरकुन्दुरुक न० विशिष्टवीडाभिधाने गन्ध पवरकुंदुरुक्क-प्रवरकुन्दुरुक्क । ति सूत्रानुगमे सूत्रमुच्चारणीयम् । तच्चेदम्द्रव्यविशेषे, कल्प० १ अधि० २ क्षण | जं० । औ० । स० ।. पण माया, समिती गुत्ती तहेव य । पवरगंध - प्रवरगन्ध-पुं० । प्रवरे गन्ध, प्रवरगन्धोपेते, त्रि० । पंचेन व समिओ, तच्च गुचीओ आहिया ॥ १ ॥ इरियाभासणादाणे, उच्चारे समिई इय मणगुत्ती वयगुत्ती, कायगुत्तीय अट्टमा || २ || एयापचयणमाया, समासेण वियाहिया । वारसंग जिक्खा, मार्च जन्य उपचय || ३ || प्रकटार्थमेव । उत्त० २४ श्र० । पवरगवल प्रवरगवल - न० । वरमहिषशृङ्गे, जं० ३ वक्ष० । पवरोराजुवास-प्रवरगोयुवन् पु० श्रेष्ठतरुणी "मीलुप्पल कयामेल एहि पवरगोणजुवाण पहि ति ।” भ० ६ श० ३३ उ० । पवरजुवति - प्रवरयुवति - स्त्री० | तरुण्याम्, प्रश्न०४ श्राश्र०द्वार पवरदित्ततेय - प्रवरदीप्ततेजस् - त्रि० । प्रवरभावतया वरदप्ति - तया च युक्ते, स० । एया पवयणमाया, जे सम्मं आयरे मुखी । सो खियं सव्यसंसारा, विष्पमुच पंडिए ॥२७॥ स्पष्टमेव नवरं सम्यमविपरातेन न तु दम्भाऽऽदिना इति सूत्रार्थः । उत्त० २४ अ० । पत्रयणरहस्स - प्रवचनरहस्य- न० छेदसूत्रे, पं० भा० ४ कल्प। पं० चू० । पल मवचनवात्सल्ययुक्त- वि० संघस्य सुवार्थयोर्वा परसलभाव पं० ० १ द्वार पवयवच्छल्लया- प्रवचनवत्सलता - स्त्री० । प्रकृष्टं प्रशस्तं प्रगत वा वचनमागमः प्रवचनं द्वादशाङ्कं तदाधारी वा सधस्तस्य वत्सलता प्रवचनवत्सलता । प्रत्यनीकत्वाऽऽदि. निरासेन शासनहितकारितायाम्, स्था० १० डा० । पवयसार - प्रवचनसार - पुं० प्रवचन संदोहे, श्राव० ४ श्र० "म्हारे (१) सू० १ ० ० ल० प्र० 'पवयण सारुद्धारं " (२) । प्रव०१ द्वार। "पवयणसारुद्धारी" (१६१३) । श्रीनेमिचन्द्रसूरिविरचिते ग्रन्थे, प्रब० २७६ द्वार। पपयसाय प्रवचनहित त्रिवचनमिति द्वादशाङ्गम् अ थवा भ्रमणसं तस्य हितः सुखम् प्रयखनोपकारके, पं० चू० १ कल्प। पं० भा० । पवयवाहियहसमत्थ-प्रवचनाहितनिग्रहसमर्थ- त्रिप्र पचनावर्णवादिनां निग्रहसमर्थे ६५०३४० । पत्रयगुड्डाह-प्रवचनोड्डाह - पुं० । प्रवचनमालिन्ये, ग०२ अधि०। पवयाहकर वचनोड्डाहकर प्रि० आवश्यकोका 1 ', - ( ७८६) अभिधानराजेन्द्रः । - Jain Education International साधुवत् प्रवचनमालिन्यकरे, ग० ३ अधि० । पचयोपाइ प्रवचनोपपातिन् त्र प्रवचनोपयातकार के यथा पिण्डग्रहणं कुर्वता निर्धमनाऽऽयशुचिस्थानम् । ध० २ अधि० । पत्रयणोवधाय - प्रवचनोपघात - पुं० । प्रद्विष्टराजाऽऽदिना जिनशासनापभ्रंशे व्य० १ ३० । (प्रवचनोपघातरक्षको विष्णुकुमारवद् विशुद्ध एवेति 'राय' शब्दे वक्ष्यते ) पवर-प्रवरर त्रि० । प्रकर्षेण वरः श्रेष्ठः । उत्त० ११ श्र० । श्र तिप्रधाने, शा० १ ० १ ० । सूत्र० । स्था० । विशे० रा० जी० । ० म० प्रज्ञा० ॥ श्र० स० विंशतितमायां गौणानुज्ञायाम्, पवरंग - देशी-शिरसि, दे० ना० ६ वर्ग २६ गाथा । पवरकच्छ मवरकच्छपुं० नं । ० ३ यज्ञ । पवरवण-मवरधूपन - न० गन्धयुक्युपदेशाविरचिते धूपविशेषे, शा० १ ० १७ श्र० । पवरपरिहित - प्रवरपरिरित भ० प्रवरं यथा भवतीत्येवं परिहिते, भ० २ श०५ उ० । मंगलाई बत्थाई पवरमंमलाई पपरपरिहिए ।" (पवर सि) द्वितीयाबहुवचनलो पात् प्रवराणि प्रधानानि परिहितो नियति । अथवा- प्रवरश्वासौ परिहितश्चेति समासः । श्र० । जी० । पवरभवण - प्रवरभवन - न० । प्रवरगेहे, प्रश्न० ४ श्रश्र०द्वार पपरप-पचरज-पुं० [प्रलभ्यापही श्री० । पवरभूमण- प्रवरभूषण न० भूते, ब० । तलभङ्गकवाडुरक्षिकाप्रभृति पवररायसीह- प्रवरराजसिंह पुं० । पूर्वकृततपःप्रभावात् प्रकृष्टराजवीरे, प्रश्न० ४ श्राश्र० द्वार । पवरयस्थमादि- प्रवश्वखाऽऽदित्रि प्रधानचनप्रभृती प श्ञ्चा० ६ विव० । पवरवीर-प्रवरवीर पुं० प्रधानम भ० ७ ० ० सुभटे, विपा० १ ० ३ श्र० । पवरा-प्रवरा स्त्री० । श्रीवासुदेवस्य शासनदेव्याम्, प्रव २७ द्वार । - त्रि० । देशान्तरं गच्छति, प्रा० ४ पाद । पवसंत-प्रवसत्पव सण - प्रवसन - न० | जिनकल्पाऽऽदिप्रतिपत्ती देशान्तरगमने, पं० चू० २ कल्प | पपसमाण पत्र वि० देशान्तरं गच्छति सू० २० २ श्र० । 1 For Private & Personal Use Only - " 35 " पिंडपवसिउकाम - प्रवसितुकाम त्रि । परिधातुकामे, वायपडियार पवसिउकामे सव्वं चीवरमायाए । श्रचा० २ श्रु० १ चू० ५ ० २३० । पवासिय प्रोषित - त्रि० । देशान्तरं गन्तुं प्रवृत्ते ज्ञा० १ श्रु० २ श्र० । स्वस्थानविनिर्गते. ज्ञा० १ ० ७ ० । पद प्रवाह पुं० [प्रयदपम् वृद्धि 33 ॥ ८ | १ | ६८ ॥ इति सूत्रेण वैकल्पिक बुद्धिः । पवहो । प www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy