SearchBrowseAboutContactDonate
Page Preview
Page 749
Loading...
Download File
Download File
Page Text
________________ पहिस्सयगा अभिधानराजेन्डः। पलिस्सया तथाऽपि सूत्रे विपर्ययः कृतः । कुतः, इत्याह -दुर्बला धृति- संजात असंखडाऽऽदी,भुत्ताभुत्ते य गमणाऽऽदी॥३५६।। बलविकलस्वभावा स्त्री थेन कारणेन भवति ततः प्रथ-। गृहिषु परिष्वज्यमानेषु पश्चात्कर्म भवति, संयतेन ममसौ कृता इत्यदोषः। स्पृष्टोऽऽयमिति कृत्वा गृहस्थः स्नानं कुर्यादिति भावः । अ. वइणि त्ति णवरि णम्मं,अप्पा विण कप्पती सुविहियाणं ।। विरतिकाः । परिष्वने भावसंबन्धोऽपि जायत । ततश्च यतअवि पसुजातीप्रालिं गिरं पि किमुता पलिस्सइउं ।३५४। भङ्गो ब्रह्मचर्यविराधना भवेत्, रोगसंक्रमणाऽऽदयश्च त इह सूत्रे यत् व्रतिनी निर्ग्रन्थी भणिता तन्नवरं नर्म चि- एव दोषाः, संयतं तु परिध्वजतः तेन सहासंखडदयो दोषाः। हमुपलक्षणं द्रष्टव्यं, तेनान्याऽपि स्त्री सुविहीतानां न क. भुक्तभोगिनश्च स्मृतिकरणेनाभुक्तभोगिनः कौतुकेन प्रतिल्पते परिष्वक्तुम् । इदमेव व्याचष्टे-पशुजातिरपि पिकी. गमनाऽऽदयो दोषाः। एवं तावनिष्कारणे अग्लानयोश्चोकम् । प्रभृतिपशुजातीयस्त्रीरप्यालिङ्गितुं न कल्पते किमुत यत् प एमेव गिलाणाए, सुत्तऽफलं कारणे तु जयणाए । रिवक्तुम् । यत् सूत्रे पारेप्वजनमभिहितं तत्कारणिकम् ।। कारणे गएऽगिलाणा,गिहकुल पंथे व पत्ता वा ॥३६०॥ अत एवाऽऽहनिग्गंथो निग्गंथि, इत्थिं गिहित्थं व संजयं चैव । एवमेव ग्लानाया अपि संयत्याः परिष्यजने क्रियमाणे दो षजालं मन्तव्यम् परः प्राह-नम्वेदं सूत्रमफलं प्राप्नोति. तत्र पलिसयमाणे गुरुगा, दो लहुगा आणमादीणि ।।३५५॥ हि परिप्वजनमनुशातं, वादनं पुनः प्रतिषिद्धम् । मूरिराहनिर्ग्रन्थो निर्गन्धर्थी परिष्वजति चतुर्गुरुकाः, तपसा कालेन | कारणे यतनया झियमाणे परिष्वजने सूत्रमवतरति । कथं च गुरवः, नियमविरतिका परियजति त एव तपसा गु- पुनस्तस्य संभव इत्याह-कारणे काचिदार्षिका (पग त्ति) रवः, गृहस्थं परिप्वजति चतुर्लघुकाः, कालेन गुरवः, सं- एकाकिनी संवृता सा च पश्चादग्लानीभूता, (गिहिकुल त्ति) यतं परिष्वजति त एव, द्वाभ्यामपि लघयस्तपसा कालेन गृहस्थकुला निश्रया सा स्थिता । अथवा-(गिहि कुल त्ति)माच, सर्वत्र चाशाऽऽदीनि दूपणानि भवन्ति । ताऽस्यैककुल समुद्भूता भगिन्यादिसंबन्धेन जिनका गृहस्थ. इदमेव व्याचष्ट तां परित्यज्य तदन्तिके प्रवजिता, सा चानीयमाना पथि निग्गथी गुरुगा गिहि-पासंडिसमणा य चउलहुगा । वा वर्तमाना विवक्षितग्रामं वा प्राप्ता ग्लाना जाता। दाहिं गुरुगा य लहुगा, कालगुरू दोहि वी लहुगा ।३५६। तत्रेयं यतनानिर्घन्धस्य निर्ग्रन्थी परिष्वजतश्चतुर्गरवो द्वाभ्यामपि गु माता भगिणी धृता, तधेव समातिगा य सड्डीए । काः, स्त्रियं परिष्वजत एव तपोगुरवः, गृहस्थं परिष्वजत. गारथि कुलिंगी वा, असोय सोए य जयणाए ॥३६१।। श्चतुर्लघवः कालगुरवः, पाखण्डिपुरुषं श्रमणं वा साधुं परि-| तस्याः संयत्या या माता भगिनी दुहिता वा नया तस्या प्वजतश्चतुर्लघवः । एवं द्वाभ्यामपि तपःकालाभ्यां लबवः। उत्थापनाऽऽदिकं कार्यते । एतासामभावे या सज्ञातिका भामिच्चत्तं उड्डाहो, विराहणा फास भावसंबंधो। गिनेयीपौत्रीप्रभृतिका, तया कार्यते । तस्या अमावे श्रा. आतंको दोगह भवे, गिहिकरण पच्छकम्म वा ॥३५७।। शिकया, तदभावे गृहस्थया तथा भद्रिकया, कुलिङ्गिन्या वा कार्यते, तास्वपि प्रथममशौचवादिनीभिस्ततः शौचवानिम्थं निर्ग्रन्ध्या परिष्वजन्तं रष्टा यथा भद्रकाऽऽदयो मि दिनीभिरपि यतनया कारयितव्यम् । ध्यात्वं गच्छ युः । एते यथा-वादिनस्तथा कारिणो न भवस्ति । उहाहो वा भवेत्-पते संयतीभिरपि सममब्रह्मचा एयासिं असतीए, अगार सप्लाय णालबद्धो य । रिणः । एवं शङ्कायां चतुर्गुरु, निःशङ्किते मूलम् । एवं च प्र. समणो प्रणालबद्धो, तस्सऽसति गिही अवयतुल्लो ।३६२॥ बचनस्य बिराधना भवेत् । तेन वा स्पर्शन द्वयोरपि माहोदये एतासां स्त्रीणामभावे योऽगारः सज्ञातकस्तस्याः स्वजनः, संजाते भावसंबन्धोऽपि स्यात् , ततश्च प्रतिगमनाऽऽश्यो | सच मातुलपुत्राऽऽविरपि स्यात् , अतस्तत्प्रतिषेधार्थमाह. दोपाः । पानी पाद्वयोरग्यतरस्य भवेत् स परिष्वजनं संक्र- नालबद्धो पल्लीवद्धः, पितृभ्रातपुत्रप्रभृतिकात्यर्थः । स उ. मैत् । गृहस्थस्य च परिष्वजनकरणात्पश्चात्कर्मदोषी भवेत् ।। स्थापनाऽऽदिकं तस्याः कार्यते, तदभावे श्रमणोऽपि यस्तइनमेव पश्चार्द्ध व्याच - स्या नालबद्धो असमानतया. तस्यासति मनालबद्धोऽपि गू. कोदुखए कच्छुजरे, अ परोवरसंकमते चउभंगो। ही ययसा अतुल्यः स कार्यते। इत्थीणातिसुहीण य, अवियत्ती गेएहणाऽऽदी य॥३५८।। दोनि वीणालबद्धासु, जुजंती एत्व कारणे। कुरक्षतकच्छज्वरप्रभृतिके रोगे परस्परं संक्रामति चतुर्भ- किती कामा वि मज्झा वा, एमेव पुरिसेसु वि ॥३६३॥ ही भवति-संयतस्य संबन्धी कुष्टाऽऽदिः संयत्याः संक्रा- नालयद्धाभावे द्वावपि खीपुरुषावनालबद्धावपि कारणे मान. संवत्याः संबन्धी वा संयतस्य संक्रामते, द्वयोरप्य- आगाढे उत्थापनाऽऽदिकं कारयितुं युज्यते । तत्रापि प्रथम भ्योऽयं संक्रामति, अत्राऽऽद्यभङ्गत्रये रोगसंक्रमणकृताः प. (किडि ति) स्थविरा स्त्री कार्यते, तदभावे कन्यका, तद. रितापनाऽऽदयो दोषाः । (इत्थी इत्यादि ) तस्याः स्त्रियः प्राप्ता मध्यमा । एवं पुरुषेष्वपि वक्तव्यम।। संबन्धिनो ये शातयो ये च सुहृदस्तेपामप्रीतिकं भवति, त. अमुमवार्थ पुरातनगाथया व्याख्यानयतितश्च ग्रहणादऽध्यो दोपाः । असई य माउबग्गे, पिता व भाता व सो करेजाहि । गिरिसु पच्छकम्म, भंगो ते चेव रोगमादीया । दोगह वि सिं करणं, जति पंथे नेण जतणाए ॥३६४॥ सीरुपा गुज्यते । कम्पका Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy