________________
(७२५) पलित अनिधानराजेन्द्रः ।
पलिस्सयम पलित-प्रदीप्त-त्रि० । "प्रदीपिदोहदे लः" ॥ ८ । १ । २२१ ॥ पलियस्सो -परिपाश्चतस-अन्य समां, पति"स्या इत्यनेन दस्य लः । प्रा० १ पाद । प्रज्वलिते, प्रश्न० १ अाश्र० पुरण अस्थि।" भ० ६ श०५ उ० ! द्वार। पलित्तणेह-पर्याप्तस्नेह-त्रि । पर्याप्तः परिपूर्णः स्नेहस्तलाss
पलियाम-पलिताडम-२० । परिपक्वतां प्राप्या:मे यतारिदिरूपो यस्य तत्पर्याप्तस्नेहम् । पूर्णस्नेहे,जी०३प्रति०४यधि०।
पक्वं पर्यायं ग प्राप्तम् , तथाऽप्यामर । नि' चू०१५. उ० । पलिवाहिर-परिवाह्य-न । समन्ताद् बाह्ये, प्राचा० १ श्रु) ५ पालल
पलिल पलित-चि० " पलिने धा"।८।१।२१२॥ इति अ०४ उ०।
सूत्रण तकारस्य वैकल्पिकः लकारः । जराग्रस्ते, प्रा.१पाद । पलिभाग-परिभाग-पुं० । सादृश्ये, कर्म०५ कर्मः। पलिबग-प्रदीपक-त्रि० । प्रदीरनतारे प्रश्न०१ श्राश्रद्वार। पलिभिदिय-परिभिद्य-अव्य० । परिज्ञाप्येत्यर्थे, परिभिद्येत्यर्थे पलिविय-प्रदीपित-त्रि।"णनीयादिवित्" ।।११॥ च । “ पलिभिदियाणं तो पच्छा पादुद्धटुमुद्धिपहाणं | इति दीर्धकारस्य हस्पेकारः । ज्वलिते, प्रा. १ पाद । ति।" ॥२॥ सूत्र०१ १०४ अ०२ उ।।
पलिह-परिघ-पुं० । अर्गलादण्डे, औ०। पलिभेय-प्रतिभेद-पुं। खण्डाखण्डीकरणे, नि० चू०५ उ०।
पलिस्सइउ--परिष्वक्तुम्-श्रव्य । परिष्वङ्गं कर्तुमित्यर्थे, वृ० पलिमंथ-परिमन्थ-पुं० । परिमनन्ति इति परिमन्थाः । व्या
४ उ०। घातकेषु, स्था०६ ठा० । “विलोडनाय व्याघाताय स्थिते,
स्थत, पलिस्रायण-परिप्वजन-न० । श्राश्लपैनिग्रन्थनिन्धीपरिसूत्र.२ श्रु०७ १०॥ विघ्ने, नागार्जुनीयास्तु पठन्ति-" पलि
प्वङ्गः । वृ। मंथमहं वियाणिया,जाविय वंदण पूयणा इहं।" सूत्र० १ श्रु०
सूत्रम्२ अ०२ उ०। पलिमंथग-परिमन्थक-पुं० । वृत्तचणके, काल बणके च । भ.
निग्गथिं च णं गिलायमाणिं पिया वा भाया वा पुनावा ६ श० ७ उ० । बिलम्बे, स्था० ७ उ०।
पलिस्सएजा, तं च निगंथे साइजेजा मेहणपडिसेवणपना पलिमथु-परिमन्यु-पुंज परिमथ्नन्तीति परिमन्थवः। उणाs.
आवजइ चाउम्मासियं परिहारहाणं अणुग्याइयं ।।६।। दित्वाद् उप्रत्ययः । स्था. ६ ठा० । सर्वतो विलोडवितरि,
णिग्गंथं च णं गिलायमाणं माया या भगिणी वा धृता वा छ कप्पस्स पलिमंधू पत्ता । तं जहा-कुकुइए संजम- पलिस्सएजा, तं च निग्गंधी साइजेजा, नेहुणपाडलेवणपत्ते स्स पलिमंथू , मोहरिए सच्चवयणस्स पलिमेथू, चक्खु- आवजइ चाउम्मासियं परिहारहाणं अणुग्याइयं ॥१०॥ लोले इरियावहियाए पलिमय, तितिणिए एसणागोयरस्स अथास्य सूत्रद्वयस्य कः सम्बन्ध इति ?, अाहपलिमथ् , इच्छालोले मुत्तिमग्गस्स पलिमथू, भुञ्जो भुजो उवहयभावं दव्ब, सच्चित्तं इय णिवारियं सुत्ते । णियाणकरणे सिद्धिमग्गस्स पलिमंथू, सव्वत्थ भगवया भावासुभसंवरणं, गिलाणसुत्ते वि जोगोऽयं ॥३५२।। अनियाणया पसत्था ॥१३॥ बृ० ६ उ० ।
दुएताऽऽदिभिदोपैरुपहती दृषितो भावः पारणामी य(कप' शदे तृतीयभागे २२६ पृष्ठे सूत्रं व्याख्यातम) स्य तदुपहतभावं पञ्चविधं सचिसद्रव्यं प्रवाजनाऽऽदी पलिमद-परिमर्द-पुं० परिमर्दयन्ति ये ते परिमर्दकाः। परिम- ( इय ) एवमनन्तरसूत्रे निवारितम् । इहापि ग्लादोपजीवके, नि. चूल ( उ०।
नसूत्रेऽशुभभावस्य परिपूजनानुमोदनलक्षणस्य संचगं पलिमहवंत-पलिमर्दयत्-त्रि० । शरीरमर्दनं कारयति, नि० निवारणं विधीयतेऽयं योगः संवन्धः । अनेनाऽऽयातस्या.
स्य सूत्रस्य (6-१०) व्याख्या-निर्ग्रन्थीं प्रागुलशब्दाथी, च. चू० १७ उ०।
शब्दी वाक्यान्तरोपन्यासे, णमिति वाक्यालङ्कारे । (गिलायपलिय-पलित न० । कर्मणि, प्राचा० १५० ४ श्र. ३ उ०।
माणि ति) ग्लायन्ती, ग्लै' हर्षनये, शरीरक्षवेण हर्पक्षयपल-भावे नः । केशाऽऽदी जरया जातायां श्वेतता
मनुभवन्ती पिता वा भ्राता वा पुत्रो वा निर्ग्रन्थः सन् प. याम् , मांसाऽऽदेवलिपरीतभावे च । कर्तरि क्तः । वृद्धे, ।
रियजेत् । प्रधनन्ती धारयन निवेदयन् स्थापयन् वा शरीर स्त्रियां पलिता । योपिति तु पलिकीत्युक्तम् । वाब०। प्रा०
स्पृशेत् । तत्र पुरुपस्पर्श सा निर्ग्रन्थी मैथुनप्रतिवनमाना म०। श्राचा।
स्वादयेत् अनुमोदयेत् , तत प्रापद्यते चातुर्मासिकं परिहारपलियंक-पर्यङ्क-पुं० । शय्याविशये. व्य. १० उ० । दश० ।
स्थानमनुद्घातिकम। एवं निर्ग्रन्थसत्रमपि व्याख्ययम् नवरं तं जीत । भ.। शा० । नि० चू। कल्पः । जी० ।
माता वा भगिनी वा दुहिता वा परिप्यजेत् । इति सूत्रार्थः । पलियंकबंध पर्यवन्ध-पुं० । प्रासनविशेष. पो० १४ विव श्रथ नियुक्तिविस्तरः। तत्र परः प्राह-तत्र पुरुपातमा धर्म पलियंत-पर्यन्त-त्रि० । परि समन्तादन्तो यस्येति पर्यन्तः। इति कृत्वा प्रथमं निर्ग्रन्थस्य सूत्रमभिधातव्यं ततो नि. मान्ने, सूत्र.१०२१ उ०।
न्थ्याः , अतः किमर्थं व्यन्यास इति । आहपल्यान्त-न । त्रिपल्यापमान्ते, सूत्र० ११.२०१ उ० ।। कामं पुरिसाऽऽदीया, धम्मा मुत्ते विवञ्जतो तह वि । पलियत्तयकामहत्थ-पलिनत्वकर्णहस्त-त्रि०। जराग्रस्तत्वकर्ण- दुबलवलस्सभावा, जेणिन्थी तो कता पढमं ॥३५३।। हस्त, "न हिदिजाहराग पालय तथफ पदस्थस्स।"विश। काममा मतमिदं यत्पुरुषादयः पुरुषमुख्या धर्मा भवन्ति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org