SearchBrowseAboutContactDonate
Page Preview
Page 737
Loading...
Download File
Download File
Page Text
________________ पलंब (७१४) अभिधानराजेन्द्रः । पलंब तथा एतच नियुक्तिमङ्गीकृत्योक्तम् । भाष्यमाश्रित्य तु-'अमुगागहे "जो एगदेसे अढो उ पोतो, सीलप्पए सो उ करेइ कजं । पञ्चश्रोऽगीए " इति पर्यन्तं द्रव्यं. नवरं तासामाम प्रलम्बे जे दुब्बलो सीलावो वि संतो न तंतुलितिविसिन्नदारु।२" भिन्नाभिन्नपदाभ्यां विधिभिन्नाविधिभिन्नपदसहिताभ्यां षड्एवं त्वमपि जानी अहं प्रगुणीभविण्यामि, प्रगुणीभूत भङ्गाः कर्तव्याः, ते चानन्तरसूवे स्वस्थान एव भावायष्यन्त । श्य प्रायश्चित्तं बोडास्मि । अपरं च स्वाध्यायवैयावृत्यतपःप्र. (१४) सूत्राणि-- भृतिभिरधिक लाभमुपाजयिष्यामीति तत इदं प्रतिसेवखा- कप्पा निग्गंधीणं पक्कं तालपलंबे भिन्ने वा पडिगाहित्तए कल्पनीयम् । अथेत पामसमर्थस्ततो मा प्रतिसेवस्वेति गतं ॥३।। नो कप्पइ निग्गंथीणं पक्के तालपलंबे अभिन्ने पडिवैद्यप्रच्छ नयतनापुरुषलक्षणं द्वारत्रयम् । गाहित्तए ॥४॥ कप्पइ निग्गंथीणं पक्के ताललंबे भिन्ने पअथ लिङ्गाऽऽदीनि सर्वाण्यपि द्वाराणि गाथाद्वयेन भावयति ढिगाहितए,से वि य विहिभिन्ने,नो चेवणं अविहिभिन्ने।।शा सो पुण आलेवो वा, हवेज अाहारिमं व मिस्सियर । पतानि श्रीणि सूत्राणि समकमेव व्याख्यायन्ते-कल्पते पुच्वं तु पिट्ठगहणं, विंगरणजं पुवछिन्नं वा ।। २२६ ।। । निर्ग्रन्थीनां पक्कं तालप्रलम्बं द्रव्यतो भिन्नं वा प्रतिगृहीतुम्; भावियकुलेसु गहणं, तेसऽसति सलिंगगेण्हणाऽवन्नो। | नो कल्पते निर्ग्रन्थीनां पक्कं तालप्रलम्बमभिन्नं प्रतिगृहीतुम् ; विकरणकरणाऽऽलोयण,अमुगगिहे पञ्चमोऽगीते ।२२७/ कल्पते निर्ग्रन्थीनां पक्कं तालप्रलम्बं च द्रव्यो भिन्नं प्रयो वनस्पतिभेदो व्रणादौ पित्तोदयादौ वा उपयुज्यते,स तिग्रहीतुं, तदपि च विधिभिन्नं विधिना वक्ष्यमाणलक्षपुनरालेपो वा स्याद् बहिः पिएडीप्रदानाऽऽदिक इत्यर्थः। आ णेन भिन्न विदारितं, नैव, णं वाक्यालङ्कारे। अविधिभिन्नहारिमं वा बीजपूराऽऽदिकं, तच्चोभयमपि प्रथमतोऽचित्तं, त. मिति सूत्रार्थः। बृ० १ उ० २ प्रफ. । ( 'पक' शब्देऽस्मिदलाभे मिश्रम् ,अस्याप्यभावे इतरत् सचित्तम्। अथ वा मिथं नेव भागे तन्निक्षेपः कृतः) नाम-यदालेप आहारयितव्यं च भवति. इतरत्राम-यन्नाले अथ भिन्नाभिन्नपदे व्याचष्टेपो नाहारयितव्यं, तच्च स्पर्शन स्पर्शनीयं वा स्यात् पो. पक्के भिमे समणा-ण वि दोसे किं तु समणीणं । त्पल वत्.नालिकया अाघ्रातव्यं भवेत्पुष्पाऽऽदिवत् । एतावता समणे लहयो मासो, विकडुभमाई य ते चेव ॥२३६।। द्रव्यग्रहणद्वारं व्याख्यातम् । अथ पिष्टापिष्टद्वारम्-तत्राss. पक्कं यन्निर्जीवं तद् द्रव्यतो भिन्नं वा स्यादभिन्नं वा । तत्रोलेपाऽऽदिकं सर्वमपि यत्पूर्व पिष्टं लभ्यते तस्य ग्रहणं कर्त भयेऽपि श्रमणानामपि दोषा भवन्ति, किं तु किं पुनः श्रमन्यम् पूर्वपिष्टस्यालाभे तृतीयेनाऽपि भङ्गेन तस्याप्यलाभे द्वि णीनां, श्रमणा यदि गृहन्ति ततो मासलघु. द्वाभ्यामपि तपःतीयेन,तस्याप्यसति प्रथमभङ्गेन यत् पूर्वच्छिन्नं तद्विकरणं कृ. कालाभ्यां लधुकं विकडुभपलिमन्थाऽऽदयश्च त एव दोषाः । त्वा ग्राह्य , विविधमनेकप्रकारं करणं खरा इनं यस्य तद्वि इदमेव स्फुटतरमाहकरणं,तत्तादृशं चानीय पेषणीयम्। पतेन च यदधस्तादुक्तम् आणाऽऽदिरसपसंगा, दोसा ते चेव जे पढमसुत्ते । " इयरे गहणं काहं होजा?," इति, तदेवं भवेदिति प्रति. पत्तव्यम् । अथ पूर्वच्छिन्नं न लभ्यते तत आत्मनाऽपि छिन्द इह पुण सुत्तनिवाओ, ततियचउत्सु भगेसु ।। २३७ ।। न्ति,तच पूर्वच्छिन्नं भावितकुलेषु ग्रहीतव्यम् तत्र यानि श्रा अाज्ञाऽदया रसप्रसङ्गाऽदयश्च दोषास्त एव पकप्रलम्बग्रहद्वकुलानि मातापितृसमानानि साधूनामपवादपदे प्राशुका णेऽपि भवन्ति ये प्रथमसूत्रेऽभिहिताः । यद्येवं ततः सूत्रम5ऽदिकं गृह्णतामनुड्डाहकारीणि तानि भावितकुलान्युच्यन्ते, पार्थकमित्याह-इह पुनः सूत्रनिपातस्तृतीयचतुर्थयोर्भङ्गयोतेपामसति यद्यभावितकुलेषु स्वलिन गृह्णाति ततो महा. र्भवति, भावती भिन्नमिति कृत्वा तृतीयचतुर्थरूपं भङ्गद्वयनवर्मो भवति, अतस्तेष्वन्यलिङ्गेन ग्रहीतव्यम् । इति लिङ्ग मधिकृत्य मूतं प्रवृत्तमिति भावः। द्वारमपि व्याख्यातम् । अथवा भावितकुलानामभावे यानि एमेव संजईण वि, विकडुभपलिमयमाइया दोसा। सुप्रज्ञापनीयानि कुलानि तानि प्रज्ञाप्य मार्गयति गृह्णाति च कम्माईया य तहा, अविभिन्ने अविधिभिन्ने च ।।२३८।। एपा प्रज्ञापना मन्तव्या। एतानि पुनः प्रथमद्वितीयभङ्गव एवमेव संयतीनामपि विकटुभपलिमन्थाऽऽदयो दोपाः । तीनि प्रलम्बानि यत्र गृहीतानि तत्रैव विकरणानि कृत्वा तथा अविभिन्ने प्रविधिभिन्ने च प्रलम्बे हस्तकर्माऽऽदयः सश्रानीय गुरुसमीपे श्रालाचयति श्रगीतार्थप्रत्ययानमित्तं, शिवपा दोषा मन्तव्याः, श्रतस्तासां विधिभिन्नमव कल्पते यथा-मुकस्य गृहे साधे कृतानि मया लब्धनीति : पपा श्रा नाविधिभिन्नम्। लोचना । यतना तु सर्वथा पूर्वच्छिनानामलामे स्वयमपि अत्र च पड़भङ्गीमाहछत्तव्यानि च प्रथमं परीत्तानि, ततोऽनन्तान्यपि पूर्व स्वलिङ्गन,तत इतरेणापि, एतच निर्ग्रन्यानाश्रित्य भगितम्। विहिअविहीभिन्नम्मि य, समणीणं होंतिमे तु छब्भंगा। अथ निर्घन्धीनां विधिमनिदिशन्नाह पहमं देहि अभिन्नं,अविहिविही दयविइ तइए ॥२३६।। एसेव गमो नियमा, निग्गी पि नवरि छम्भंगा। । एमेव भावतो विय, भिन्न तत्धेक दानाऽभिनं । आमे भिन्नाभित्रे, जाव पउमुप्पलाईणि ॥२२७।। पंचमें छट्टे दोहि वि, नवरं पुण पंचमे यविही ॥२४॥ पप एवंग मो नियमात् निर्ग्रन्धीनामपि ज्ञातव्यो.यावत्यो । " से विय विहिभिने नोचव गं अविहिमिन" इत्यत्र पला दान " पडमुरल माउलिगे " इत्यादिगाथा यावत । थमानां सूत्र इमे पइभा भवन्ति । " पहम इ. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy