SearchBrowseAboutContactDonate
Page Preview
Page 736
Loading...
Download File
Download File
Page Text
________________ पलंच गुरुराद्द श्रद्धा जयणाए, परूवणं वक्खती उवरि सुते । ओमेवर बोच्छ, रोगायकेसिमा जयथा ।। २१८ ॥ अध्वनि या मन्वमये पतना सामाचारी त रूपाः प्ररूपणमुपरि अधः सूत्रे देवोदेशके वक्ष्यति, अयमेsपि यः कोऽपि विधिः स सर्वोऽप्युपरि इहैव प्रलम्ब प्रकृते वक्ष्यते । अत्र पुनर्यत् ग्लानत्वद्वारं तदभिधीयते । तच्च लानत्वं द्विधा-रोग, भात तयोः रोगाऽङ्कपोईयो रपीयं वच्यमाणलक्षणा यतना । अत्र तिष्ठतु तावद्यतना, रोगाऽऽतयोरेव कः परस्परं विशेषः ?, उच्यतेगंडीकोटखयाssदी, रोगो कासाइयो य आर्यको । दीहरुमा बी रोगो, आतंको अनुपाती ॥ २६ ॥ गडी गमालादिकः कुठं पारारोग, मल यो राजश्मा आदिमात् श्लीपद्श्वयथुगुल्मादिकः सर्वोऽपि रोग इति व्यपदिश्यते कासादिकस्तु आतङ्क आदिग्रहणेन वासशुलहिकाज्यरातिसाराऽऽदिपरिग्रहः । अथवा दीर्घकालमायिनी सर्वाऽपि म रोग उच्यत । यस्तु आयुधतीविसूचिकादिकः सत बा अथ सामान्येन ग्लानत्वे विधिमाहगेल पि यदुविहं श्रगाढं चेव नो श्र श्रगाढं । गाढे कमकरणा, गुरुगा लहुगा अगागाढे ।। २२० ॥ लानत्वमपि द्विविधम्- श्रगाढं चैव, नो आगाढम् श्रनागांढमित्यर्थः । श्रगाढे यदि क्रमेण पञ्चकपरिहाराया करोति तत खत्यारी गुरव, अनागाडे तु यदि आगाढकरणीयं करोति सदा चत्वारो लघवः । (७१३) अभिधानराजेन्ड: एतदेव स्पष्टयन्नाह गाढमणागाढं, yogत्तं खिप्परगहण मागाठे | फासुगमफासुगं वा च परियहंतणगाडे ।। २२१ ।। आगाढम् अनागाई व पूर्वोक्रम्-"अडकविविइत्या दिना पूर्वमेव्यात विसूचिका ला नये समुत्प प्राशुकस अायुकं वा एपीपी या चिप्रमेव गृहीतव्यम्, आगाढे विःपरिवर्तन रूपया, पञ्चकपरि हाणिरूपया वा यतनया क्रमेण गृह्णन्ति ततश्चत्वारो गुरवः, अनागाडे पुनखिकृत्वः परिवर्तने कृतेऽपि यदि शुद्धं न प्राप्य परिवर्ते पञ्चकादिवतनया नेपीय वृहाति । श्रथ " श्रनागाढे ति" परिवर्तनं पञ्चकपरिहाणि या न करोति ततब्धपवः । अथ ग्लानत्वाविषयां यतनामाहविजे पुच्छा जयगा. पुरिसे लिंगे य दव्यगहये व । पिट्टमपि आलो पणा य पद्मवश जयणा प ॥ २२२ ॥ प्रथमती वैद्यस्वरूपं ततस्तत्पार्श्वे यथा प्रय तना क्रियते तथा वाच्यं, पुरुष आचार्यऽऽदिको ऽभिधातव्यः, लिङ्गेन वा यथा प्रलम्बग्रहणं भवति यथा वक्तव्यं, द्रव्यअसं या लेपाऽऽदियोपादानमभिधानीयम् पिस्य व प्रलम्बग्रहणे विधिर्वक्रव्यः, तत आलोचना प्रशापना यतना व्यानिनिगाथासमासार्थः । S. १७६ Jain Education International पलंब अथ तस्या एव भाष्यकृत् व्याख्यानमाह बिग एगबुगाss - दिपुच्छ जाचको । इह पुरा दव्वपलंबा, तिनिय पुरिसाऽऽयरियमाई । २२३| वैद्याष्टकमष्टौ वैद्या:-" संविग्गमसंविग्गा २, लिंगी ३ तह लावर ४ श्राभद्दे ५ । अभिग्गद्द मिच्छे ६ तर ७, अट्टमए नत्थी ८ ॥ १ ॥ " इति गाथोक्ताः प्रष्टव्याः । एते व मासकल्पप्रकृते ग्लानद्वारे व्याख्यास्यन्ते । एतेषां त्र प्रच्छने इयं यतना - वैद्यस्य समीपे एकः प्रच्छको न गच्छति मा यमदण्ड भागत इति निमित्तं प्रहीत् । द्वायपि न वजतः यमदूतायेताविति मननात् । आदिशब्दात् च त्वारोऽपि न व्रजन्ति नीहरणकारिण पते इति कृत्वा यत एवं ततस्त्रयः पञ्च वा गन्तव्या इति, इत्यादिको विधिस्तावद् शेयो यावत् किमस्मिन् रोगे प्रतिकर्तव्यमिति पृष्टः सन् स वैद्यश्चतुष्कोपदेशं दद्यात् । तद्यथा - द्रव्यतः, क्षेत्रतः, कालतो, भावतश्च । एते ग्लानद्वार एव व्याख्यास्यन्ते । 1 पुज्यतः प्रलम्बानि पुरुषाश्य जय आयार्याध्य चार्योपाध्यायमितरूपा इष्टव्या इति । तष वैद्यः पृष्टः क दाचिदेवमभिदध्यात् - इ-यादृशं रोगं यूयं कथयत ईदृशस्योपशमनार्थमिदं वनस्पतिजातं ग्लानस्य दातव्यम् । स च वनस्पतियों यस्य रोगस्योपशमनाय प्रभवति तद्विषयं तमभिधित्सुराइ पडले माउलिंगे, एरंडे चैव नियपणे य पिद संनिवार, बायकोचे व सिंव ।। २२४ ।। पित्ताइये पद्मोत्पलमौषधं निपाते मातुलि बीजपूरकं यातोत्राणि (स) सेप्योदये निम्बपचाणि । अथ यदुक्तम्--" निश्शि य पुरिसाऽऽयरियमाइ ति " तदेत द्भावयति गणि वसभ गीय परिणाममा य जायंति तं जहा दब्बं । इपरे बाउला, नायंसि य मेडिपोउपमा ।। २२५ ।। योऽसौ ग्लानः स गणी आचार्यो, वृषभ उपाध्यायो भि सुधेति यः पुरुषाः अत्र या गीताय गीताश्व परिक्षाम को परिणामको वा लगभगीतार्थमिचू astri genre प्राशुकेपणीयेन इत्येवाऽऽलेपाऽऽदिना कर्त्तव्यं यदा प्राशुकमेवणीयं वा न प्राप्यते तदा तदितरे यापि कर्त्तव्यम् । एतेषां च यद् यथा गृहीतं तत्तथैव निवेद्यते, निवेद्यन्ते च ते तथैवाऽऽगमप्रामाण्येन सवित्तमचित्तं वा शु मशुद्धं वा द्रव्यं यद्यन्मिन्नवसरे कल्पते तद्यथावतू जान न्ति । यस्तु गतार्थः परं परिणामकः सोऽपि यद्यथा क्रियत तत परिणामकारकथनं सजानीने इतरे अपरिखामकाः सन्तो ये अगीतार्थास्तेषां न कथ्यते । यथाप्राशुकमनेषणीयं वा गृहीतं किं तु तेषां व्याकुलना क्रियते यथा अमुक दात्मार्थ कृतनानीनामदम् अ कथमपि तैर्शातं यथा- एतदप्राशुकमनेषणीयं वा ततो ज्ञांत सति भण्डी गन्त्री पोतः प्रवहणं, तदुपमा कर्तव्या । यथाजा एगदेसे श्रदढा उ भंडी, सीलप्पए साउ करेति कजं । जा दुबला सीलविया वि संती, न नं तु सिित विसिन्नदारुं " ॥ १ ॥ शीलाप्यते. समारच्यते इत्यर्थः । 46 For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy