SearchBrowseAboutContactDonate
Page Preview
Page 726
Loading...
Download File
Download File
Page Text
________________ पखंब अभिधानराजेन्द्रः । पसंब मसंयता द्विविधाः गृहिणोनिङ्गिनश्च। लिङ्गमेषां वियत इति अथ सपरिग्रहस्यैव स्वरूपं निरूपयितुमाहलिगिनः, अन्ये पाखण्डिन इत्यर्थः । तथा पुरुषाऽऽकृतयः पुरुपनेपथ्यधारिणः पराडकाः, एते त्रयोऽपि प्रत्येक द्विविधाः तिविह परिग्गह दिव्वे, चउलहु चउगुरुग छलहुकोसो। शौचवादिनः,अशौचवादिनश्च। तत्र शौचवादिभिः समं व्रज अहवा छल्लहुग चिय, अंतगुरू तिविहदव्वम्मि ॥८॥ ति पहलघु, उभयलघुकं, शौचवादिभिः समं व्रजति पदलघु, सपरिग्रहं त्रिविधम् । तद्यथा-देवपरिगृहीतं,मनुष्यपरिगृहीकालगुरुकम् अग्यलिङ्गिभिरशाचवादिभिः साई बजति पद तं.तिर्यकपरिगृहीतम् । तत्र दिव्यं देवपरिगृहीतं तत्त्रिविधम् लधु,काललघुकं शौचवादिभिः समं व्रजति षडलघु,तपोगुरु जघन्यं, मध्यमम्, उत्कृष्टं च । व्यन्तरपरिगृहीतं जघन्यं, तत्र कं पुरुषाऽऽकृतिभिः पराडकैरशौचवादिभिः समं व्रजति षड् चतुर्लघु, भवनपतिज्योतिप्कपरिगृहीतं मध्यमम् तत्र चतु. लघु,तपागुरुकं,शौचवादिभिः समं ब्रजति पदलघु,तपसा का. गुरु. पैमानिकपरिगृहीतम् उत्कृष्टम्। तत्र पडलघवः। अथषासेन च गुरुकम्पतदिवसतः प्रायश्चित्तमुक्तम रात्रौ तु त एव त्रिवपि जघन्यमध्यमारकृष्षु ष लघव एव प्रायश्चित्तं, के. पएमासा गुरुकाः,पद्गुरवस्तपःकालविशेषिता एवमेव दात बलं तपःकालविशेषितं, जघन्ये तपोलघु कालगुरुकं, मम्या इति भावः। ध्यमे काल लघु तपोगुरुकम्, अन्ये चोत्कृष्ट द्वाभ्यामपि पासंडिणित्थि पंडे, इत्यीवेसेसु दिवसतो छेदो। गुरुकं कर्त्तव्यमिति त्रिविधं दिव्यविषयं प्रायश्चित्तम्। तेहिं चिय निसि मूलं, दियरत्ति दुगं तु समणीहिं॥८॥ अथ मनुष्यपरिगृहीतमाहसापसीपरिव्राजकाऽऽदिभिः पाण्डिनीभिः (इत्थि ति) सम्मेतर सम्म दुहा, सम्मे लिंगि लहु गुरु उ गिहिएK । गृहस्थस्त्रीभिः, स्त्रीवेषधारिभिश्च परडकैरशौचवादिभिः स. मिच्छा लिंगि गिही वा,पागयलिंगीसु चउलहुगा ॥४॥ दिवसतो गच्छतो लघुकः छेदः, शौचवादिभिः सह गु मनुष्यपरिगृहीतं द्विधा-सम्यग्दृष्टिपारगृहीतम्, (यर रुकश्च्छेदः, तैरेव सह निशि रानी गच्छतो मूलं, श्रमणी त्ति) मिथ्यादृष्टिपरिगृहीतं च तत्र यत्सम्यग्दृष्टिपरिगृहीतं भिः समं दिवा गच्छतोऽनवस्थाप्य, राखौ श्रमणाभिः सह तद् द्विधा-पार्श्वस्थाऽदिलिङ्गस्थपरिगृहीतं च. गृहस्थपरिगृ. गच्छति पाराञ्चिकम् । प्रकारान्तरेणाऽत्रैव प्रायश्चित्त- हीतं च । लिङ्गस्थपरिगृहीते मासलघु. गृहिभिः सम्यग्रमाह-संयतास्तैः साई दिवा गच्छति चतुर्लघु.रात्रौ गच्छति टिभिः परिगृहीते मासगुरु, यत्पुनर्मिथ्याष्टिपरिगृहीतं त. चतुर्गुरु,असंयतः सार्द्ध दिवा गच्छति षड्लनु,रात्री गच्छाते द् द्विविधम् -( लिंग त्ति ) अन्यपाखण्डिपरिगृहीतं, गृपहगुरू, असंयतीभिः समं दिवा व्रजति छेदः, रात्रौ गच्छति। हस्थपरिगृहीतं च । तत्र गृहस्थपरिगृहीतं विधा-प्राकृतपमूलं, संयतीभिः सह दिवसतो गच्छति अगवस्थाप्य, रातो रिगृहीतं, कौटुम्बिकपरिगृहीतं, दण्डिकपरिगृहीतं च। तत्र गच्छति पाराश्चिकम् । तदेवमुक्तमटवीविषयं ब्रहणं, तदुक्ती | प्राकृतपरिगृहीते च चतुर्लघु। चावसितमन्यत्र ग्रहणम् प्रलम्बग्रहणम् । गुरुगा पुण कोडुंबे, छल्लहुगा होति दंडियाऽप्रामे । अथ तत्र ग्रहणं विभावयिपुरुषार्थसदृशं विधिमतिदि. तिरिया य दुदृऽदुट्टे, गुरुगा इयरे य चउ लहुगा ॥५॥ शमाह कौटुम्बिकपरिगृहीते पुनश्चत्वारो गुरुकाः, दण्डिकाऽऽरामे जह चेव अन्नगहणे-ऽरले गमणाऽऽइ वलियं एयं ।। दण्डिकपरिगृहीते उद्याने षट् लघुकाः।गतं मनुष्यपारगृहीत. तत्थ गहण वि एवं, पडियं जं होइ अच्चित्तं ॥१॥ म् । अथ तिर्यकपरिगृहीतं भाव्यते-तिर्यञ्चः द्विविधाः-दुष्टाः, यथैवान्यन ग्रहणे अरण्यविषयं षोडशभरचनया गमनम् , अदुष्टाश्च । दुष्टा हस्तिशुनकाऽऽदयः, अदुष्टा शृगालहरिमादिशब्दात्संयमाऽऽत्मविराधनासमुत्थं दोषजालं प्रायश्चित्तं णाऽऽदयः । दुष्टतिर्यकपरिगृहीते चतुर्गुरुकाः, इतरैरदुष्टः चैतदनन्तरमेव वर्मितं, तत्र ग्रहणेऽपि विवक्षितप्रलम्बा55. परिगृहीते चतुर्लघुकाः । गतं तिर्यकपरिगृहीतम् । धारभूतं वृक्षस्याधः पतितं यदचित्तं प्रलम्बं तद्गृहानस्या अथ यदुक्तम्-" परिगहिए अणुग्गहं प्येवमेव निरवशेष वर्मनीयं यावत् श्रमणाभिः सह गम कोह" इति । तदेतद्भावयतिनमिति। भद्देतर सुरमणुया, भद्दे धिप्पंति दटुणं भणइ । यस्तु विशेषस्तमुपदिदर्शयिषुराह अन्ने वि साहु ! गिएहसुं, पंतो छण्हेगयर कुजा ॥८६॥ तत्थ गहणं दुविहं, परिग्गहमपरिग्गहं दुविहमेयं । यस्य सुरस्य मनुजस्य वा परिग्रहे स पारामो वर्तते स दिद्वादपरिगहीए, परिगहिएँ अणुगह कोइ ।। ८२॥ भद्रको भवेदिनरो वा प्रान्तः । तत्र भद्रः प्रलम्बं गृह्यमाणं तत्र ग्रहण द्विविधम्। तद्यथा-सपरिग्रहम् अपरिग्रहं च। यद्दे दृष्टा तं साधु भणति-साधु त्वया कृतं, तारिता वयं संसा. बताऽऽदिभिः परिगृहीतं वृताऽऽदि तद्विषयं सपरिग्रहम तद्धि रसागरात् अन्यान्यपि हे साधो! पर्याप्तानि गृहाण इत्यादि। परीतमपरिग्रहम् तदुभयमपि द्विविधभेदं द्विविधन सचित्ता प्रान्तः पुनः पराणां प्रकाराणामेकतरं कुर्यात् । चित्तभेदपार्थक्यं यस्य तत् द्विविधभेदं सचित्तचित्तभेदभि अथ क एते षट् प्रकाराः?, उच्यतेसमिति भावः । तत्र यदि परिगृहीतमचित्तं तद् गृहानस्य पडिसेहणा खरंटण, उबलभ पंतावणा य उवहिम्मि । (दिया इति)"दिट्टे संका भोइर" इत्यादिका अारोपणा सर्वा- गिराहणकडणववहा-रपच्छकडाहनिविसए ।।०७॥ ऽपि प्रागवद् द्रश्या । यत्पुनः परिगृहीतमवित्तं तद् गृहतः प्रतिषेधनं प्रतिषेधना निवारणेत्यर्थः१.खरण्टनाखरपरुषककश्चित् भद्रकः परिगृहीता अनुग्रहं मन्येत, पतग्रतो भाव- चनर्निभर्त्सना २, उपालम्भः सपिपासवचनैः शिक्षा ३,प्रान्ताव्यते। पना परिमुष्ट्यादिभिस्ताडना, ( उबहिम्मि त्ति) उपधिह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy