SearchBrowseAboutContactDonate
Page Preview
Page 725
Loading...
Download File
Download File
Page Text
________________ पसंब (७०२) अन्निधानराजेन्द्रः। पसंब संघट्टण परितावणे, लहु गुरुगऽतिवायणे मूलं ॥ ७१॥ | गुरु, अथ महादुःखमुत्पद्यते ततः पहलघु, मूर्छासूखें पद्गुरु, षट्रायाः पृथिव्यप्तेजोवायुबनस्पतित्वसरूपाः, तेषां मध्ये कृच्छ्रमाणे छेदः, कृच्छ्रे मूलं, मारणान्तिकसमुदाते अनव स्थाप्यं, कालगते पाराञ्चिकम् । चतुर्प पृथिव्यप्तेजोवायुपु संघटनाऽऽदो लघुकपर्यन्तं प्रायश्चिनम्। 'परीत्ते' प्रत्येकवनस्पतिकायेऽपि लघुकान्तं, साधारणे अथाऽऽत्मविराधनायामेव सामान्यतः प्रायश्चिसमाहअनन्तवनस्पती गुरुकान्तम्। तथा द्वीन्द्रियाऽऽदीनां संघट्टने कंटऽढिमाइएहि,दिवसतो सव्वत्थ चउगुरू होति। परितापने च यथायोगं लघुका गुरुकाश्च प्रायश्चित्तम् । अति. रतिं पुण कालगुरू, जत्थ व अनत्थ आयवहो ॥७॥ पातने विनाशने मूलम् । इयमत्र भावना-पृथिवीकार्य संघट्ट- कएटकास्थिकाऽऽदिभिः परितापनायां सर्वत्र दिवसततुपति मासलघु, परितापयति मासगुरु, अपद्रावयति | गुरवो भवन्ति । रात्री पुनस्त एव चतुर्गुरवः कालगुरुका चतुर्लघु, एवमकाये तेजःकाये वायुकाये प्रत्येकवनस्पति. ज्ञातव्याः, अन्यत्राऽपि यत्राऽऽत्मवध आत्मविराधना भवति काये च द्रष्टव्यम्। अनन्तवनस्पति यदि संघट्टयति तदा| तत्र सर्वत्राऽपि चतुर्गुरवः प्रायश्चित्तम् । मासगुरु, परितापयति चतुर्लघु, अपद्रावयति चतुर्गुरु; द्वी तथान्द्रियं संघट्टयति चतुर्लघु, परितापयति चतुर्गुरु, जीविताद् पोरिसि नासणपरिता-वठावणं तेण देहउवहिगतं । व्यपरोपयति पहलघु, त्रीन्द्रियं संघट्टयतश्चतुर्गुरु, परितापयतः पडलघु,जीविताद व्यपरोपयतः षड्गुरु, चतुरिन्द्रियं सं. पंतादेवयछलणं, मणुस्सपडिणीयवहणं च ॥ ७६ ॥ घट्टयतः षटलघु परितापयतः पद्गुरु, जीविताव्यपरोपयतः कण्टकाऽऽदिना पीडितः सन् सूत्रपौरुषी न करोति मासछेदः पञ्चेन्द्रियं संघयतः षड्गुरु, परितापयतो लघुमा-| लघु, अर्थपौरुषी न करोति मासगुरू,सूत्रं नाशयति चतुर्लघु, सिकः छेदः, अपद्रावयतो मूलम् । अर्थ नाशयति चतुर्गुरु । (परिताव त्ति) अनागाढपरितापे चतुर्लघु. आगाढपरिताप चतुर्गुरु, (ठावण त्ति) अनाहारं अथैतदेव प्रायश्चित्तं रात्रौ विशेषयन्नाह परिस्थापयति चतुर्लघु आहारं परिस्थापयति चतुर्गुरु परीत जहिँ लहुगा तहि गुरुगा,हिँ गुरुगा कालगुरुग तहिँ ठाणे। स्थापयति चतुर्लधु, अनन्तं स्थापयति चतुर्गुरू, स्नेह छेदो य ल हुय गुरुओ, काए साऽऽरोवणा रनिं ॥ ७२॥ स्थापयति चतुर्लधु. सस्नेहं स्थापयति चतुर्गुरु । तथा ( तेण यत्र दिवलतो लघुकानि मासलघुचतुर्लघुषलघुरूपाणि, ति) उपधिस्नेनास्तैरुपधेराहियमाणे उपधिगतं अन्यभध्यतष रावावेतान्येव गुरुकाणि मासगुरुचतुपुरुषड्गुरु मेत्कृिष्टापधिनिष्पन्नं प्रायश्चित्तम्। देहस्तेनाः शरीरापहारिणरूपाणि कर्तव्यानि। यत्र पुनरग्रेऽपि गुरुकाणि मासाऽऽदीनि स्तैरेकः साधुः हियते मूलं,डयोहियमाणयोरनवस्थाप्यं, त्रिषु तत्र स्थाने तान्यव कालगुरुकाणि दातव्यानि । यत्र च छ. हियमाणेषु पाराञ्चिकम् प्रान्तया देवतया यदि छलनं क्रियते दं। लघुकस्तत्र स पव गुरुकः कर्तव्यः। काये कायविपया ततश्चतुर्गुरू, प्रत्यतीकमनुष्येण पुरुषेण खिया नपुंसकेन वा एपा प्रारोपणा रात्री ज्ञातव्या। हन्येत चत्वारो गुरवः। अथ प्रकृतमर्थमुपसंहरन्नर्थान्तरमुपन्यम्यन्नाहअथाऽऽत्मविराधनामाह एवं ता असहाए, सहायसहिए इमे भवे भेदा । कंटऽट्टिखाणुविजल-विसमदरीनिम्नमुच्छमूलविसे । जय अजय इत्थि पंडे, अस्संजयसंजईहिं वा ॥ ७७ ॥ वालऽच्छभल्लकोले, सीहविगवराहमेच्छित्थी ॥७३॥ एवं तावदसहायस्य एकाकिनो व्रजतो दोषा उक्ताः, सहातेणे देवे मणुस्से, पडिणीए एवमाइआएमुं । यसहिते व्रजति विचार्यमाणे एते सहायस्य भेदा भवन्ति । मास चउ छच्च लहु गुरु, बेदो मृलं तह दुगं च ॥७४॥ तद्यथा-यताः संयताः अयताः असंयताः (इथि त्ति)पाखस साधुः कोट्टकाऽऽदी वजन् कण्टकेन वा अस्थ्ना वा स्था रिडस्त्रियः, पण्डका नपुंसकाः, असंयत्यो गृहस्थस्त्रियः, सं. यत्यः साध्व्यः, एतैः सार्द्ध गच्छति । गुना वा पादयोः परिताप्येत; (विजलं) पङ्किलं विषमं नि इदमेव.व्याचष्टेम्नोन्नतं, दरी कुसाराऽऽदिका निम्नं गम्भीरा गर्ताः एतेषु पतितस्य सूर्छा भवेत् , शूलं वा अनुधावेत, (विसं ति ) वि. संविग्गाऽसंविग्गा, गीया ते चेव होति अग्गीया । पकण्टकेन वा विध्येत , विषफलं वा भक्षयेत्, तथा ब्या लहुगा दोहि विसिट्ठा, तेहि समं रत्ति गुरुगाओ ॥७॥ लेन सोऽदिना अच्छभलन वा ऋक्षेण कोलेन वा स संविग्ना गीतार्थाः,असविग्ना अगीतार्थाः एतैः समं गच्छतो करण सिंहेन वा तृकेण वा बराहेण वापरत येत, म्लेच्छ - द्वाभ्यां तपःकालाभ्यां विशिष्टा लघुकाः प्रायश्चित्तं । तद्यथामषः अप्रीतितया प्रहाराऽऽदिकं दद्यात् स्त्री वा तं साधुमुपस सविनीताथैः समं व्रजति चत्वारी लघवस्तपसा कालेन येत् । अथवा-ग्लच्छस्त्री पुलिन्दीप्रभूतिका तमुपसर्गयेत्,त. च गुरुलघुकाः । असविनीतार्थः समं गच्छति चतुल यवः, निमित्तं ग्लच्छः कुपितो वधबन्धाःऽदि कुर्यात् । स्तेनी द्वि- तपसा लघुकाः कालेन गुरुकाः, संमिरगीतार्थः सार्द्ध या. विधः-शरीरस्तेनः,उपधिस्तेनश्च। तेनोपद्रवः क्रियते देवता | ति चतुर्ल घु. कालेन लघु तपसा गुरु. असंविनिरगीतार्थः स. वा प्रान्ता तं साधुं प्रमत्तं दृष्टा छलयेत् । अगरी वा | मं वजति चतुर्ल घु, तपसा कलिन च गुरु। एतदिवसती झाकोऽपि प्रत्यनीकी मनुष्यो विजनमरण्यं मत्या मारणा तव्यं, रात्रौ तैः समं वजन एवमेव तपःकालयिशेषिताश्चतुअदि कुर्यात् । एवमादिका आत्मनि विराधना भवति ।। गुरुकाः । तत्रदं प्रायश्चित्तम्-"मास चउ" इत्यादि पश्चार्द्धम्। कण्टका अस्संजयलिंगीथिउ, पुरिसागिइपंडहिँ य दिवा उ । ऽऽदिभिरगाढं परितारते चतुर्ल बु, श्रागाटे परिताप्यत चलु अस्सोय सोय छल्लहु,ते चेव उ रत्ति गुरुगाओ ॥७६।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy