SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ (४) श्रभिधानराजेन्द्रः | पयोग श्रीदारिकमिशरीरको कार्यक गिणोऽपि सदा बहव एव लभ्यन्ते इति पदत्रय बहुवचनाऽऽत्मकः प्रत्येकमेक एव भङ्ग, कायिकेदार कामणशरीर पञ्चकचचना अमक ए शिरीरिणां वैकियमणि च सदेव मानवा द्वीद्रियेषु परिका पारिका समेत लघु मदारिक मिश्रगम न्तर्मुहूर्तमतिवृहत्प्रमाणमत औदारिक मिश्रशरीरकायप्रयोगिलभ्यते तुका विदेकनिकोपपरिया। यदाऽपि लभ्यते तदाऽपि जघन्यत एको द्वौ वा, उत्कर्षतोऽसंश्याम ततो या एकोऽपि कार्मणशरीरकायप्रयोगी न लभ्यते तदा प्रथमो भङ्गः । यदा पुनरेकः कार्मणशरीरी लभ्यते, तदा द्वितीयो, यदा बहवस्तदा तृतीय इति । एवं त्रिचतुरिन्द्रियेष्वपि भावनीयमानया जड़ा दि पतिमिका यथा नैरधिकारतान वैक्रियमिश्रशरीरकायप्रयोगिस्थाने औदारिक औदारिकमिश्रशरीरकायप्रयोगिणो वक्तव्याः । किमुक्तं भवति ? - सत्यमनःप्रयोगिनोऽपीत्यादि तावद्वक्तव्यं याबदसत्यामृषावाकप्रयोगि पिसारिकशरर काययोगिकिमि अशरीर काय प्रयोगोऽपीति वक्तव्यम् । एतानि दश पदानि बहुवचनेन सदाऽवस्थितानि । यद्यपि च तिर्यगपञ्चेन्द्रियाणामपारिका तथायुपपानविरहकाला तर्मुहूर्त लघु, औदारिकमिश्रान्तर्मुहूर्तमतिबृहदित्यत्राप्यौदारिकमिश्रशरीरकाय प्रयोगिणः सदा बज्यन्ते । यद्वस्तु द्वादश मुहूतेक उपपतिविरहकालः स गर्भकान्तिक पचेन्द्रियतिर धन सामान्यतरखामिति कार्मणशरीरका प्रयो " गीतुकाको विरह कालभावात्। ततो यदा एकोऽपि कार्मणशरीरी नवज्य ते तथा प्रथमो भङ्गः यदा पुनरेको लभ्यते तदा द्वितीयः । यदा बह्वस्तदा तृतीयः। मनुष्येषु मनश्चतुष्टयवाक् चतुष्टयौदारिकवै क्रियद्विकरूपास्येकादश पदानि सदैव बहुवचनेन लभ्यन्ते । वै. किषमिशरीरिण कति विद्या रायपेय तथाहि विद्याधरा अन्येऽपि केचिमि दो सदैव वाय लभ्यन्ते । आह च मूलटीकाकार:- मनुष्या वैक्रियमिश्रशरीरप्रयोगविद्या विकुर्तानावादिति श्रदारि कमिशरीरकापयोगी कामे शरीरकाययोगी का राज्य द्वादशमहाविर आहारकशरीरी, आहारक मिश्रशरीरी वा कादाचित्कः प्रागेवोक्तः, तत श्रदारिकमिश्रऽऽयभावे पदैकदेशबहुवचनक एको जगः । तत औदारिक मिश्रपदेन एकवचनबहुवचनाभ्यां द्वौ न । वमेव द्वौ भङ्गो आहारकपदेन, द्वौ चाऽऽहारकमिश्रपदेन, द्वौ कार्मणपदेनेत्ये कै कसंयोगे श्रष्टौ भङ्काः । द्विक संयोग प्रत्येकमेकवचनबहुवचनाभ्यामादारिकमाहारकप योश्वत्वारः। एवमेव श्रदारिकमिधाऽऽहा एक मिक्ष पोरवार, श्रदारिकमिश्रकार्मणयोरवार, आहारका द्वारक मिश्र पक्षस्वारः, आदारककार्मयार आहारको स्वारइति सर्वसंनिविभात्रियोगे श्रदारिक मिश्राहारकाऽऽहारकमिश्रपदानामेकवचनवदु Jain Education International पद्मोगपचयपरूवणा वचनाभ्यामष्टौ भङ्गाः, श्रदारिक मिश्राऽऽहारक कार्मणानामौ श्रदारिकमिधाऽऽद्धारकमकार्मणानामाहारकाद्वार कमिश्रकार्मणानामिति सर्वसंयात्रियो 1 श्रदारिक मिश्राऽऽहारकाऽऽदारक मिश्रकार्मणरूपाणां तु चतु [[पदानामेकवचना पोडश भङ्गाः सर्वभ हानामतिरिति उक्तप्रयोगः एकयों को २४ त्रिक संयोगे ३२, चतुष्क संयोगे १६। एवं सर्व संख्यया भङ्गाः ८० | प्रज्ञा० १६ पद । श्राचा० । (गतिप्रपात भेदाः 'गपत्राय' शब्दे तृतीयभागे ७७६ पृष्ठे प्रष्टव्याः) संक्लेशसंज्ञिते विशेोधिसंज्ञिते वा बीमिया मियागातिथिगे 64 जहासम्म गेम गे प्रयोगः सम्यक्त्वाऽऽदि पूर्वी मनःप्रभृतिष्यापार इति । अथवासम्पादयोग उचितानुचितो नामक औषधा पारवत् । स्था० ३ ० ३ ३० । प्रन० । विसर्जन कुले, रा० । नि०यू० । व्योपार्जनीयविशेषे, स्था० ३ ठा० १ ३० । सूत्र० । तिथि पद्मोग पानं जाण 66 जदा जोगो गिले 33 काय णं तदा पोगो वि । 'स्था० ६ ठा० रा० । श्रधमर्णानां दाने, स्था० वा० । उपाये, आ० चू० १ ० । ० । प्रयुज्यते इति प्रयोगः | व्यापारे, धर्मकथाप्रबन्धे, " जे गरहिया समियायोगात सुमा 33 सूत्र० १ श्रु० १३ श्र० । पद्योगकम्म प्रयोगकर्मन-म० पञ्चविधेनापि योगप्रदेशान् विहाय भी जम देश प्रदेश का देशका दलिकं नाति तत्प्रयोगमै पोकरण-प्रयोगकरण १० पुरुषव्यापारमिष्याचे सूत्र० १ कर्म कर्म आचा० १५०२ अ० १० । । ० अ० उ० । कुसुम्भरामाऽऽदो. आम०१० 'कर' शब्दे तृतीयभामे ३६० पृष्ठे प्रयोगकरणं यात पश्रोगकिरिया प्रयोगक्रिया स्त्री० । बीर्यान्तरायक्कयोपशमाविनंती मनायसे व्यापार्यत इति प्रयोग मनोका यलक्षणः, तस्य क्रिया करणं व्यापृतिरिति प्रयोगक्रिया । अथवाप्रयोग कियते प्रयोगर्थः । अक्रियाभेदे, दुष्टत्वेनास्या अक्रियत्वात् । स्था० ३ ० ३ उ० | श्रा० चू० | कायाऽऽदिव्यापारे, स्था० ५०२० पगाकिरिया तिविहा पत्ता । तं जहा-मणपोगा किरि या ओकिरिया, कायप्पभोगकिरिया । तत्थ मणप श्रगकिरिया श्रट्टरुद्दज्जणाई, वप्पओगो वायाजोगो, जोतित्थकरेहिं सावज्जादीगर हिश्रो । तं सेच्छार जासर । कायोगकिरिया पभत्तस्स गमणादकुंचणपसारणादिचेष्ठाकायरस | " श्राव० ४ श्र० । पचगगइ प्रयोगगति - स्त्री० । सत्यमनःप्रभृतिकस्य पञ्चदशविधस्य प्रयोगस्य प्रवृत्तौ भ० श० उ० । पनोगपचयपरूचा प्रयोगप्रत्ययस्पर्धक प्ररूपणा स्त्री० प्रकृष्ट योग प्रयोगस्य कारभूत पुद्गलास्तेषां स्नेहमधिकृत्य स्पर्धकप्ररूपणा प्रयोगप्रत्ययस्प प्ररूपणा | प्रयोगजन्य स्पर्धकानां प्ररूपणायाम्, क० प्र० । तत्र प्रयोगो योगः, तत्स्थानङ्ख्या यो रसः कर्म परमाणुषु के - For Private & Personal Use Only - www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy