SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ ( y) पयोग अन्निधानराजेन्द्रः। पभोग य, कम्मासरीरकायप्पओगिणो य । एवं एते वि तिय- नियमीससरीरकायप्पयोगिणो य,पाहारगसरीरकायप्पोसंजोएणं चत्तारि अट्ठभंगा। सब्ने विमिलिया बत्तीसं नंगा गिणो य,आहारगमीससरीरकायप्पोगिणो य, कम्मगसरी- . जाणियबा ३। अहवेगे य ओरानियमीससरीरकायप्प- रकायप्पयोगी य १५ । श्रहवेगे य ओरालियभीससओगीय, आहारगसरीरकायप्पभोगीय,पाहारगमीसमरी- रीरकायप्पभोगिणो य, आहारगसरीरकायप्पभोगिणो य, रकायप्पयोगी य, कम्मासरीरकायप्पभोगी य १। अहवेगे पाहारगमीससरीरकायप्प प्रोगिणो य, कम्मासरीरकायप्पय भोरालियमीसमरीरकायप्पभोगी य,पाहारगसरीरफायः || श्रोगिणो य १६ । एवं एते चनसंजोएणं सोलस जंगा पभोगी य,पाहारगमीससरीरकायप्पभोगी य,कम्मासरीर- भवति । सम्बेसि संपिमिया असीई भंगा जति । कायापमोगिणो य । प्रहवेगे य मोरालियमी ससरीर- "जीवाणं भंते !" इत्यादि प्रभसूत्रं सुगम, निर्वचनसूत्रेसकायपोगी य,आहारगसरीरकायप्पोगी यामाहारग वेऽपि ताबद्भवेयुः सत्यमन:प्रायोगिण इत्यादिरेको नमः । किमुक्तं भवति ?-सदैव जीवा बहव एव सत्यमनःप्रायोगिणो. मीससरीरकायप्पभोगिणोय,कम्मामरीरकायप्पओगीय। यसस्यमनःप्रायोगिणोऽपि याबक्रियमिभशरीरकायबायोगि. श्राहवेगे य ओरालियमीससरीरकायप्पभोगी य, आहारग- पोऽपि सभ्यन्ते सत्र सदैव वैक्रियमिक्षशरीरकायप्रायोगिणो ना. सरीरकायप्पभोगी य, आहारगमीससरीरकायप्पभोगिणो. रकाऽऽदीनां सदैवोपपातोत्तरक्रियाऽऽरम्नसम्भवात् । सदैव य, कम्मासरीरकायप्पभोगिणो य ।। अहवेगे य मोरा. कार्मणशरीरकायप्रायोगिणः सर्वदैव वनस्पत्यादीनां विग्रहेणा चान्तरगती सत्यमानत्वातामाहारकशरीरीच कदाचित स. लियमीससरीरकायप्पभोगी य, माहारगसरीरकायप्पमो पंधान सत्यते, परमासान् यावत्कर्षतोऽन्तरजावात्, यदाऽपि गिणोय, पाहारगमीससरीरकायप्पभोगी य, कम्मासरीर- लभ्यते तदाऽपि जघन्यपदे एको द्वौ वा, तस्कर्षतः सहमपृथकायप्पोगी य । अहवेगे य भोरालियमीससरीरकाय- कत्वम् । उक्तं चप्पयोगी य, पाहारगसरीरकायप्पभोगिणो य, आहारग- " माहारगई सोप, छम्मासे जा न होति विकयाई । मीससरीरकायप्पयोगी य,कम्मासरीरकायप्पभोगिणो य उकोसेणं नियमा, पकं समयं जहन्नेणं ॥१॥ होताई जहनेणं, एक दो तिथि पंचय हवंति। ६। अहवेगे प ओरालियमीससरीरकायपोगी य, नकोसेण उ जुगवं, पुदुत्तमे सहस्साणं" ॥२॥ पाहारगसरीरकायप्पयोगिणो प, प्राहारगमीससरीरका. ततो बदा पाहारकशरीरकायप्रयोगी, याहारकमिश्रारीरयप्प प्रोगिणो प, कम्मासरीरकायप्पयोगी १७ । मह कायप्रयोगी बैंकोपिन लभ्यते, तदा बचनविशिष्टत्रयोदशवेगे य ओराझियमीससरीरकायप्पभोगीय, प्राहारगस पदारमकपको भनात्रयोदशपदानामपि सदैव बहुत्वेनाब. स्थितस्वास । यदा त्येक माहारकशरीरकायप्रयोगो सभ्यतेतरीरकायप्पभोगिणो प, आहारगमीससरीरकायप्पभोगि दा द्वितीयः। तेऽपि यदा बहवो सभ्यन्ते तदा तृतीयः । एवमेव पो य, कम्मासरीरकायप्पयोगिणो पर। प्रहनेगे या माहारकमिभशरीरकायप्रयोगिपडेनापि हो प्रलो लभ्येते,श्त्येभोरासियमीससरीरकायप्पओगिणो प, पाहारगसरीरका- कयोगे चत्वारो भला द्विकसंयोगेऽपि प्रत्येकमेकवचनबहुवचपप्पोगी य, श्राहारगमीससरीरकायप्पयोगी प, कम्मास नाभ्यां चम्यारति सर्वसंख्यया जीवपदे नव भामेरयिक पदे सत्वमननयोगप्रभृतीनि वैक्रियमिश्रशरीरकायप्रयोगे. रीरकायप्पयोगी य ए । अहवेगे य ओरालियमीससरी पि पर्यन्तानि सदैव बहुवचनेन दशपदाम्यवस्थितानीत्येको रकायप्पभोगिणो य, आहारगसरीरकायप्पयोगी प, भा. मङ्गः । बध क्रियमिवशरीरकायप्रयोगिणः सदैव कयं लभ्यहारगपीससरीरकायप्पभोगी य, कम्पासरीरकायप्पयोगि- ते,द्वादशमौहर्तिकगत्युपपातविरह कामभावात । उच्यते-हत्तणो य १०। अहवेगे य पोरालियमीससरीरकायप्पनी स्वैक्रियापेक्षया । तथाहि यद्यपि द्वादशमौर्णिको गत्युपपातवि. रहकासस्तथापि तदानीमपि उत्सरवैफियाऽऽरमिनणः सम्नवगिणो य, आहारगसरीरकायप्पभोगी प, पाहारगपीससरीरकायप्पयोगिणो य, कम्मासरीरकायप्पयोगी प न्ति, अत्तरबैकियाऽऽरम्भे च नवधारणाय वैक्रियमिदं तदबले११। अहवेगे य ओरालियमीससरीरकायप्पभोगियो नान्तरवैकियाऽऽरम्नात् भवधारणीयप्रदेशे चोत्तरक्रियं बैकि यमिभमुत्तरवैफियवझेन भवधारणीयप्रवेशातातत पवमुत्तरवै. य, पाहारगसरीरकायप्पओगी य आहारगमीसमरीरकायप्पभोगिणो य, कम्पासरीरकायप्पभोगिणो य १३ । कियापेक्या जवधारणीयोत्तरबैक्रियमिश्रसम्भवात,तदानीमपि क्रियशरीरमिश्रकायप्रयोगिणो नैरयिका लच्यन्ते, कार्मणशअहवेगे योगलियमीससरीरकायप्पयोगिणो प, था- रीरकायप्रयोगी च नैरयिकः कदाचिदेकोऽपि न सभ्यते, द्वा. हारगमरीरकायप्पभोगिणो य, आहारगमीससरीरकायप्प- दशमार्तिकगत्युपपातबिरहकाल नावात् । यदापि लभ्यते त. श्रोगी य, कम्मासरीरकायप्पभोगी य १३ । अहवेगे य दाऽपि जघन्यत एको द्वै। वा, उत्कर्षतोऽसङ्ख्येयाः । ततो यदा ओरालियमीससरीरकायप्पओगिणो य, आहारगसरीर एकोऽपि कार्मणशरीरकायप्रयोगी न लभ्यते,तथा प्रथमो भङ्गो, कायप्पओगिणो य, आहारगमीससरीरकायप्पोगी य, यदा पुनरेकस्तदा द्वितीयो,यदा बहवस्तदा तृतीय इति । अत एव त्रयो भङ्गा भवनपतिभ्यन्तरन्योतिष्कवैमानिकेषु नावनीया पृ. कम्मासरीरकायप्पओगिणो य १४। अहवेणे य ओरा- शिव्यपतेजोवायवनस्पतिषु श्रीदारिकशरीरकायप्रयाागणाजप, १२ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy