________________
( ६०४ ) अभिधानराजेन्द्रः ।
परिणाम
परिणाम
तीयवेमाणियदेव पंचिदियपोगपरिणया० जाव सव्वहसि । यपओगपरिणयाणं पुच्छा । गोयमा ! दुविहा पत्ता । तं अणुत्तरोत्रवाइयकप्पातीयवेमाणियदेवपंचिदियपयोगप- जहा- पज्जत्तगसम्मुच्छिममणुस्सपंचिंदियपयोग परिणया अ
पज्जत्तगसम्मुच्छिममणुस्सर्पचिदियपयोगपरिणया य । गव्भवकंतियमणुस्सपंचिंदियपत्रोगपरिणयाणं पुच्छा ।। गोयमा ! दुविहा पत्ता । तं जहा पञ्जत्तगगन्भवतियमणुस्पंचिंदियपगपरिणया, अपअत्तगगन्भवकंतियमणुस्सपंचिदियोगपरिणयाय । असुरकुमारभवणवासीदेवपंचिदियोगपरिणयाणं पुच्छा ? । गोयमा ! दुविहा पत्ता । तं जहा - पत्तगसुरकुमारदेवपंचिंदियपओगपरिणया, अ पञ्जत्तगअसुरकुमारदेवपचिदियपभोगपरिणया य । एवं० जात्र पतथणियकुमारदेवपंचिंदिय पश्चगपरिणया. अपजत्तगथणियकुमारदेवपचिदियपयोगपरिणया य । एवं एए
भिलावे दुपणं भेएवं विसाया य० जाव गंधव्वदेवपंचिदियोगपरिणया य । एवं पञ्जत्तापज नगचंदजोइसियदेवपचिदियपयोगपरिणया० जाव पञ्जत्तापजत्तगताराविमानदेवपदियपओगपरिणया य । पजत्तगसोहम्मकप्पोववस गदेव पंचिदियपयोगपरिणया, अपजत्तगसोहम्मकप्पोवव गदेव पंचिदियपयोगपरिगया एवं जान पज्जत्तापअतगअच्चुक पोववगदेव पंचिदियपयोगपरिणया वि । पञ्जत्तमापत्तगट्ठिमहेट्ठिमगेवेजगकप्पातीयदेवयंचिंदियायोगपरिणया० जाव पत्तापजत्तगउवरिमजवरिमगेवेजप्पातीयदेव पंचिदियपओगपरिणया वि । एवं चैव पञ्जनापज्जत्तगविजयअणुत्तरोवत्राइयकप्पाती यवेमाणियदेवपंचिंदिय पयोगपरिणया० जाव पञ्जत्तापञ्जत्तगसव्बट्टसिद्वागुत्तरोववाइयकप्पातीयवेमाणि यदेव पंचिदियपयोगपरिणयाय २ ॥ जे अपतगसुहुमपुढवि काइयए गिंदियपत्रगपरिणया ते ओरालियतेयाकम्मासरीरप्पयोगपरिणया, जे पज्जत्तासु हुमपुढविकाइयएगिंदियप्पओगपरिणया ते ओरालियते याकम्मासरीरोगपरिगया, एवं० जाव पञ्जतगचउरिदियप्पयोगपरिगया। नवरं, जे पज्जत्तगबादरखाउकाइयएगिंदि यप्पयोगपरिणया ते ओरालियवे उन्नियतेयाकम्मासरीरोगपरिगया, सेसं तं चेव, जे अपजतगरयणप्पभापुढविनेरइयपंचिदियपओगपरिणया ते वेन्नियतेया कम्मा सरीरपयोग परिणया, एवं पञ्जतगरयणप्पभापुढविनेरइयपंचिदियप्पगपरिणया वि, एवं०जाव आहे जे पत्तापसत्तमापुविनेर इयपंचिंदियपयोगपरिणया ते
रिणयाय १ ॥
तत्र चैकेन्द्रियाऽऽदिसर्वार्थसिद्धदेवान्तजीवभेदविशेषितप्रयोगपरिणनानां पुद्गलानां प्रथमो दण्डकः । तत्र च - ( आउकाइय एर्गेदिय एवं चैव त्ति) पृथिवी कायिकै केन्द्रियप्रयोगपरि ता व कायिकेन्द्रियप्रयोगपरिणता वाच्या इत्यर्थः । ( एवं दुयश्रोत्ति) पृथिव्यप्कायप्रयोगपरिणतेष्विव द्विको द्विपरिमाणो द्विपदो वा भेदः सूक्ष्मबादरविशेषणकृतस्तेज -' स्कायिकै केन्द्रियप्रयोगपरिणताऽऽदिषु वाच्य इत्यर्थः । (श्रणेगविहति) पुलाककृमिकाऽऽदिभेदत्वाद् द्वीन्द्रियाणां त्रीन्द्रि प्रयोगपरिणता श्रप्यनेकविधाः कुन्थुपिपीलिकाऽऽदिभेदत्वा तेषां चतुरिन्द्रियप्रयोगपरिणता श्रप्यनेकविधा एव मक्षिकामशकाssदिभेदत्वात्तेषामेतदेव सूचयन्नाह - ( एवं तेदीत्यादि) अपर्याप्तपर्याप्तसूक्ष्मवादरविशेषणेनसुहुमपुढविकाइयएगिंदियपयोगपरिणया गं भंते! पोग्ग ला विहा पत्ता १ । गोयमा ! दुविहा पपत्ता । तं जहाकेइ अपजत्तगं पढमं भांति पच्छा पञ्जत्तगं । पज्जत्तसुहुमपुढविकाइयएगिंदियपयोगपरिणया, पञ्जत्तसुडुमपुढविकाइयएगिंदियपञ्चगपरिणया । वादरपुढविकाइयएगिंदियपयोगपरिणया वि एवं चेव । एवं० जाव वणस्सइकाइयएगिंदियपोगपरिणया एकेका दुविहा - सुदुमा य, बादरा य, पञ्जत्तगा य, अपजत्तगा य भाणियन्त्रा । बेइंदियप
परिणयाणं पुच्छा ? । गायेमा ! दुविहा पपत्ता । तं जहापञ्जत्तगबेइंदियपयोगपरिणया, अपजत्तगबेइंदियपयोगपरिणयाय । एवं तेइंदियपत्रगपरिणया वि एवं चउइंरियपश्लोगपरिणया वि । रयणप्पभापुढविणेरइयपंचिंदियपोगपरियाणं पुच्छा ? । गोयमा ! दुविहा पणत्ता । तं जहा-पजत्तगरयणप्पभापुढविणेरइयपंचिंदियपओगपरिणया, अपअत्तगरयणप्पभापुढविणेरइयपंचिंदियपयोगपरिणपा । एवं ० जाव आहे सत्तमपुढविणेरइयपंचिदियपयोगपरिणया । संमुच्छिमजलयर तिरिक्खजोगियपंचिंदियपद्योगपरिणयाणं पु
|| गोयमा ! दुविहा पमत्ता । तं जहा पञ्जत्तगसम्मुच्छिमजलयरतिरिक्खजोणिय पंचिदिय पद्योगपरिणया, अपजगसम्मुच्छिमजलयर तिरिक्खजोणियपंचिदियपयोगपरिया य । एवं गब्भवकंतियजलयर तिरिक्ख जोगियपंचिंदियपयोगपरिणया वि । सम्मुच्छिमचउप्पयथलयरतिरि क्खजोगियपंचिदियपोगपरिणया वि एवं चैव । एवं गव्भवकंतियचउप्पयथलय र तिरिक्ख जोखियपंचिंदियपयोगपरिणया वि । एवं० जाव संमुच्छिमखहयरतिरिक्खजोणि
चिदियोगपरिणया वि, गव्भवक्वतियखहयरति रिक्खजोगियपंचिदिपपयोगपरिणया वि । एक्केके पजत्तगा य । अपजता य भागिव्या । सम्मुच्छिममणुस्सर्पाचिंदि |
Jain Education International
वियते या कम्मसरीरप्पयोगपरिणया । जे अपज्जत्तगसंमुच्छिम जल यर पंचिदियग्पयोगपरिणया ते ओरालियतेया कम्मसरीरप्पगपरिणया, एवं जे पज्जत्तगसंमुच्छि मजलयर पंचिंदियप्पओगपरिणया ते ओरालि यते याकम्म
For Private Personal Use Only
www.jainelibrary.org