SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ परिणाम भाभिधानराजेन्डः। परिणाम अथ-"पयोगपरिणताणं" इत्यादिना प्रन्येन नवभिदण्डकैः विहा पमत्ता। तं जहा-उरपरिसप्पथलयरतिरिक्खजोणिप्रयोगपरिणतपुरलाभिरूपयति यचिदियपभोगपरिणया य, भुपपरिसप्पथलयरतिरिपभोगपरिणया णं भंते ! पोग्गला कइविहा परमत्ता ?। क्खजोणियपंचिंदियपयोगपरिणया य । उरपरिसप्पथलगोयमा! पंचविहा पसत्ता । तं जहा-एगिदियपभोगपरिण यरतिरिक्खजोणियपंचिंदियपभोगपरिणया दुविहा परमत्ता। या, वेइंदियपभोगपरिणया. जाव पंचिंदियपभोगपरिण तं जहा-सम्मुच्छिमउरपरिसप्पयलयरतिरिक्खजोणियपया य । एगिदियपोगपरिणया णं भंते ! पोग्गला कइ चिंदियपयोगपरिणया, गम्भवकंतियउरपरिसप्पथलयरतिविहा परमत्ता १। गोयमा पंचविहा परमता । तं जहा रिक्खजोणियपंचिंदियपोगपरिणया य । एवं भुयपरिपुढविकाइयएगिदियपोगपरिणया० जाव वणस्सइकाइय सप्पथलयरतिरिक्खजोणियपंचिंदियपोगपरिणया वि । एगिदियपोगपरिणया । पुढविकाइयएगिदियपभोगपरि एवं खहयरतिरिक्खजोणियपंचिंदियपोगपरिणया वि।म. खया णं भंते ! पोग्गला कइविहा परमत्ता । गोयमा! दु-1 गुस्सपंचिंदियपभोगपरिणयाणं पुच्छा। गोयमा दुविहा विहा पमत्ता । तं जहा-सुहुमपुढविकाइयएगिदियपोग-1 पसत्ता । तं जहा-समुच्छिममणुस्सपंचिंदियपोगपरिणया, परिणया य, बादरपुढविकाइयएगिदियपभोगपरिणया य ।। गम्भवकंतियमणुस्सपंचिंदियपोगपरिणया। देवपंचिंदियभाउकाइयएगिदियपभोगपरिणया वि एवं चेव । एवं | पभोगपरिणयाणं पुच्छा | गोयमा! चउब्धिहा पसत्ता । तं दुयो भेओ० जाव वणस्सइकाइयएगिदियपोगपरिण-1 जहा-भवणवासीदेवपंचिंदियपोगपरिणया, एवं०जाव वेया । बेइंदियपभोगपरिणयाणं पुच्छा। गोयमा ! अणेग-| माणियदेवपंचिंदियपयोगपरिणया । भवणवासीदेवपंचिविहा परमत्ता । एवं तेई दियपभोगपरिणया, चउरिदियप दियपयोगपरिणयाणं पुच्छा। गोयमा! दसविहा पसत्ता। प्रोगपरिणया वि । पंचिंदियपभोगपरिणया ण भंते ! पु- तं जहा-असुरकुमारदेवपंचिंदियपोगपरिणया० जाव थच्छा। गोयमा ! चउठिवहा पमता । तं जहा-नेरइयपंचि- णियकुमारदेवपंचिंदियपोगपरिणया । एवं एएणं अभिदियपोगपरिणया, तिरिक्खपंचिंदियपोगपरिणया, एवं | लावणं अहविहा वाणमंतरदेवपंचिंदियपयोगपरिणया, मणुस्सदेवपंचिंदियपोगपरिणया य । नेरइयपचिंदियप- पिसायदेवपंचिंदियपोगपरिणया० जाव गंधव्वदेवपंचिंओगपरिणयाणं पुच्छा । गोयमा सत्तविहा पमत्ता । तं दियपोगपरिणया य । जोइसियदेवपंचिदियपोगपरिजहा रयणपभापुढविनेरइयपंचिंदियपोगपरिणया य. णया पंचविहा पम्मत्ता । तं जहा चंदविमाणजोइसियदेवजाव अहे सत्तमपुहविनेरइयपंचिंदियपोगपरिणया य । ति पंचिंदियपयोगपरिणया. जाव ताराविमाणजोइसियदेवरिक्खजोणियपंचिंदियपोगपरिणयाणं पुच्छा। गोयमा! पंचिंदियपोगपरिणया । वेमाणियदेवपंचिदियपोगपतिविहा पसत्ता । तं जहा-जलचरतिरिक्खजोणियपंचिंदि-| रिणया दुविहा पत्ता । तं जहा-कप्पोववमवेमाणिययपोगपरिणया, थलचरतिरिक्खजोणियपंचिंदियपओ-| देवपंचिंदियपोगपरिणया, कप्पातीयवेमाणियदेवपंचिंदिगपरिणया, खहयरतिरिक्खजोणियपंचिंदियपोगपरिणया यपोगपरिणया,कप्पोववरणगवेमाणियदेवपंचिंदियपओय । जलचरतिरिक्खजोणियपंचिंदियपोगपरिणयाणं गपरिणया दुवालसविहा पएणत्ता । तं जहा-सोहम्मकपुच्छा। गोयमा! दुविहा परमत्ता । तं जहा-सम्मुच्छिमज- प्पोववरणगवेमाणियदेवपंचिंदियपोगपरिणया, एवं०जाव लचरतिरिक्खजोणियपंचिंदियपोगपरिणया य, गम्भवक- अच्चुयकप्पोववएणगवेमाणियदेवपंचिंदियपोगपरिणया। तियजलयरतिरिक्खजोणियपंचिंदियपोगपरिणया य । थ- कप्पातीयवेमाणियदेवपंचिंदियपोगपरिणया दुविहा पलचरतिरिक्खपंचिंदियपोगपरिणयाणं पुच्छा। गोयमा!। एणत्ता । तं जहा-गेवेञ्जगकप्पातीयदेवपंचिंदियपोगपदुविहा पामत्ता । तं जहा- चउप्पयथलचरपंचिंदियतिरिक्ख- रिणया, अणुत्तरोववाइयवेमाणियदेवपंचिंदियपोगपरिणजोणियपोगपरिणया य, परिसप्पथलयरपंचिंदियतिरि- या । गेवेजगकप्पातीयवेमाणियदेवपंचिंदियपोगपरिक्खजोणियपोगपरिणया य । चउप्पयथलयरपाँचदिय- णया णवविहा पण्णत्ता । तं जहा-हिडिमगेवेजगकप्पातीतिरिक्खजोणियपोगपरिणयाणं पुच्छा। गोयमा! दुविहा यवेमाणियदेवपंचिंदियपोगपरिणया० जाव उवरिमगेपरमत्ता । तं जहा सम्मुच्छिमचउप्पययलयरतिरिक्खजोणि- वेजगकप्पातीयवेमाणियदेवपंचिंदियपोगपरिणया । अयपंचिंदियपओगपरिणया, गम्भवक्कंतिययलयरतिरिक्ख- णुत्तरोववाइयकप्पातीयवेमाणियदेवपंचिदियपोगपरिणबोणियपचिंदियपत्रोगपरिणया य। एवं एएणं अभिलावणं | याणं भंते ! पोग्गला काविहा पएणत्ता । गोयमा ! परिसप्पथलयरतिरिक्खजोषियपंचिंदियपोगपरिणया दु. पंचनिहा पण्णत्ता। तं जहा-विजयश्रणुत्तरोववाइयकप्पा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy