SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ परिणा षु गत इत्यवगन्तव्यम् । एषा गतिः समासेन तस्याभिहिता । व्याख्यातास्तिस्रोऽपि द्वारगाथाः । (x-3) अनिधानराजन् | अथाय प्रायश्चितमाह एकिकम्प ठाणे, विश्वासकार गुरुगा । आणाइयो य दोसा, विराहया संगमाऽऽवार ।। ६५६ ।। एषां प्रत्युपेक्षणाऽऽदीनामेकस्मिन् स्थाने विपर्यासं कुर्वतां चत्वारो गुरुकाः, आशाऽऽयश्च दोषाः, संयमात्मविराधना च द्रष्टव्या । । एतेन सुत्त न गतं सुत्तनिवातो उ दव्वसारे उ । उसम्म विलगा, बट्टा लहुना अभिगमे । ६६०३ यदेतडू द्वारकदम्बकमनन्तरं व्याख्यातम्, एतेन सूत्रं न गतं, किंतु सामाचारीपनार्थ सर्वमेतदुक्तम् कि पुनस्तद सूत्रे प्रकृतमित्याह सूपनिपातः पुनः सागारिकसरके वहन काउलक्षणे द्रव्ये भवति राती कालगते यदि बनाठाउज्ञापनाय सागारिकमुत्थापयति तदा चतुर्लघु, अरहट्टयो जनादयश्च दोषात्तस्मात्थापनीयः किं तु येकीक सिवैयावृत्करः समर्थ ततस्तत्कान, अ था समर्थन तो यावन्तः शक्नुवन्ति तावन्तस्तेन काष्ठेन वदन्ति, अथ वहनकाष्ठं तत्रैव परिष्ठाप्यागच्छन्ति तदाऽपि चसर्लघु, अपरेण च गृहीते अधिकरणं, सागारिको वा तदपश्यस् पना का नया परिमितिमा प्रतिष्ठानमा यदि पुनरानीते शुद्धीतेनेव अनियम प्रवेशं दुर्वन्ति तदाऽपि य तुर्लघु । एते च दोषा:मिच्छदिदा समलाएको जुगुच्छितं चैव । दिव रातो अभियाण, वोच्छेओ होति वसहीए ॥ ६६१ ॥ सागारिकस्तकाएं प्रवेश्यमानं दृट्टा मिध्यात् भवन्ति अस्माकमदत्तस्थादानं न कल्पते चेतवली तथाऽन्यदभ्यलीकमेव । श्रथवा ब्रूयात् समला अमी अस्थिसरजस्कानामप्युपरिवर्त्तिनः, एवमवर्णो भूयात्, जुगुप्सितं वा जुप्सामपि कुर्यात्त इतका भय गृहमानयन्ति तता यदि दिवारात्र या साधूनाम् (अभिया) निष्काशन कुर्यात् परं व्यवच्छेदनातः परं ददानीत्येकस्यानेकेषां वा कुर्यात् । , यत ते दोषा अतोऽयं विधिःअगम एगेणं अाए पनि इयंति तत्थेव । गातोस तस्स वयणश्वितियउडाणमासवे वा ६६२ Jain Education International एकेन साधुना तत्स्थानमतिगमनं यदि सागारिका नाद्यायुतिष्ठते ततः स एतेनाशाते काष्टमानीय यतो गृहीतं तत्रैव प्र तिष्ठापयति । श्रथ सागारिक उत्थितस्तस्याप्रे निवेद्यतेपूर्व प्रतिकृया नाऽस्माभिरुत्थापिता रात्री सा साधुः कालगतः युष्मदीयकाष्ठेन निष्काशितः साम्प्रतं तदानीयता मुपनीय परिवाप्यतामेवमुक्ते यदसी भनि ततः प्रमाणम्। अथ स्थापिते सागारिकेन कथमपि शातं, ततः कुपितस्यानुतोषणं विधेयम् । अथवा ज्ञाते कुपितस्यापि तस्य वक्ष्यमाणं वचनं भवति तदा गुरुभिः स खाधुर्निष्काशनीय इति परिवा शेषः । द्वितीयपदे उत्थितोऽसौ नामः शिवगृहीतो पा सौ ततस्तत्रैव परिष्ठापयेत् । न स.गारिक स्य प्रतार्पयेत् । अथ सागारिकवचनं दर्शयति जइ नीयमा पुच्छा, आणि किं पुणो परं मम ? | दुगुणा एसवराधो, ग एस पाखाऽऽलओ भगवं । । ६६३ | यद्यस्माकमनाच्च नीतं ततः किमर्थमिदानीं पुनरा सदीगृहमानीयते, एष वृद्धिगुणोऽपराधः, न चैष भगवन् ! मदीय प्रवासः पाणानां मातङ्गानामालयो, यदेवं मृतकोपकरणमत्राऽऽनीतम् । " एत्रमुक्तैर्गुरुभिर्वक्लव्यम्किमिसम्म गुरू, पुरतो तरसेव भितिनं तु । अनिता कसं म्ह असे ति ॥ ६६४|| किमिदं दन्तजातमभून्, उतः शेषसाधुभिः शय्यातरेण वा गुरूणां शिष्टम् - सुकेन साधुना अनापृच्छया काष्ठं नीतम्, तत गुरवस्तस्यैव शय्यानरस्य पुरतस्तं साधु किमनापृच्छया नयीति निर्भर न पति अन्येअस्माकमप्यविज्ञानता मेवमुना कृतम्। अन्यथा जानन्तो न कर्तुं दद्म इति । वाते अशुभ, इहरा अशाएँ गति सहीए । मम गीतो निच्छु भई. कइतव कल दे वा वितिओ ॥ ६६ ॥ यदि सामारिक वारयति मा निष्काश रिष्यति ततोऽनिष्काशनं, निष्काश्वते इतरथा अवारयति सागारिकेऽन्यस्यां वसती तिष्ठति द्वितीय साधुः कैतवेन मातृस्थानिन भणति मम निजको यदि निष्काश्यते ततोऽ मपि गच्छामि सामारिकेस वा समं कोऽपि कलयति तलः सोऽपि निष्काश्यते स च तस्य द्वितीयो भवति । वृ० ४३०। (२३) संजत परिस्थापना | साम्प्रतं तस्मिन्नेव द्वारगाधाद्वितये यो विधिरुक्तः, स सर्वः क्व कर्तव्यः, क वा न कर्तव्यः ?, इति प्रतिपादयन्नाह 1 १ एसा उ विही सव्वा, कायव्वा सिवभिम जो जहिं सइ । असि खमण विपड़ी, काउस्सगं च यजेजा ।। ६४ ।। (एसति ) "तरवक्खायाविही मेरा सीमा आायरणा इति एगड्डा (कायच्या) करयच्या तुशब्दोऽवधारणे वच हियसम्बन्धश्रो कायव्वों एवं, कम्मि ? (सिवमिति ) प्रा. न्तदेवताकृतोपसर्गवर्जिते, काले, 'जो' साहू. ' जहि ' खेत्ते वस, असिषे कई ? असि मरांव किं पुण है. जोगविकीर, काउच बजे काउसम्मो य न कीरइ । ● , साम्प्रतसुतार्थोपसंहारार्थ गाथामार एसो दिसाविभागो नायब्यो दुविदव्वहरणं च । बोसरणं अपलोषण, सुहासुहगईविसेसो य ।। ६५ ।। ( एसो इति) अतरदारगाहस्थो, कि १. दिला विभागी साचादिविविभागी नाम अविनसंजयपरि हाय विहिं पर दिसिप्पदरिसणं संखेवेण दिसिपडिवज्जा यणं ति भणियं होइ । श्रहवा - दिसिविभागां मूलदारगहणं, सदाय चेयं यं अधिसंजयपरिद्वायगियं पर एसो दारविवेधी गायव्यत्ति भवियं हो बिद दव्वहरणं चेति ) दिव्यंाम पुकालगदिवं कुसा For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy