SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ परिहवणा अभिधानराजेन्दः। परिदृवणा (१६) श्रथ व्याहरणद्वारमाह स्तं विकरणं कुर्वन्ति पण्डशः कृत्वा परिष्ठापयन्तीत्यर्थः । गिएहइ णाम एग-स्स दोगह अहवा वि होज सम्बेमि। कुत इत्याह-अधिकरणं गृहस्थेन गृहीते प्रान्तदेवतया वा खिणं तु लोयकरणं, परिम गणभेद वारसमं ॥४७॥ पुनरप्यानीते भवेत् , तन्माभूदिति कृत्या विकरणी क्रियते यश्च तदीय उपधिरपरो वा तेन स्ववपुषा गुप्तस्तं सर्वमपि एकस्य, हयाः सर्वेषामती नाम गृहति भवेकदाचिदप्येवं, परिष्ठापयन्ति । तदा तेषां क्षिप्रं लोचः कर्तब्धः। (परिम ति) प्रत्याख्यानं तपस्तव द्वादशमुपवासपञ्चकरूपं ते कारापणीयाः। अथ द्वादशं असिवम्मि पत्थि खमणं,जोगविवड्री य व उस्सग्गो। कर्तु कश्चिदसहिष्णुर्न शक्नोति, ततो दशनमष्टमं पष्ठं चतु- उवओगटुं तोले णेव, अहाजाय करणं तु ॥ ६५३ ॥ थं वा काराप्यते, गणभेदश्च क्रियते, गच्छाजिर्गम्यते, पृथ- अशिवे मृतस्य क्षपणं न कर्त्तव्यं, योगवृद्धिस्तु क्रियते, नैव ग्भवन्तीति भावः। साधुभिः परिष्ठापनायाः कायोत्सर्गः क्रियते ( उपभोगटुं (२०) अथ कायोत्सर्गद्वारमाह ति) मुहूर्तमान तोलयित्वा यथाजातं तस्य नैव कर्त्तव्यम्। चेइयवस्मए वा, हायनीअो थुईउ ते विति । किमुक्तम्भवति?-अशिवे मृतस्य समीपे यथाजातं न स्थाप्यसारवणं वसहीए, करेति सव्यं रसहिपालो ||६४८|| ते अतो देवलोकं गतो यावदुपयुक्नो भवति तावत्तदीयं वपुः प्रतिथय एव प्रतीक्षाप्यते, येन प्रतिश्रयस्थितं स्ववपुःश्वा संअविधिएरिहवणाए, काउत्समो य गुरुसमोवमि । यतोऽहमिति जानीते। भगलासंतिनिमित्तं, थयो तो अजियसंतीणं ॥६४६।। (२३) अथाऽवलोकनद्वारमाहचैत्यगृहे उपाश्रय वा परिहीयमानाः स्तुतीस्ते ब्रुवते भणन्ति, अवरुजगस्स तत्तो, सुत्तत्थविसाररहि थेरोहिं । यावञ्च ते अद्यापि नाऽऽगञ्छन्ति तावसतिपालो वसतेः सारवणं प्रमार्जनं.तदादिकं सर्वमपि कृत्यं करोति । प्रविधि अपलोयण कायव्वं, सुभासुभगतोनिमित्तट्ठा ।। ६५४ ।। परिष्टापनानिमित्तं च गुरुसमीपे कायोत्सर्गः कर्तव्यः , ततो। तस्य कालगतस्य अपरेशुद्धितीये दिवसे सूत्रार्थविशामङ्गलार्थ शान्तिानामतं चाऽजितशास्तिरतवो भणनीयः । रदैः स्थविरैः शुभाशुभगतिनिमित्तज्ञानार्थमवलोकनं कअत्र चूर्णि:--" ते लाहुणो बेइयवरे या उवरूपए वा लिया। तव्यम् । हाजा जा चेयघरे ता परिहायंतीहि थुहिं चइयाई - कथमित्याहदित्ता प्रायग्यि सगाले इरियावहिर पडिकनिरं विहिपरि- जं दिसि विगिट्टितो खलु, देहेणं अवएण संचिढे । ट्रावणियाए कारग्गं करोतिनाह मंगल निनिमित्तं अजि. तं दिसि सिवं वदंती, सुत्तत्थविसारया धीरा ॥६५शा यसंतिथी श्रासठिदे चेवपहायने कढते.उवस्तर विएवं यस्यां दिशि शिवाऽऽदिभिराकर्षितोऽक्षतेन देहेन संतिव चेयचंदणव।" विशेषचूर्णिः पुनरियम्-"सश्री श्रा टेत् , तस्यां दिशि सूत्रार्थविशारदा धीराः शिवं सुभिक्षं सुगम्म चापबरं गच्छा ते वेश्या वंदित्ता साननिमित्तं अजि खविहारं च वदन्ति । यति धुरी परिवटिजद, तिशि थुईश्री परिहायंताओ कहिआंनि,ताप्रागंतु अविद्धिपरिद्वाणि गार काउस्लग्गो कीरइ।" जति दिवसे संचिट्ठति, तति वरिसे धातगं च खेमं च। (२५) अथ नवरणस्वाध्यायनानणाद्वारमाह विवरीए विवरीतं, अकड्डिए सबहिं उदितं ।। ६५६ ॥ खमये का सन्कार,रातिषिय मदाणिणाय णियए वा।। यति यावतो दिवसान यस्यां दिशि अक्षतदेहस्तिष्ठति सेसेस नत्थि खमणं, व असज्झाइप होई ॥ ६५० ॥ तति तावन्ति वर्षाणि तस्यां दिशि भ्रातं च क्षेमं च भयदि रानिक प्राचार्याऽऽदिरपरो वा महानिनादो लोकवि धति । अथ क्षतदेहः संजातः ततो विपरीते क्षतदेहे विपरीश्रतः कालगती भवति, निजका वा स्वशातिकास्तत्र सन्ति, तं मन्तव्यं,यस्यां दिशि क्षतदेहो नातस्तस्यां दुर्भिक्षाऽऽदिकं में महती न धृति कुर्वन्ति, तत पहेतु क्षपणकं स्वाध्यायिक भवतीति भावः । अथ नान्याकृष्टः किं तु तत्रैवाक्षतस्तिच कर्तव्यं शेषवु साधुषु कालगतेपुक्षपण नास्ति, स्वाध्या प्ठति ततः सर्वत्रोदितं सुभिक्षं, सुखविहारं च द्रष्टव्यम् । यिकं न च भवति। एतनिमित्तं कस्य गृह्यते ?, इत्याह(२२) व्युत्सर्जनद्वारमाह खमगस्साऽऽयरियस्सा, दीहपरिगणस्स वा निमित्तं तू। उच्चारपासवणमत्त-गा य अस्थरणकुसपलालाऽऽदी। सेसे तथऽस्मथा वा, ववहारवसा इमा य गती ॥६५७।। संथारया बहुविहा, उज्झति अणापगेलएगे ॥ ६५१ ॥ क्षपकस्याऽऽचार्यस्य वा दीर्घपरिशानिनो वा प्रभूतकालपायानि तस्याचारग्रस्रवण जेलमात्रकाणि, ये चाऽऽस्तरणार्थ लिलानशनस्येदं निमित्तं ग्रहीतव्यम्। शेष एतयतिरिक्तः तफुशपलालाऽदिया बदुविधा संस्तारकास्तान सर्वानप्यु- था वा अन्यथा वा भवेत् । न कोऽपि नियमः व्यवहारवशाज्झन्ति (अणगेलन ति) यद्यन्यस्य ग्लानत्वं नास्ति च्चेयं गतिःप्रतिपत्तव्या। अथाऽपरोऽपि ग्लानः कधिदस्ति,ततस्तदर्थ तानि मात्रका- थलकरणा वेमाणिया, जोतिसिभोवाणमंतर समम्मि । 5ऽदीनि ध्रियन्ते इति भावः। गड्डाएँ भवणवासी, एस गती से समासेणं ।। ६५८ ।। अहिगरणं मा होही, करइ संथारगे विकरणं आसु । यदि तस्य शरीरकं स्थले कृतं शिवाऽऽदिभिरारोपितं तदा उवहिं विगिंचती जो, छेवइ नस्सा विछेवइयो।।६५२।। । वैमानिकः संजात इति मन्तव्यम्। समभूभागे नीतस्य ज्योतिअशिवगृहीतः स यदि मृतस्तदा येन संस्तारकेन स नीत-। केश ध्यन्तरेषु वा उपपातो शेयः । गर्तायां नीते भवनवासि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy