________________
परिवा
इदं व वक्तव्यम्- बुध्यस्व बुध्यस्व गुह्यक ! मा मुह्य मा प्रमादीः संस्तारकान्मोत्तिष्ठेति भावः ।
( ५८०) अभिधान राजेन्द्रः |
वित्तासेज रसेज व, भीमं वा अट्टहास मुंजा |
अभि सुविहिणं, कायच्च विहीऍ वोसिरणं ।। ६२६ ।। अन्याधिष्ठितं तत्कडेवरं विवासयेत् विकराल रूपं दर्श वित्वा भापयेत् रसेद्वा आरटि मुझे भीमं वा रोमहर्षजनकमट्ठद्दासं सुञ्श्चेत्, तथाऽपि तत्राऽभीतेन सुविहितेन विधिना पूर्वोक्न, वक्ष्यमाणेन च व्युत्सर्जनं कर्तव्यम् । गतं जागरणाऽऽदिद्वारम् ।
परिवगा
सूत्रार्थतदुभयवेदी मात्र के अपानकं कुशध दर्भात समच्छेदान् परस्परमसंवदान् हतवतुरङ्गलप्रमाणान् गुर्दा त्वा पृष्ठतोऽनवेक्षमाणः पुरतोऽग्रतः स्थण्डिलाभिमुखो गच्छतिदर्भणामभावे चूर्णानि केशराणि या गृह्यन्त यदि सागारि कं ततः शर्व परिष्ठाष्याचमनं हस्तपादशी या दिकं कर्मव्यम् आचमनमहापयति-यथा यथा प्रवचनोजाही न भवति तथा तथा अपरमपि विधेयम् । (१३) अथ शीर्षद्वार माह-
जत्तो दिसाऍ गामो, तत्तो सीसं तु होइ कायव्वं । उद्वैतरक्खणट्ठा, अमंगलं लोगगरिहा य ।। ६३१ ॥ यस्यां दिशि ग्रामस्ततः शीर्ष शवस्य प्रतिश्रया नीयमानस्य परिष्ठाप्यमानस्य व कर्त्तव्यम् । किमर्थमित्याह-क्षणार्थ, यदि नाम कथञ्चिदुत्तिष्ठते तथापि प्रतिश्रयाभिमुखं नागच्छतीति भावः । अपि च यस्यां दिशि ग्रामस्तदभिमु खं पादयोः क्रियमाणयोरमङ्गलं भवति, लोकश्च गर्दा कुर्या तू - अहो अमी भ्रमणका एतदपि न जानन्ति यद् प्रामाभिमुर्ख न कियते ।
(१४) अथ तृणाऽऽदिद्वारमाहकुसमुट्ठिय एके, अवोच्छिनाए तत्थ धाराए । संचार संयरेजा, सम्वत्थ समय काय ।। ६३२ ॥ यदा स्थण्डिलं प्रमार्जितं भवति तदा कुशमुष्टिनैकेनाव्युप्रिया धारया संस्तारकं संस्तरे स ।
: च
3
सर्वत्र समः कर्त्तव्यः ।
(१०) अथ कुशप्रतिमाद्वामाह
दोधि नदि सङ्घखेते, दम्भमया पुनगा तु कायच्चा । समखेतम्मि व एको, अपट्ट अतिई रा फाय।। ६२७|| कालगते सति संयते नक्षत्रं विलोकयति ततस्तु, ततो नक्षत्रे विलोकिते यदि साक्षेत्रं तदानी नक्षत्र, सा नाम-पञ्चचत्वारिंशम्भोग्यं साबै, दिनभोग्य मिति यावत् । तदा दर्भमयौ द्वौ पुत्तल कौ कर्त्तव्यौ, यदिन करो. ति तदाऽभ्वपरं साधुद्रयमाकर्षति तानि च साईक्षेत्रा णि नक्षत्राणि षट् भवन्ति । तद्यथा-उत्तराफाल्गुन्यः, उत्तरा षाढा, उत्तराभद्रपदा, पुनर्वसू, रोहिणी, विशाखा चेति । श्रथ समक्षेत्रं त्रिंशन्मुहूर्त्तभोग्यं यदा नक्षत्रं तत एक, पुत्तलकः कर्तव्यः चते द्वितीय इति वक्रव्यम् अकर अपरमेकमा कर्पति। समवाणि चामूनि पश्च-अम्विनी कृतिका सु गशिरा, पुष्प, मचा, पूर्वाफाल्तुम्यो, हस्त, चित्रा, अनु राधा, मूल, पूर्वपाडा, वो धनिष्ठाः पूर्वभाद्रपदा, रेव नीति थापावं पञ्चदशभत्र भीचिर्वा तत एकोऽपि पुत्तल को न कर्त्तव्यः । अपार्द्धक्षेत्रा णि चामूमि पद शतभिषक, भरणी, आस्वा तिः ज्येष्ठा वेति ।
(११) अथ निवर्त्तनद्वारमाह
1
9
Jain Education International
डिलवाघाणं, श्रहवा वि अनिच्छिए अणाभोगा । भमिऊण उवागच्छे, तेणेव महेश न नियते ।। ६२८ || यत्र ते नीयमाने स्थण्डिलाच्या डहरिताि तो भवेत् श्रनाभोगेन वा स्थण्डिलमतिक्रान्तं भवेत् ततो
त्या प्रकिर्याणा उपागच्छे से पचा न नि बर्सेरन् “ जइ तेणेव मग्गेणं, निवत्तंति ततो अलमायारी कया उद्वेजा, सोय जओ चेव उट्ठेइ, तो चेव उट्ठइ, तो चैव पहावर, तत्थ जो गामो तो धाविज्जा । तत एवं कर्त्तव्यम्-
39
बाघायम्मि उवेडं, पुव्वं च अपेहियम्मि थंडिले । तहसीति जह से कमा ण होति गामस्स पडिदुत्ता । ६२६ ॥ स्थरिडलस्य व्यापाते पूर्व वा स्थपितं न प्रत्यवेक्षितं ततस्त मृतकमेकान्ते स्वापयित्वा स्थगिडलं व प्रत्युपेदप तथा च भ्रमयित्वा नयति यथा मृतस्य क्रमौ पादौ ग्रामाभिसुखै न भवतः ।
(१२) अथ मात्रकद्वारमाह-
सुचत्थतदुभयविक, पुरतो घेत्तृय पान कुसे य । गच्छति जइ सागारिय, परिद्ववेऊण आयमणं ॥ ६३० ||
विषमे एते दोषाः
विसमा जदि होज तणा, उवरिं मज्झे तहेव हेट्टे य । मरणं गेलएवं वा, ति पिउ सिदिसे तत्थ ||६३३ || विषमाणि तृणानि यदि तस्मिन् संस्तारके, उपरि च म ध्ये वा श्रधस्ताद्वा भवेयुः, तदा वयाणामपि मरणं ग्लानत्वं निर्दिशेत् ।
केषां त्रयाणामित्याह
उवरिं श्रायरियाणं, मज्के वसभाण हेट्ठे " भिक्खूणं । तिरहं पि खखगट्ठा, सव्वत्थ समा व कायया । ६३४ ।। उपरि विषमेषु तृणेषु श्रावार्याणां मध्ये वृषभासामवस्ता द्भिक्षूणां मरणं ग्लानत्वं वा भवेत्। श्रतस्त्रयाणामपि रक्षणार्थ सर्वत्र समानि तृणानि कर्त्तव्यानि ।
जत्थ य नत्थि तिणाई, चुरखेहिं तत्थ केसरेहिं वा । कायव्वोत्थ ककारो, हेट्ठ नकारं च वंधिजा ।। ६३५ || यत्र तृणानि न सन्ति तत्र चूर्णर्वा नागकेशरैः वा अयुच्छिन्नया धारया ककारः कर्त्तव्यः, तस्य चाधस्तान्नकारं च व. ध्नीयात् न इत्यर्थः, चूर्णानां केशराणानां चाभावे प्रलेपकाऽऽदिरपि क्रियते ।
(१४) अधोपकरणद्वारमाहचिंधट्टा उनगर, दोसा तु भवे अधिकरणम्मि । मिच्छतं सो व राया, कुसंति गामारा बहकरणं ।। ६३६ ।। परिष्ठाप्यमाने चिह्नार्थे यथाजातमुपकरणं पायें स्थाप नीयम् । तद्यथा-रजोहरणं, मुखपोत्तिका, चोलपट्टकाः, यथेतन स्थापयन्ति ततनुर्ण आशादयश्च दोषा विहस्याक रणे भवन्ति । स च कालगतो मिध्यात्वं गच्छेत्. राजा वा
For Private & Personal Use Only
www.jainelibrary.org