SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ परिवणा अनिधानराजेन्द्रः। पग्ट्रिवणा एगंतमणावाए, अचित्ते थंडिले गुरुवइटे। निनादो महाजनजातः,शब्दः तत्र ग्रामे नगरे वा, स्थापना या आलोएँ तिमि पुंजे, तिहाणं सावणं कुजा ॥ ७६ ॥ तत्र प्रामाऽऽदावीदृशी व्यवस्था. यथा रात्री मृतकंन निष्काश नीय निजका वा स्वज्ञातिकास्तत्र सन्ति.ते भणन्ति-अस्माकपूर्वार्द्ध प्राग्वत् । ( बालोए त्ति ) प्रकाशे त्रीन् पुजान् मनापृच्छया न निष्काशनीयः; श्राचार्यो वा स तत्र नगरे कुर्यात् . अत एव मूलगुण दुष्टे त्वेकमुत्तरगुण दुष्टे तु द्वावि अतीवलोकविख्यातः, महातपस्वी वा प्रभूतकालपालिताति प्रसङ्गः। तथा (तिट्ठाणं सावणं कुज त्ति) पूर्ववदयं गाथाऽर्थः ॥ ७६ ॥ गता आहारपरिस्थापनिका । श्राव०४ अका नशनो, रागाऽऽदिक्षपको वा, एतैः कारणैः रजन्यां प्रतीक्ष्यते, दिवा पुनरेतैः कारणैः प्रतीक्षापयेत् ।। (८) अथ दिवा रात्री कालगत इति द्वारमाह णंतग असती राया, व नीति संतेउरो पुरवती तु । पासुक्कार गिलाणे, पच्चक्खाए व आणुपुबीए । णीति व जणणिवहेणं, दारणिरुद्धाणि णिसि तेणं ॥६२०॥ दिवसस्स व रत्तीइ उ, एगतरे होजऽवक्कमणं ॥ ६१४ ॥ णन्तकानां शुचिश्वेतवस्त्राणामभावे. दिवा न निष्काश्यते, आशु शीघ्रं जीवस्य निर्जीवकरणत्वादहिविषविशूचिकाss. राजा वा सान्तः पुरः पुरपतिर्वा नगरमतियाति प्रविशति जयोऽप्याशुकारा उच्यन्ते, तैरपक्रमणं मरणं कस्याऽपि भ. ननिवहेन वा महता नरतोलिकाऽऽदिवृन्देन नगरानिर्गच्छति, चेत् , ग्ल नत्वेन वा मान्छेन कोऽपि नियते, श्रानुपूर्त्या वा तदारातो निरुद्धानि तेन निशि न निष्काश्यते । एवं दिवाऽपि शरीरपरिकर्मणा क्रमेण भक्त प्रत्याख्याते सति कश्चित्काल प्रतीक्षापणं भवेत्। धर्म गच्छेत्. एवं दिवसरजन्योरेकतरस्मिन् काले जीवितापक्रमणं भवेत्। अत्र चाऽयं विधिःएवं कालगयम्मी. मुणिणा सुत्तत्थगहितसारेणं ।। वातेण अणकते, अभिणवमुक्कस्स हत्थपादे उ । नहु मंतव्यों विसामो, कायव्यो विहीऍ वोसिरणं।६१५॥ कुव्वंति ते पणिहिते, मुहणयणाणं च संपुडणं ॥६२१॥ एवमेतेन प्रकारेण कालगते सति साधौ सूत्रार्थगृही वातेन यावदद्यापि शरीरकमाकान्तं स्तब्धं न भवति ताव. तसारेण मुनिना न विषादो मन्तव्यः, किं तु कर्त्तव्यं तस्य | दभिनवजीवितमुक्तस्य हस्तपादान् यथाप्रणिहितान् प्रगुणकालगतस्य विधिभाव्युत्सर्जनम् । तयाऽलम्बमानान् कुर्वन्ति, मुखनयनानां च संपुटनं सं मीलनं कुर्वन्ति। कथमित्याह जागराऽऽदिविधिमाहआयरिओ गीतो वा, जो व कडाई तहिं भवे साहू । जितणिडुवायकुसला, ओरस्सबली य सत्तजुत्ता य । काययो अखिलविही, न तु सोगभया वसीदेजा ॥६१६॥ यत्सूत्राचार्योऽपरो वा गीतार्थो यो वा श्रगीतार्थोऽपि कृ. कतकरण अप्पमादी, अभीरुगा जागरंति तहिं ॥६२२॥ ताऽदिरीदशे कार्ये कतकरणः, श्रादिशब्दाद्वैर्याऽऽदिगुणोपेतः जितनिद्राः, उपायकुशलाः, औरसबलिनो महापराक्रमाः, साधुर्भवति, तेनाखिलोऽपि विधिः कर्तव्या, न पुनः शोका- सत्त्वयुक्ताः धैर्यसंपन्नाः, कृतकरणा अप्रमादिनः अभीरुकाश्च द् भयाद्वातत्र सीदेत् यथोक्तविधिविधाने प्रमादं न कुर्यात् । ये साधवस्ते तत्र तदा जाग्रति । किमालम्ब्य शोकभयौ न कर्त्तव्यौ?, इत्याह जागरणट्ठाएँ तहिं, अमेसि वा वि तत्थ धम्मकहा। सम्बे वि मरणधम्मा, संसारी तेण कासि मा सोगं। सुत्तं धम्मकहं वा, मधुरगिरो उच्चसदेणं ॥ ६२३ ॥ जं चऽप्पणो वि होहिति, किं तत्थ भयं परगयम्मि।६१७ जागरणार्थ तत्र तैरन्योऽन्यमन्येषां वा श्राद्धाऽऽदीनां ध. सर्वेऽपि संसारिणो जीवा मरणधर्माण इत्यालम्ब्य शोक मकथा कर्त्तव्या । स्वयं वा सूत्र धर्मकथां वा धर्मप्रतिबमा कर्मः, यच्च मरणमात्मनोऽपि कालक्रमेण भविष्यति, तत्र द्धामाख्यायिकां मधुगिर उच्चशब्देन गुणयन्ति । परस्य गते परस्य संजाते किं नाम भयं विधीयते, न किञ्चि बन्धनच्छेदनपदे व्याख्यातिदित्यर्थः। गतं दिवा रात्री चेति द्वारम् । करपायंडगुट्टे दो-रकेण बंधिउ पुत्तीमुहं छाए । (E) अथ जागरणवन्धनच्छेदनद्वारमाह अक्खयदेहे खणणं, अंगुलिविच्चे ण बाहिरभो ॥६२४॥ जं वेलें कालगतो, निकारण कारणा भवे निरोधो य । करपादागुष्ठान कराङ्गुष्ठद्वयान पादाङ्गुष्ठद्वयं च दवर जग्गण बंधण छे-दण एतं तु विहिं तहिं कुजा ॥६१०।। केण बद्ध्वा मुखपोत्तिकया मुखं छादयेदेतद्वन्धनमुच्यते। दिवा रजन्यां वा यस्यां वेलायां कालगतस्तस्थामेव वेलायां तथा अक्षतदेहे तस्मिन् । (अंगुल विच्चे) अङ्गुलिमध्ये निष्काशनीयः। पवं निष्कारण उक्तम् । कारणे तु निरोधी नाम चीरके खननम् ईषत्फलनं क्रियते, न बाह्यतः, एतच्छेदनं कियन्तमपि कालं प्रतीक्ष्यते । तत्र च जागरणं, बन्धन, छे. मन्तव्यम्। दनम, एतमेवमादिकं विधि वक्ष्यमाणनीत्या कुर्यात् । अमाइट्ठसरीरे, पंता वा देव तत्थ उद्विज्जा । कैः पुनः कारणैः स प्रतीक्ष्यते ?, इत्याह परिणापि डव्यहत्थे-ण बुज्झ गुज्झ व मा मुझ॥६२५॥ हिमतेणसावयभया, पिहितद्दारो महाणिणादोवा । पवमपि क्रियमाणे यद्यन्याऽऽविएशरीराः सामान्येन ब्यन्तउवणा णियगा व तहिं, आयरिय महातबस्सी वा ।६१६। राधिष्ठितदेहः, प्रान्ता वा प्रत्यनीका काचिद्देवताऽत्रावसरे रात्री दुरधिल हिमं पतति, स्तेनभयात् स्वापदभयाद्वा | तत्कलवरमनुप्रविश्योनिष्ठेत् , ततः परिणामिनी कायिकीम् न निर्गन्तुं शक्यते, नगरद्वाराणि वा तदानीं पिहितानि, महा । (डव्वहरथण त्ति) चामहस्तेन, गृहीत्वा तत्कडेवरं सेवनीय, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy