SearchBrowseAboutContactDonate
Page Preview
Page 577
Loading...
Download File
Download File
Page Text
________________ ( ५५४ ) अभिधानराजेन्रूः । परिग्गड श्रण (कृषि ति) कुप्यानि च परकाराः सहा तुला5 दयः, धनानि च गणिमाऽऽदीनि धान्यपानभोजनाऽsच्छादनगन्धमाल्यभाजनभ नानि च प्रतीतानि इति द्वन्द्वः । ततस्तेषां विधेः कार्थसाध्यमिति तत्पुरुषः । श्रतस्तं चैव बहुविधिकमनेकप्रकारं, तथा भरतं क्षेत्रविशेषो नगाः पर्वताः, नगर करवजितानि निगमा यणिजां स्थानानि जन दा देशाः पुरबराणि नगरेकदेशभूतानि मुखानि जल स्थानानि प्राकारोपेतानि कानि कु नगराणि, मडम्बानि दूरस्थितसीमान्तराणि, संवाहाः स्था पन्यः पतनानि जलस्थलपथचोरल्यतरयुक्तानि तेषां यानि सहस्राणि तैर्मण्डितं यत्तत्तथा स्तिमितमेदिनीकं निर्भयमेदिनीनिवासिजनम्, एकच्छत्रम् एकराजकमित्यर्थः । ससा गरं समुद्रान्तमित्यर्थः भुक्षा परिभुज्य तथा वसुधां थ्वीं भरतैकदेशभूतां च भुक्त्वा, एतद्भोगेऽपीत्यर्थः । (श्र परिमितमत तरह मणुगय महि च्छासारनिरयमूलो त्ति ) श्रपरिमितानन्ता अत्यन्तानन्ता तृष्णा प्राप्तार्थ संरक्षणरूपा चाचानुगता सनती महती मातार्थाभिलाषरूपा ने एय सागांत अक्षय्याणि निरया निर्वतशुभफलानि भू लानि जटा यत्य परिग्रहतरोः । श्रथवा अपरिमिता श्रनन्ततृष्णाया या अउगता महेच्छासारा निरया च नरकहेतुर्विशिष्टयेगा वा सेव मूलं यस्य स तथा । इह च म कारी प्राकृतप्रभावसमासधेति । सोमः प्र नीतः, कलिः संग्रामः कषाय को माननाया एत एव महान् स्कन्धो यस्य स तथा । इह च कषायग्रहणेऽपि यलोभग्रद्दणं तत्तस्य प्रधानत्वापेनम् । तथा चिन्ताश्च चिन्तनानि श्रापासाथ मनःप्रभृतीनां त एय पाठान्तरेण विन्ता शतान्येव विनिचिता निरन्तरा विपुला विस्मीतां शाला शाखा यस्य स तथा । तथा ( गारव त्ति ) गौरवाणि ऋद्धयादिनाssदरकरणानि तान्येव ( पविरेलिय त्ति ) विस्तारवत् श्रग्रविटपं शाखामध्यभागाग्रं विस्तारं ग्रीवा यस्य स तथा पाठान्तरे गौरविदेशिनाथ शिखरः। तथा (निय डियतया पत्तपलबधरो ) निकृततयाऽभ्युपचारकरणेन वचनानिमायाकादनार्थानि या मायान्तराणि ता एव त्व कूपत्र पल्लवास्तान् धारयति यः स तथा पल्लवं स्नेहकोमलं पत्रम् । तथा पुष्पं फलं यस्य ( कामभोग त्ति) प्रतीतमेव । तथा ( श्रायासवित्रेण कलहपकांपयग्गसिहरो ) श्रायासः शरीरखेदः विरसिखे, कलदीपचन नम् । एत एव प्रकम्पितं प्रकम्पमानमग्रशिखरं शिखरावं यस्य स तथा । नरपतिसं पूजितो, बहुजनस्य हृदयद यित इति प्रतीतम् । प्रस्य प्रत्यक्षस्य मोक्षवरस्य भावमोक्षमुचिभितेय मार्ग उपायो मोरा हास्य परिपोषी विद्यातक इति यावत् परममधर्म द्वारम् इति व्यक्तम् । श्रनेन च यादृश इति द्वारमुक्तम् । यन्नामेत्युच्यते तरस य नामाणि इमाथि गोणाशि हुंति तीसं । तं जहापरिगो १ संचयो २ चयो ३ उबचयो ४ निहाणं ५ संभारी ६ संकरो ७ एवं आयारो ८ पिंडो दव्वसारो १० तहा महिन्द्रा ११ प १२ सोप्या १३ म Jain Education International परिग्गड हिंदी १४ उनफरणं १५ संरपणा व १६ भारो १७ पापाको १८ कलिकरंडो १६ पवित्थरो २० - त्यो २१ व २२ अगुती २३ आयासो २४ - वियोगो २५ २६ तरहा २७ अणत्थको २० सत्ती २६ संतो से त्तिविय ३० । तस्स एयाणि एवमादीणि नामआणि हुंति तीसं ।। तस्य च नामानि गौणानि भवन्ति त्रिंशत् । तद्यथा-परिगृह्यत इति परिषदः शरीरोपध्यादिः परिग्रहणं वा परिग्रहः स्वीकारः १, संवीयत इति सञ्चयः २, एवं चयः ३. उपचयो ४, निधानं ५, संभ्रियते धार्यते सम्भरणं वा धारणं संभारः ६, सङ्कीर्यते सम्परयते संकरणं या सपिण्डनं या संकरः ७, एवमादरः ८, पिण्डः पिण्डनीयं पिण्डनं वा ६, द्रव्यलक्षणः सारः । तथा-महेच्छा अपरिमितवाञ्छा ११. प्रतिबन्धोऽभिङ्गः १२, लोभाऽऽत्मा लोभस्वभावः १३, मह ती इच्छा । क्वचित् " महिद्दी " इतिपाठस्तत्र-' श्रई ' ग तौ याचने चेति वचनादयिञ्च महती ज्ञानोपष्टम्भाऽऽदि. कारण विकलत्वादपरिमाण श्रमिहार्दिः १४, उपकरणम् उपधि १५यभिष्यङ्गल रीरादिरक्षणं १६. भारो गुरुताकारणं १७, संपातानामनर्थ मील कानामुत्पादकः सम्पत्तीत्यादकः १८ कलीनां कलहानां करण्ड इव भाजनविशेष इव कलिकर डम् १६, प्रविस्तरो धनधान्याऽऽदिदिस्ता १० ना२१. संस्तवः पचयः सानिध्यात् परे २२गोपनम् २३. श्रायासः खेदः, तद्धेतुत्वात्परिग्रहो ऽप्यायास उक्लः । श्राह च - " वहबंवणमाह नाहा । " २४, श्रवियोगो ध नाssरत्यजनम् २५, श्रमुक्तिः सलोभता २६. तृष्णा धनाऽऽ काङ्क्षा २७, अनर्थकः परमार्थाच्या निरर्थकः २८, श्राशकिनाऽऽदावासङ्गः २६, असन्तोषः ३०, इत्यपि च तस्य परिमस्य पतानि प्रत्यक्षाणि पवनादीनि उकारवन्ति नामानि भवति विशविति ये प्ररिग्रहं कुर्वन्ति, तानाह तं च पुण परिग्गदं ममायंति लोभयत्था भवणवरविमाणवासियो परियहरुई परिग्गदे विविकर देवनिकाया य असुर वगगरुलविज्जुजला गादीवर दहिदिसिव थशिश्रणपत्रियपणपत्रियइसिवाइयभूयवाइयकदियमहा मंदि यकु इंडप तंगदेवा पिसायभूयजक्खरक्खस किंनर किंपुरिसमहोरगंधव्या य तिरियवासी पंचविहा जोइलिया देवा बहस्पती चंदसूरतुकणिरा राहू य धूमकेऊ बुत्राय अंगारकाय तचतवजिकरागवा जे य गहा जोइसियम्मि चारं चरंति, केऊ य गतिरतिया अट्ठावीसतिविहाय नक्खत्तदेवगणा याणासंठाणसंडिया य तारणाओ ठिक्लेस्सा चारिणो य अवसादलगत अश्विरा उडलोगवरासी दुविधा मारिया य देवा सोहम्मीसाग सगं कुमारमाहिंदबंभलोगलंतकमहा सुक्कसहस्सारणयपाण्यआरणच्चुया कप्प For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy