SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ परिग्गड , " शेषः । अमिलान्पूर्ण वस्त्राणि काष्ठानि श्रीपर्णाऽऽदिफलकाssदीनमणि दीनां दन्ता गजादीनां बालमर्या दीनां नित्यादीनि (स्थावरम् 'थावर' शब्दे चतुर्थभागे २४०८ पृष्ठे गतम् ) ( द्विपदं बुपयशब्दे चतुर्थ भागे २५६० पृष्ठे द्रव्यम्) (चतुष्पदम् चउप्पद शब्दे तृतीयभागे १०५० पृष्ठे गतम् ) ( कुप्यस्वरूपम् ' कुप्प शब्दे तृतीयभागे ५८६ पृष्ठे गतम् ) नानाविधमपि कुप्यमेकमेव यथा-" मारणाविवगरणं येगवि कुप्प हो सो विद्द पर डिमे ॥ १॥" चतुःषष्टिभेदोऽप्येष नवविधपरिग्रहेऽन्तर्भवति । ध०२ श्रधि० । प्रव० नं० । श्रातु० । श्राचा० 1 बृ० । ( परिग्गदं श्रममायमाणे) परित इति परिम-संयमातिरिक्तमुपकरणा55दिः अस्वीकुर्वन्मनसा यनादान इति वा वत् । स एवंविधो भिक्षुः कालज्ञो बलशो. मात्रशः, क्षेत्रशः, खेदशः, क्षणशो, विनयशः. समयज्ञो, भावशः परिग्रहमममी कुर्वाणश्च । श्राचा० १ ० २ श्र० ५ उ० । बहुं पि लब्धुं ण णि ति । " ( ६० सूत्र ) ( बहुं पि ) बह्नपि लब्ध्वा (न निति) स्थापयेन सविधि कुर्यात् स्तोकं तापत्र सत्रिधीयत एव दिव्यादित्यपदार्थः न केवलमाहारसनिधिं न कुर्याद् अधरमपि वस्त्रपात्राSSदिकं संयमोकरणातिरिक्तं न विभृयादित्याह-परिगृह्यत इति परिग्रहो धम्मैौपकरणातिरिकमुपकरणं, तस्मादात्मानमपवदपसर्धयेद्, अथवा संयमोपकरणमपि मूर्च्छया परिग्रहो भवति, " मूर्छा परिग्रहः ।" ( तवा० अ० ८सूत्र ) इति वचनात् तत आत्मानं परिग्रहादपसर्पयन्नृपकरणे तुरगवद् सूर्छा न कुर्यात् । श्राचा० १० २ श्र० ४ ० । ( धर्मोपकरणं न परिगृहीतमिति धम्मोपगरणशब्दे तुर्थमा २०६३ पृष्ठे गतम्) C 1 4 कर्मशरीरभाण्डपरिग्रहो: ( ५५३ ) अभिधान राजेन्रू | 6 Jain Education International परिग्गह समत्यो बाद हिरवामाद गहणे धारणे कम्मर वा । " प्रवृत्तः चारित्रकुशीलो भवति । महा० ३ श्र० । जस्थ अज्ञान, पडिग्गमादिविविध उचगरणं परिमुंज साहूहिं, तं गोयम ! केरिलं गच्छे ? ॥१॥" मद्दा० ५ अ० । परिषद: । प्रत्येगे गोषमा ! पाणी, जे गो चपड़ परिगई । जावइयं गोषमा ! तस्स, सचिचाचिनमीसगं ॥ पभूपं वागुजीवस्स, भवेजा उ परिग्गई। तावणं तु सो पाणी, ससंगो मुक्ख साहणं ॥ गाणातिगं य आहे, तम्हा बजे परिगाहं । अत्गे गोयमा ! पाणी, जे य हित्ताएँ परिग्गदं ॥ आरंभ नो विवखा, जंतिय भवपरंपरं । महा० २ श्र० । एनो परिणो पंचयो नियमा वाणामशिकगर पथम हरिदपरिमल सपुत्तदारपरिजन दासीदासभयगप्पेसहयगय गोमदिस उट्टखर अयगवेलगसि विवासनडर हजारातु संद सास वाहण कुवियत्रण धम्मपाणभोपण्याच्छायणगंधमलभाषणभवगविधि चैव बहुविहियं भरनगनगरनिगमजावयपुरवरदो मुखेडबडववाहपट्ट सहस्समंडियं थिमियमेयणीयं एगच्छतं ससागरं भुंजिऊस कसु अपरिमियम त तर मग यमहिच्छासारनिरयमूलो लोभकलिकसा यमहासंधी चिंताऽऽयासनिचि यविपुलसालो गारवपविरेपिगविडवो नियडितया पतलब पुण्फफलं जस्स कामभोगा आयास विमूरखाकलहपर्क पियगहिरो नरवरसंपूजियो बहुजणस्स हिययदओ इमरस मोक्खवरमुनिमग्गस्स फलिहभूम चरिमं अहम्पदारे । कवि थे ते परिहे है। गोयमा तिविहे परिग पसते तं जहा कम्मपरिमा, सरीरपरिमारे, बाहिरमंडमतोरणपरिग्गहे । रइयाणं भंते! एवं जहा उबहिणा दो दंडगा भणिया तव परिग्गहेण वि दो दंडगा भारिणयव्वा । (परिमाति) पति परित्रदः । अचेतस्योपधेको भेदः । उच्यते-उपकारका, उपधिर्ममत्या परि गृह्यमाणस्तु परिग्रह इति । भ० १८ श० ७ उ० । तिविहे परिग्गहे पते । तं जहा कम्मपरिग्गहे, सरीरपरिमग, बाहिर भंडण मतपरिम्हे । एवमसुरकुमाराणं । एवं एगिंदिनेरइयव० जाव वेमाखियाणं । श्रहवा-तिविहे परि (अंब ! इत्यादि) जम्मूरिति शयन्त्रणम् (तसि चतुर्थद्वारा इनन्तरं परिब्रणं परित इति प रिमहः । इह च परिग्रह दोपादानेऽपि विशेषणा अन्यथाऽनुपपत्या परिग्रहतरुरिति द्रष्टव्यम् । पञ्चमस्तु पञ्चमः पुनराश्रवो भवतीति गम्यते । पञ्चमत्वं चास्य तत्र क्रमाssश्रयणात् नियमानिश्चयेन नान्यः पञ्चमत्वमात्रवाणां लभते मध्ये कथम्भूत नानामी यादि ) तत्र नानामपादिवि। भारतं वसुधां ययाऽपि या अपरिमिता नसुहा अनुगता च मच्छ से य स्य परिग्रहतरोः स तथेति सम्बन्धः । तत्र नानाविधा ये नाऽऽदीनि, महाईपरिमलाः महाईसुगन्धद्रव्याऽमौदा ये सपुमण्यः चन्द्रकान्ताऽद्याः, कनकं च सुवर्ण रत्नानि च कर्केतश्रदाराः सुतयुककलत्राणे, ते च परिजनञ्च परिवारा दासीदासाथ पेटीवटा भूतकाधराः, प्रेध्याथ प्रयोजनेषु प्रे पणीयाः इयगजनीमहिपोखरा जयवेल का प्रतीताः शिविकास कूटात पानांवराः शकटाने रथाश्च प्रतीताः, यानाति च गत्रीविशेषाः, युग्यानि च वाहनानि गोलदेशप्रसिद्धजम्पानविशेषा वा स्यन्दनाश्च र गहे पते । तं जहा - सचित्ते, अचित्ते, मीसए। एवं नेरइया निरंतरं० जाव वेमाणियाणं । परिस्वति इति परिवो सूर्याविषय इति इद वैषामयमिति व्यपदेशभागो ग्राह्यः स च नारके केन्द्रियाणां कर्मा 85 दिरेव संभवति, न भाण्डाऽऽदिरिति । स्था० ३ ठा० १ ४० | दश० । देिवतुर्विचपरिप्रहेषु जयस्यतोऽतिवारे सत्येकाशनम् मध्ये उत्कृपणम् जीत।वि भूसावतिपुण वा परिग्गदं सुहुझं वा वायरं वा । तत्थ सुदुमंथविशेधा शयनाऽऽसतानि च प्रतीवानि वादनानि यानपा१३६ For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy