SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ पत sarः कृपाss समानजातीयोदके प्रतिष्ठापनविधिना प्रतिठापनं कुर्यात् तदभावे वा लायागर्ता प्रक्षिपेत्सति चान्यस्मिन् भाजने तत्सभाजनमेव निरुपरोधिनि स्थाने मुमेदिति तथा इत्यादि)सभापत स्यार्जनादि कुर्यादस्तु कुर्यादितिः। फि (इत्यादि) ला सतह एव गच्छेदित्यादि सुगमं यावदेतत्तस्य भिक्षोः सामथ्र्यमिति · श्राचा० २ ० १ ० ६ श्र० २ उ० । ( २३ ) प्रतिग्रहनिकाया ऋतुबद्धं वसतिजे भिक्खू पडिग्गहरिणस्साए उदुबद्धं वसइ, वसंतं वा साइज्ज || ४ || जे भिक्खू पडिग्गहगणीसाए वासावासं बस, बसंते वा साइज्जइ ॥ ५० ॥ से मासकप्पवासाजोग्गा खेत्ता, ते मोत्तु एत्थ पाए लभिस्सामा सिजे पति एस पाणिस्सा भवति । एताए पायणिस्साए गाहा उडुबद्धे मासवासं, वासावासे तहेव चउमासं । पचासा भिक्खु सो पावति आणमाई || २०६ ॥ जर चिचदे मासं वसति परिखाकाले व चमासं नहा विपाताऽऽसाए कालातिक्रमं अकरेंतस्स विश्राणादिया दोला, चउलहुं च से पच्छिलं । श्रवा तं उदुवद्धं वासावासं वा पायरिणस्साए तो पुरती भावपापमितं वसिम इहं व मो आगया तदद्वाए । इति कहते सुतं, अध तीते ताणि तिय दोसा || २०७|| जाह हे सावग ! अम्हे पायणिमेत्तं वसामी, इहं वा श्रागता वरं पाए लभिस्सामो, एवं कहतस्य चउलहुं सुत्तणिवातो ति अथ मालकण्यातीतं वसति, वासातीतं वा वसति, तो मासल, चउलहू य, जे रिस्साए दोसा वमत्ता ते सव्ये श्रावजंति, तम्हाण वसेजा । भयकारणत्ते पायणिस्साए विश्वसेजा। ( ४०१ ) अभिधान राजेन्द्रः । - गाहा असि श्रोमोपरिए राय भए व गेल । अद्वारा रोए वा, जयशाए तत्थ निवसजा ।। २०८ ॥ कंठा । वरं वसियच्वे । Jain Education International इमा जयगा गाहा गेलम्म सुत्त जोए, इति लक्खेणं गिही परिविति । जाउमा पाया, तं परिबंधमवति || २०६।। उपवासाका था अतिरिक्त वसंता गिलाणलक् सुत्तग्नाडी वा इद सुतपाटी सरति गाढाना माजी या इस जोगो सुरति इति उपसणे, एचमादीहि लक्खेहिति प्रशस्तभावमायाकरणमित्यर्थ । गिट्टी परिविति, जेलि पाया अस्थि गिहीणं तेसि समाणं परिवयं करेति जायते पाया कि श्रीणिमिदं कुर्वतीत्यर्थः ण प तेसिंग क हिंनि जहा- हे पाणिमित्तं दिता नेतत्वतिवर्ध कथयन्ति । नि० चू १४ उ० । प्रतिग्रहनिश्रया ऋतुबद्धं वसति- जे भिक्खू अगं पडिगाहं गाणं उद्दितिय गणिं सम्मु ९०३ रिसियगखिये अतिय मममस्सेत्रिय परिवर परिवियरंतं वा साइज्जइ ||५|| अतिरेकज्ञापनार्थमिदमुच्यते दो पायामाता, अतिरेगं तइथगं पमाणातो । वि परिभणिया सर्व च गेरहंति जा जोग्गा ।। ५१ ।। दोपायाणि वित्ता-पडिमो मत गो य । जति तनियं पायं गेरहति तो अतिरेयं भवति । श्रटवा जं पमाणं भणियं ततो जति पशुतरं गदति एवं अतिगं भवति वा इमेण प्रकारेण प्रतिरेनं हवेज्जा-ते साहू पाचाणि मामी नि संपड़िता आयरिरणं भणितारणा णि संदिद्वाणि, जहा-वीस आणे असे वर्धा अंतरा सं भोइसाहुणो पासंति, तेहि पुच्छिता -कतो संपट्टित्ता ? | तेहि कहियं श्रायरिरण पट्टियामो वीसं पाप श्राणां ति । तांडे ते भांति जानिया तुझे मंदिर तावति गहिएहि जइ प्रमाणि लभेजह, तो गेरहेछ, अम्हे श्रायरियं श्रणुराणातिस्सामी, एवं होउ ति ते गता, लद्धा य, अतिरेगला गहिया थ एवं अतरंगपरिग्गहां हुजा, घटाव पाउग्गाणि लम्भंति ति काउं बहूणि गहियाणि श्रप्पछंदेणं अणिट्टे वि अतिरेंगपरिगहो होज्जा । नि० चू० १४ उ० । पत्त (२४) पात्र कप्पर निरगाण वा निम्गंधी वा अति रेगं पडिह अमरस अदूरमवि श्रद्धाणं परिवहित्तए वा, पा रित्तए वा परिगहित्तए वा सो वाणं धारेस्स, अहं वा रस्साम, अन्ने वा धारेस्सइ, णो से कप्पड़ त अणापुfear orमंत अनन्नेसिं दाउ वा श्रगुप्पदा वा, कपति से तं पुच्छि आमंतिय अमरसिं दाउं या अप्पदा वा ।। ११ ॥ ॥ अस्य संवन्धादिपादार्थमाह वही दूरद्धा, साहम्मियते रक्खणे चैव । अर्चने उ इमं अतिरेपग्मि सुतं ।। २१० ॥ अनन्तरचे इसके विरत पनि उपय ध्यन अनंतयत्युपदेशः पेय व विपति हा विषय तसा पावरका स्थापनेसा न्यरक्षणे वर्तमाने इचि सूत्रसतिरेकपि याधिकापि पार्थ। २९०॥ संव येतायातस्यास्य (११) व्याख्यानां वा निर्भयतां वा अतिरेक तिरिक्कं पतम् अन्यस्य अर्था पथनं साका चियायं परिग्रहीतु भावशेष वचनम् श्रमको गणबाव कोऽन्यो वा विशेष निर्दिष्टः साधुः, तस्य भविष्यतीति भावः । अहं वा एनं धारयिष्यामि ममैव भविष्यतीति भावः । श्रभ्यो वा समिति सर्वत्र वाक्या लङ्कारे, धारविष्यति यस्याऽहं दास्यामि नत्र (से) तस्य कल्पनेवर विशेोधननिर्दिष्टम For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy