SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ (४०%) अभिधानराजेन्द्रः। पत्त गाहा मेव पेहाए पडिग्गहं अवहट्ट पाणे पमञ्जिय रयं ततो संजवितियपदं गेलेमे, वसही भिक्खुमंतरे । यामेव गाहावइकुलं पिंडवायपडियाए पविसेज वा, णिसज्झाय गुरूजोगे, सुणणे वत्तणाइणो ॥ १३ ॥ कखमेज वा॥ गेलन्नाइयाण इमा व्याख्या । गाहा ( से इत्यादि) स भिक्षुहपतिकुल पिण्डपातप्रतिज्ञया दुहओ गेलामम्मी, वसही भिक्खू व दुल्लभं उभए। प्रविशन् पूर्वमेव भृशं प्रत्युपेक्ष्य पतग्रह, तत्र च यदि अंतर विगिट्ट सज्झा -उ नत्थि गुरुणं च पाउग्गं ॥१४॥ प्राणिनः पश्येत्ततस्तानाहृत्य, निष्कृष्य त्यक्त्वेत्यर्थः । तथादुहतो गेलनं-अप्पणो, परस्स वा । अहवा-प्रणागाढं गाढः | प्रमृज्य च रजस्ततः संयत एव गृहपतिकुलं प्रविशद्वा, त्ति। दुहत्तोत्ति खत्तकाले रुप्रतिक्कम करेति, गिलाण कारणे निकामेद्वेत्येषोऽपि पात्रविधिरेव, यतोऽत्रापि पूर्व पात्रं सण सयं गिलाणो गिलाणवावडो वा ण तरति गंतुं जत्थ भा म्यक् प्रत्युपेक्ष्य प्रमृज्य च पिण्डो ग्राह्य इति पात्रगतैव यणा उप्पज्जति ताहे दूरातो वि भायणा,अंतरपाल्लयासु श्रा- | चिन्तेति किमिति पात्रं प्रत्युपेक्ष्य पिण्डो ग्राह्य इति ?, अणि जंति,अनंतरपोरिसीए वा गेराहेजा। अथवा-भायणदोसा, प्रत्युपेक्षिते तु कर्मबन्धो भवतीत्याह-केवली धूयाद्यथा-कभिक्खं दुल्लभं,बसही वा दुल्लभा, उभयं वा दुल्लभं । अहवा उ मोपादानमेतत् , यथा च कर्मोपादानं तथा दर्शयति-अन्तः भये गिलाणस्स य भिक्खा, वसही य दुल्लभं । अहवा उभए मध्ये पतग्रहकस्य प्राणिनो द्वीन्द्रियाऽऽदयः, तथा-बीजानि सुत्तत्थपोरिसीतो वि अकाउं पादग्गहणं करेति। अहवा-बा रजो वा पर्यापोरन् भवेयुः, तथाभूते च पात्रे पिएडं गृलवुड्ढा उभय,तेहिं पाउलो गच्छो संकामेण सक्कति गाम हृतः कर्मोपादानं भवतीत्यर्थः । साधूनां पूर्वोपदिष्टमेतत्प्रतितराणि चाविगिट्ठाणि अहवा तम्मि भायणादेसे सज्झातो न शाऽऽदिकं यत्पूर्वमेव पात्रप्रत्युपेक्षणं कृत्वा तद्गतप्राणिनो र. सुज्झति, गुरूण वा भत्तपाणादीयं पायोग्गं नस्थि, श्रागाई जवापनीय गृहपतिकुले प्रवेशो निष्क्रमणं वा कार्यमिति । जोग्गं वा वहति । आचा०२ श्रु०१चू० ६ अ०२ उ० । (अभिहतव्याख्या अणुश्रीगो गाहा-अणुओगो पट्टविउ त्ति अत्थं सुणे 'अभिहड' शब्दे प्रथमभागे ७३३ पृष्ठे गता) ति त्ति बुलं भवति, अभिण वधारितं वा सुत्तत्थं ण किश्च पात्रे शोतोदकादिबत्तेति, भायणभूमीए वा मासकप्पपाउग्गा खेत्ता अप्पा, ग- से भिक्खू वा भिक्खुणी वा गाहावइकुलं० जाव समाणे च्छस्य आधारभूता न भवतीत्यर्थः । सबालवुड्डस्त वा ग सिया से परो आह९ अंतो पडिग्गहगंसि सीओदगं परिच्छस्स वत्थपाओग्गं नत्थि । भाएत्ता णिहड्ड दलएजा, तहप्पगारं पडिग्गहगं परहत्थंसि गाहाएएहि कारणेहि, गच्छं आसज्ज तिनि चतुरो वा । वा परपादंसि वा अफासुयं० जाव णो पडिग्गाहेजा, से य गच्छति निब्मयं भा-णभूमि वसहादिए सुलहं ॥१॥ पाहच्च पडिग्गहिए सिया खिप्पामेव उदगंसि साहरेजा, एवमादिरहिं कारणहं भायणभूमिं गच्छा ण गच्छति, गः | से पडिग्गहमायाए पाणं परिहवेज्जा,ससणिद्धाए वा भूमीए च्छमासजति,तिचउरो वा साहू णिभयं भाणभूमि गच्छति, णियमेजा से भिक्खू वा भिक्खुणी वा उदउल्लं वा ससतेय गीयत्था वसभा वञ्चंति,तेसि अप्पाणं सुलभं भत्तपाणव- णिद्धं वा पडिग्गहं णो आमजेज वा० जाव पयावेज वा । सहिमादी भवति,गणनाप्रमाणातिरिक्कमपि ग्रहीतव्यं,कुतः? अह पुण एवं जाणेजा-वियडोदए मे पडिग्गहए छिम्मसिगाहाआलंबणे विसुद्धं, दुगुण तिगुणं चउग्गुणं वा वि। णहे तहप्पगारं पडिग्गह,ततो संजयामेव आमजेज या जाव खेताकालादीऽऽओ, समणुमायो य कप्पम्मि ॥१६॥ पयावेज वा से भिक्खू वा भिक्खुणी वा गाहावइकुलं पवि विसुद्धे बालंबणे दुगुणो तिगुणो वा चउग्गुणो वा पादपट्ठो य सिउकामे सपडिगगहमायाए गाहावइकुलं पिंडवातपडियाए घेतव्यो,अविसहातो वत्थादश्रो वि खेतातीओ अद्धजोय पविसेज वा, णिक्खमेज वा; एवं बहिया वियारभूमि वा णातो परतो,कालातीतो वासासु गहणं करेति, दुमा वा पू- | विहारभूमि वा गामाणुग्गामं दृइज्जेज्जा, तिव्बदेसियाए रेता गहणं करेति,रातो वा, एतं सव्यं कारणे विमुखे अणु- जहा-वीइयाए वत्थेसणाए.णवरं-एत्थ पडिग्गहे,एयं खलु सायं,अप्पे पकप्पो गच्छवासो, अहया पिसीहझयणं । नि० नय भिक्खस्स भिक्खणीए वा सामग्गियं ।। १५४ ।। चू०११ उ०। (२२) यादृशं पात्रमादाय भिक्षार्थ गच्छेत ( से इत्यादि ) स भिनुहपतिकुलं पिण्डपातप्रतिशया प्रविष्टः सन् पानकं याचेत, तस्य च स्यात्कदाचिसे भिक्खू वा भिक्खुणी वा गाहावइकुलं पिंडयायपडिया त्स परो गृहस्थोऽनाभोगेन प्रत्यनीकतया तथाऽनुकम्पया ए पविढे समाणे पुव्यामेव पेहाए पडिग्गहगं अबहड पाणे विमर्पतया वा गृहान्तः मध्य पवापरस्मिन् पनहे स्वपमञ्जिय रयं तओ संजयामेव गाहावइकुलं पिंडवायपडि- कीये भाजने आहत्य शीतोदकं परिभाज्य विभागीकृत्य याए णिक्खमेज वा,पविसेज वा । केवली वूया-आउसो ! (णिहट्ट त्ति) निस्सार्य दद्यात् , स साधुः तथाप्रकार शी तोदकं परहस्तगतं परंपाधगतं वा अप्रासुकमिति मत्वा न आंतो पडिपाहगंसि पाणे वा बीए वा रए वा परिया- प्रतियडीयात् । तद्यथा-अकामेन विमनस्केन वा प्रतिगृहीतं बजेजा, अह भिक्खू णं पुयोवदिट्ठा पतिामा जं पुव्यामे स्थात्ततः त्रिभेव तस्यैव दातुरुदकभाजने प्रक्षिपेत् , अनि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy