SearchBrowseAboutContactDonate
Page Preview
Page 424
Loading...
Download File
Download File
Page Text
________________ (४०१) भनिधानराजेन्दः । पत्त गाहा राई विरूवरूवाई महद्धणमुल्लाइं पायाई अफासुयाई० जाब जे भिक्खू णायगाई, परिसामज्झाउ उडवित्ता थे। यो पडिग्गहेजा। ओभासेजा पायं, सो पावति प्राणमादीणि ॥ २०१॥ “से भिक्खू वा " इत्यादीनि सूत्राणि सुगमानि, यावकंठा चउल९ पच्छितं, प्राणाऽऽदिया य दोसा। न्महार्घमूल्यानि पात्राणि लाभे सत्यप्रासुकानि न प्रतिइमे अरणे य दोसा गृण्डीयादिति, नवरम्-(हारपुडपाय त्ति) लोहपात्रमिति, एवमयोबन्धनाऽऽदिसूत्रमाप सुगमम् । आचा०२ श्रु० १ दुपद-चरप्पदहरणे, डहणे वा सजणघरखलक्खेत्ते । चू०६१०१ उ.। तस्स परी मित्ताण व, संकेगतरे उभयतो वा ॥३०२॥ जे भिक्खू अयपायाणि वा, तंबपायाणि वा, तउयपायाजो सो परिसामग्झातो उछितो, तस्त जे अरी. अरीण षा जे मित्ता, तेसिं तदिवसं चेव अहासमावत्तीए दुपद-दा णि वा, सीसपायाणि वा, कंसपायाणि वा, रुप्पपायाणि सो, दासी वा. चउप्पदं वा अश्वादिणद्धं हरियं वा अडाडाए, वा, सोवप्मपायाणि वा, जायरुप्पपायाणि वा, मणिपायातेसि वा कोर सयको उहीवितो, घरं, खलथाणं वा दह, णि वा, दतपायाणि वा, कणयपायाणि वा, सिंगपायाणि खित्तं वा खयं, ते संकेज, कम्झं पब्बइपणं अमुगो परि वा, चम्मपायाणि वा, चेलपायाणि वा, सेलपायाणि वा, सामझातो श्रोसारिओ ति, तेसि एगतरं संकेज-साडं उपवातं उस्तारितं । अहवा उभयं पि संकेज । तत्थ संकाए कणयपायाणि वा, सिंगपायाणि वा, अंकमायाणि वा, संचउगुरु, णिस्संकिए मूलं, जंवा ते रुट्टा डहणहरणतावणा खपायाणि वा, वहरपायाणि वा करेइ, करतं वा साइज्जइ। ऽऽदी करेजा. तं णिप्फलं पावेज्जा । जम्हा एवमादी दोसा, । जे भिक्खु अयपायाणि वाजाव वइरपायाणि धरेइ, तम्हा परिसमज्झाउ गायगादी णो कप्पति उस्सारेउं ।। धरतं वा साइजह । २ जे भिक्खु अयपायाणि वा० जाव कारणे पुण कप्पति। वइरपायाणि वा परिभुंजइ, परिभुजतं वा साइजइ । ३। जे तं च इमं कारणंअसिवे प्रोमोयरिए,रायदुहे भए व गेलाणे । भिक्खू अयबंधणाणि करेइ, करतं वा साइजइ । ४ । जे भिक्खू सेहे चरित्त सावय-भए व जयणाएं प्रोभासे ॥२०३॥ अयबंधणाणि वा धरेइ, धरतं वा साइजइ । ५ । जे कंठा, णवरं जयणाए प्रोभासेति। भिक्खू तउयबंधणाणि वा भुंजइ, मुंजत वा साइजइ। ६ । अस्य व्याख्या जे भिक्खू सीसबंधणाणि करेइ, करतं वा साइअइ । ७। परिसाए मज्झम्मि वि, अट्ठाणोभासणे दुविह दोसा। जे भिक्खू सीसबधणाणि धरेइ, धरतं वा साइज ।८। तिप्पभितिगिहादिटे, दीवणता उच्चसद्दणं ॥२०४॥ जे भिक्खू सीसवंधणाणि वा भुंजइ, भुंतं वा साइजइ । जत्थ न होज्जा संका, संकेज्जजणाउ जे वयणपंतो। । है । जे भिक्खू कंसबंधणाणि वा करेइ, करतं वा साइसो पडियरइय तुरिओ, अण्णण व उट्ठवावे इ॥२०॥ जइ । १० । एवं धरेइ, धरतं वा साइजइ । ११ । एवं जे अहापोभालणे दुविधा भद्दपंतदोसा भणिया, ते चेव भुंजइ, भुंजंतं वा साइजह।१३। जे भिक्ख रुप्पबंधणापरिसामझातो वि उटुविजंते दोसा भवंति । अह आगाढं णि वा करेइ, करतं वा साइजह । १३ । एवं धरेद, धरंतं विक्सणं ताहे भएणति-तिप्पभितिगिहादितु इदाणिं तुज्म सगासं भागता । किं कज्जं ?, ताहे साधू भति-इहेव वा साइज्जइ। १४ । एवं भुंजह. मुंजतं वा साइजइ।१३, भणेमो, किंवा एगंतं भणामो । तेण अम्भणुराणा, तत्थेव जे भिक्खू सोवएणबंधणाणि वा करेइ, करवा साइजह । भएन । एगते ट्ठामो, ताहे एगते ओसारिजति । तत्थ वा १६ । एवं धरेइ, धरतं वा साइनइ । १७ । एवं भुंजइ, साह बहुजणाझे मग्गंतो संकति। तत्थ से सावू तं पडि भुंजतं वा साइज्जह । १८ । जे भिक्खु जायरुप्यधणाणि ग्गहसामि सयमेव उट्टितं पडियरर ति, पडिक्खा सिबुत्तं वा करेइ, करतं वा साइज्जह । १९ । एवं धरेइ, धरंतं वा भवति । अह त्वरितो अएणण परिसामझातो उट्टवावेति, एस जयणा नि० चू०१४ उ०। साइज्जह । २० । एवं भुंजइ भुंजतं वा साइज्जइ । २१ । (१५) महाधनानि अयःपात्राऽऽदीनि-- जे भिक्खू मणिबंधणाणि वा करेड़, करतं वा साइज्जइ । से भिक्खू वा भिक्खुणी वा से जाई पुण पायाई जा- २२ । जे भिक्खू मणिबंधणाणि वा घरेइ, धरतं वा साइणेजा विरूवरूवाई महद्धणमलाई। तं जहा-अयपायाखि ज्जा । २३ । जे भिक्ख मणिबंधणाणि वा भुं वा, तउपायाणि वा, तंबपायाणि वा, सीसगपापाणि वा, वा साइज्जइ । १४ । जे भिक्खू कणयषणाणि वा हिरम्मपायाणि वा, सुवरमपायाणि वा, शरिअपायाणि वा, करेइ करतं वा साइजई। २५ जे भिक्खू कणयबंधणाहारपुडपायाणि वा, मणि-काय - कंसपायाणि वा, संख- णि वा धोर, धरतं वा साइजह । २६।जे भिक्खू कणयसिंगपायाणि वा, दंतपायाणि वा, चेलपायाणि वा, सेल- बंधवाणि वा धंद, भुमंतं वा साहजइ । २७ । जे पायाणि वा, चम्मपायाणि वा अस्मपराणि वा तहप्पना- भिक्खू दतवद्याणि वा करेइ, करतं वा साइजह । २८ । Jain Education Interational For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy