SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ (..) पत्त अभिधानराजेन्द्रः। श्रद्धंगु १ पुव्व २ तिगिण वि ३ उक्कोस ४ तं चेव ५ भत्त अद्धाणे ओरुद्धो कतो, ममत्थ पायं ति पेलवग्गहणं करेज्ज । ६ वढे ७ परिष? ८ पडमा ६ एता गाहा नव।। प्रणालोइयपुव्वाऽवक्खारिणो पेलवा एए ति ण देज्ज, अ हवा अद्धाणेद्धो रुट्ठो संतं पि ण दिज्जा। घट्टित संठवियाणं, पुचि जमिताण होतु गहणं तु । गाहाअसती पुबकताणं, कप्पति ताहे सयं करणं ॥ १६३ ॥ अतिआतुरो सि दीसति, अद्धाणगय पिजेण मगंति । तत्र परकरणं प्रतिषिद्धम्, इह तु स्वयं करणं प्रतिषिष्यते। भद्दमदोसा एए. इतरो संतम्मि पुण देज्जा ॥ १६७॥ नि० चू०२ उ०। इयरोत्ति पत्तो । सेसं गतार्थम्।। ___नायकमनायकं वा पालं याचते जम्हा एवमादी दोसा भवंति । गाहाजे भिक्खू सणायगं वा, अणायगं वा, उवासगं वा, तम्हा सहाणगयं, नाऊणं पुच्छिऊण अोभासे । अणउवासगं वा गामंतरंसि वा, गामपहंतरंसि वा पडिगाई वितियपदे असिवादी,पडिवसभाऽऽदीसु जयणाए।१६८। भोभासिय अोभासिय जायइ, जायंतं वा साइज्जइ॥४७॥ सटाणं घरे ठियं पाऊणं ति अस्थि एयस्स पायं दिटुं वा, तं पुच्छितं-कस्लेदं ति । अण्णण कहियं असुगस्त । ताहे इमो सुत्तत्थो । गाहा प्रोभासियब्वं, अमाए अपुच्छिते वा पुखुत्ता दोसा भवंति । जे भिक्खू णायगाई, पडिमामे अंतरा पडिपहे वा । वितियपदण अद्धाण गयं पि जयणाए प्रोभासेन्ज, जत्थ जहुओभासेजा पायं, सो पावति प्राणमादीणि ॥ १६३ ॥ तेण विधिणा पाया लब्भंति तत्थ जति असिवाऽअदकार णा ताहे तत्थेव पडिवसभाइसु श्रद्धाणगय पि जयणाए नायगो पुरसंथुतो, पच्छा संथुप्रो वा । पुवसंथुतो-माति श्रोभासेज। पितियाऽऽदिगो,पच्छा संयु-सासससुराऽऽदिगो, असंथुप्रो का जयणा ?, इमएयव्वदरित्तो, सणायगो अणायगो सव्वो वि एसो उवा विप्पभिति घरादिट्टे, गाढं वा विक्खुणं तहिं दहूं । सगो, अणुवासगो ति। विति घरेण हिट्ठो, से किं कारण ताहे दीवेंति ॥१६॥ अस्य व्याख्या जाहे णायं-णिस्संकियं पयस्स अस्थि पायं, दिटुं वा, ताहे साधु उवासमाणो, उवासो सो वती व अवती वा । अचिर त्ति गतो श्रोभासेज्जा,जर ताहे दिएणं तो लद्धं । प्रह सो य सणायग इतरो, एवडणुवासे विदो भंगा॥१६४॥ सो भणज्ज-घरपती जाणति । ताहे सो घरट्टितो श्रोभासिसाधू चेहए वा पोसह उवासंतो उवासगो भवति,से उवा- ज्ज ति । अहण दिट्ठो ताहे घरे भरणति-अखेज्जह सगो पुणो दुविहो-वती, अवती वा । अणुव्वया जेण गहिया तस्स, जहा तुझ समीवं पव्वइशा श्रागय त्ति । पुणो बिसो वती,जो दसणसावगो सो अवती,सोसणायगो इयरत्ति तियदिणे एवं, ततिए वि एवं, ततो वा घरे अदितु, अहगतार्थः। जो वि अणुवासगो सो वि सणायगो,अणायगो वा, वा घरे दिट्ठो, तस्स पुण गाई विक्खुणोति । किंचि एते दो भंगा। घरकयव्वताए अतीव अक्खाणितो पि गतो, ण मग्गितो पडिग्गामं अंतरपडिबंधस्स य इमं वक्खाणं । गाहा त्ति । अहवा गाढं विक्खुणं ति साहुस्त संबज्झति । गाढं अतीव विक्खुणं विसूरणं, जाहे अतीव साहू विस्तरन्तीपडिगामो पडिक्सभो, गाभंतरे दोरह मज्झ खेत्तादी । स्यर्थः। ताहे अण्णत्थ वि श्रद्धाणठितं ददर्छ भणंति-अम्हे तुगामपहो पुण मग्गो, जत्थ व अस्मत्य गिहवजं ॥१६॥ ज्झ सगासं प्रागता घरे य तो वारा गविट्ठो आसि, पडिवसभी अंतरपल्लिगो वा असो वा पडिग्गामो भमति, ताहे सो भणज्ज-किं कज्जं ? । ताहे साहुणो तस्स कारणं दोरहं गामाणं अंतरे मज्मे खेत्ते खलए वा पहं प्रति पडि. दीवेति । तुज्झ पायं अत्थितं देहि ति। पहो भमति । उज्झामाऽऽदि गतस्त वा अभिमुहो पहे मिले गाहासा, एस पडिपहो वा, वासद्दाश्रो गिह बजेत्ता अण्णत्थ ताहे चिय जति गंतुं, ददाति दिढे च भणति एजाह । वा जत्थ परिसारत्थाऽऽदिसु मग्गइ, एवमादिसु ठाणेसु ज- तो कप्पती चिरेण वि, अदिहेतु उग्गमेकतरं ॥३०॥ ति तं सणायगादिपायं श्रोभासेजा, तो आणाऽऽदिया दो जति तेहिं साइहिं तं पायं ण दिटुं आसि, तो जति दोसा, चउलहुं च पच्छित्तं । सा ता ताहे च्चिय तेहिं साइहिं सहर गंतुं देति तदा इमे य भहपत्तदोसा भवंति कप्पति, अह भणति-पुणो पवजह, तो उग्गमदोलकरअसती य भद्दो पुण, उग्गमदोसे करेज सब्जेहिं । णाऽऽसंकाए ण कप्पति, पच्छा प्रह तं साहहिं दिटुं पत्तं पत्तो पेलवगहणं, अद्धाणे भासितो कुजा ॥ १६ ॥ आसि, जति भणेज्ज-पुणो एब्रह, तोतं चेव पातं सुचिरेण वि देतस्स कप्पति, अएणं ण कम्पति। भो चिंतेति-एयस्स साधुस्ल अतीव आदरो दीसति, सुत्तंजेण अद्धाण गयं भासते भारियं, से किवि कज । सो भद्दगो जे भिक्ख णायगं वा अणायगं वा उवासगं वा अअसति पायस्त सोलसराहं उग्गमदोसाणं अतरेण दोसेण करता देजा,सबेहि वा उग्गमदोसेहिं बहुपाए करेत्ता देज। णउवासगं वा परिसा मज्झा ओवट्टित्ता पडिगाहगं अोभापगपापसु सम्घुग्गमदोसा ण संभवन्तीत्यथः । पत्तो पण! सिय शोभासिय जीयइ, जीयंतं वा साइअइ ॥४८॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy