SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ (१०) पजमवूह भनिधानराजेन्द्रः । पनमसेहर पउमड-पग्रव्यूह-०। पाऽऽकारे परेषामनप्रिनवनीय सैन्यः | पुक्खापने कुम्गे, विहगे खग्गे य भारुमे ।।।। कुंजरवसहे सीहे, नगराया चेव सागरक्कोहे। विन्यासविशेष, प्रश्न०३ आभ• द्वार। चंदे सूरे कणगे, वसुंधरा वेब सुर्यहुए ॥१०॥ पामसर-पग्रसरसू-म०। पप्रवृषितं सर: पसरति समा. जिणसमप निहिछा, चाइमिसीह मुणिवसहा। सः । भा० म. १० । पायुक्त सरसि, पानि पत्रो. भावेण सेसि गुणव-सणं पिनासक दुरियभरं ॥११॥ स्परान्ते । स्था. १० ग० । कल्प.! तीर्थक्वन्मातरतुर्दशसु स्वप्रेषु दशमस्वप्ने पासरः पश्यम्ति, सरिक पोपसहितं सरो. माणुसं उत्तम धम्मो, गुरुनाणाइसंजुभो। परमात्रमुत मानसरोवत्पनसरोऽपि द्वीपास्तरे कोऽप्यस्तीति सामगी दुलारा, एसा जाणेर हियमप्पणो ॥१२॥ प्रमे, उत्तरम्-पमरुपलक्षितं सरः पदमसरति व्याख्यातम एयारिसो सुहगुरू, धनाणं दिदिगोयरमुखेड। स्ति, द्वीपान्तरे तमाम सरोनास्तीति । १०६०। सेम. पयस्स सवणसुहयं, पियति वयणामयं धना ॥१३॥ १उहा। एयस्स महामुणिणो, म्बएलरसायम भकाऊण । पनमसागर-पमसागर-पुं० । तपागलीये धर्मसागरोपाध्याय. होही पच्छायायो, चत्ते पत्ते निहाणे व ॥२४॥ शिष्ये मयप्रकाशप्रन्थकारके पुरौ, सब वैक्रमीये १६७३ श्य मणिपण तेणं, जिणधम्मे गाविमो बह लोमो। वर्षे मासीत् । ० पगो पुण सिधिसुमो, विजभो नामेण श्य भणः ॥१५॥ परमसिरी-पद्मश्री-सी । दन्तपुरे नगरे धनमित्रवणिजो नार्या- पवणुद्धयचेल चलं, चलं मणं कह धरति मे मुषिणो। पा धनश्रीसपल्याम, यया दन्तमयसौधे छोहदो याचितः । कह नियनियविलए धा-विरा रुंधति करणारं ॥१६॥ मा. क। भाव । मा० घू। नि० चू. । (जिरवलाव दुहियजियाणं च बहो, जुत्तो ज ते विषासिया हयं । शम्ने चतुर्षमागे २१११ पृष्ठे कथा) मेघरथविद्याधरदुहितरि बेहत्तु निययकम्मं, सुगईए जायणं दुति ।। १७ ।। सुभौमस्य बकवर्तिमो भार्यायाम, मा०क०। ('माण' शब्द. जंण अपमायामो, मुक्खस्स परुवणं तयं मन्ने। ऽस्योबाहरणम् ) सिंहपुरे नगरे कीर्तिधर्मस्य राशो हितरि, जरहरणे तक्खगमउ-निरयण उबएसदाएं ब॥१८॥ दर्श०३ तव। इय सो वायारण, धम्माभिमुहं पिमोहए लाए। परमसुंदर-पगुंदर-पुं० । नागपुरीयतपागगये राजमला. नीनो निवेण तब्बो-हणत्यमेवं तो विहियं ।। १ ।। जक्ख सिनिययपुरिसो, भणिो जह महम मसंकार। भ्युदयमहाकाव्यधातुपाउपाश्वनाथकाव्यजम्बूस्वामिकथानकाऽऽविप्रथकति स्थनामस्याले गणिनि, जे०३०। पक्षिवसु कास मित्तं, रयणकरमम्मि विजयस्स ।। २० ।। तेण वितहेव कावं, विनसं राणो तो इमिणा। पउमसे-पग्रसेन-पुं० । श्रेणिकपुत्रस्य महाकृष्णसत्कपुत्रे, सच पडहगययाणपुचं, नयो घासावियं एवं ॥२१॥ बीरास्तिके प्रत्रज्य लान्तके करपे उपपद्य महाविदेहे सेत्स्यती- जो निवप्राहरणं कह-विलरूमप्पास दोसवं गिरिह। ति कल्पावतंलिकानां षष्ठेऽध्ययने सूचितम । नि.१ २० २ पच्छा से तणुदंमो, श्य घोसावित पारसिंग ॥ २२ ॥ वर्ग ८ . । पर्षतविशेषकूटाधिपती नागकुमारे देवे, दी। सह पनरहि सपुरिसा, बुसा गिहसोहणम्मि मह तेहि। पठपसेपर-पचशेखर-पुं० पृथि पुरनरराजे, ध०र०। विजयगिहे तं दि, सो पुछो नणु किमेयं ति? ॥२३॥ सभण अहंन याणे, चोरियमवि नमुणसि सिजणिरेईि। पशेखरमहाराजकथा चैवम् - निवपासे नीओ ते-हिं तण वज्को स आणतो॥ २४॥ "पुरिसुसमसयणं सुर-जणमहिय किं तु खारगुणरहियं । न य ते को वि मुयावर, पचक्खो तकरु तितो विजभो। नीरनिहिनीरसरिसं, पुहपुरं अस्थि इत्थ पुरं ॥१॥ पावसजीवियासो, जक्खं पक्ष जंपा सुवीणो ॥२५॥ सुमनोबसणविरहियो, किंतु जहासंगवजिमओ सययं। मित्त निवं विविउ, दंमेणं दुक्करेण वि कहं पि। ससिसेहरुब्ब सिरिपउ-मसेहरो मरबरो तत्थ ॥२॥ दावसु जीवियं मे, तो जक्खो भणश्य निव।२६॥ सो वामभावमा भा-विऊण जावेण गहियजिणधम्मो । देव भह मुयसु मितं, केण वि दंमेण तो नणहराया। सरापुरमो, पत्तो पत्र जिणधम्मं ॥ ३ ॥ जनजाद हो सुगर, मितो तुह किन पमिहार ? ॥२७॥ बक्खाणा जीवनयं, अपमायामो परूवर मुक् । स प्रणा सुईएँ प्रसं, जीवंता पिच्चए नरो भहं । बहुसो बामाणेणं एवं बाइ सया गुरुणो॥४॥ तादेसु पाणभिक्खं, तो निई भण कुवियब्ध ॥ २०॥ खंता बंता संता, बसंता रागरोसपरिवत्ता। जा मम पासाोते-छपुनपत्तं गहिर्विदं पि । परपरिवायीवरचा,इंति गुरु मिखमपमत्ता ।।५।। भचयंतो सयलपुरे, भमिउ पुण ठबदमापुरमो॥ २९ ॥ जवसमसायलसलिलप्पवाहविज्कवियकोहजलणा बि। ता तुह मुपमि मितं, रायाए संतयं कहा जक्खो। गाढपपरुदभवधिय-मघिडविनिद्रवणबदहणा॥६॥ विजयस्स तेण तं पि हु,पमिव जीवियासाए ॥ ३०॥ मिज्जियमयणा विपसि-कसिद्धिबदुसंगसुक्खतलिच्छा। तत्तो निरूबियाई, सयमपुरे पढमसेहरनिवेण । परिवतसयससंगा, विसदिवसंगहियचरणधणा॥७॥ पडपडहवेणवीणा-इसइउहामहीरसाई॥ ३१ ॥ नीमेमजंतुसंता-णपालले फुरियगड्यकरुणा वि।। प्रासमहरूवलवणिम-सुवेससाविमासकमियाई। मिट्रपमायसिंधुर-कुंभत्थलदलणहरिसरिसा ।।। सधिदियतुरया, पए पप पिच्छणसया ॥ ३२ ॥ तथा सो किर बिसेसरसिभो, तेसु अश्मरणभीरुभो तह थि। कसे संखे जीये, गयणे बाक य सारए सलिसे । तेल्लपमिपुत्रपठे, निहियमणो भमिय सयलपुरे ॥ ३३॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy