SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ (१७) निधानराजेन्द्रः । परवेश्या सूर्यपुतरे पक्खेसु पक्ववाहासु पक्खाय तरेसु बहुयउ - पलाई पउमा जान सयसहस्सबत्ताई मच्चरयणामयाई अच्छाई सदा लगाई पडाई महाई नि पाई निम्मलाई निष्पकाई निकंदाबाई सप्पभाई ससिरियाई सज्जयाई पासादीयाई दरिस लिज्जाई अथिरूवाई heart महया यामिक्कत्तसमाणाई पत्ता समणाउसोसे ते गोषमा एवं वृचइपर बरवेदिया २ । अनुत्तरं च जं गोयमा ! पडमवरवेतियाई सासते नामधे - बजे पमाचे, कपानि व्यास जाव येथे (से केवडे मंते! इत्यादि) दोपरान थे। अथ केमायेन केन कारमेन भदन्त ! एवमुच्यते- पद्मवर दिका पद्मवर चेदिति । किमुक्तं भवति ?- पद्मवर वेदिकेत्येवंर पस्य शब्दस्य तत्र प्रवृत्तौ किंनिमित्तमिति । एवमुक्ते भगवाना गौतम ! पद्मबरबेदिकायां तत्र तत्र प्रदेशे तस्यैव देशस्य तत्र तत्र वेदकासु उपवेशनयोग्यमधवारणरूपासु वेदिकापाय अंतरेसु इति) घे वेदि के बेदिकापुढं, तेषामन्तर अपान्तरा खानिवेदिकान्तराणि तेषु तथास्तम्भे यतः तथा स्तम्भवादासु स्तम्भपातु इति स्तम्मी (संतरे इति स्तम्भ स्तम्भपुढं तेषान्तराणि तेषु [सूची]] फलकद्वय संबन्धविघट मावहेतु पादुकाखमा मुपरि इति तात्पर्यार्थः (त प्रवेश के भिवा मध्ये प्रविशति तस्प्रत्यासन्नो देशः सूची नुखं तेषु, तथा सूची फलकेषु सूचीभिरभिसंबन्धिता मे फलक प्रदेशास्तेऽप्युपचारात् सूची फलानि ते दाम परिस था ( सूईपुरुतरेसु इति ) द्वे सूच्यौ सुखीपुढं तेषामन्तरेषु पकापवादादिदेसास्तेषु बहूनि उत्पलानि गर्दभका नि, बहूनि पद्मानि सूर्यविकाशीनि, बहूनि पश्नानि चन्द्रविका शीनि । एवं नलिनसुन्नगसैौगन्धिकपुरकरी कमहापुरामरीकशत पत्रापि वाक्यानि तेषां च विशेष प्रदर्श सानिकानीत्या सर्वरत्नमयानि यानि इत्यादिविशेषणात् मया बालिका समाचारं इति ) महान्ति मदाप्रमाणानि वार्षिका णि वर्षाकाले यानि पानीयरक्षणार्थे कृतानि तानि वार्षिकाणि शानि च तानि छत्राणि च तत्समानानि प्रचप्तानि । दे श्रमण ! हे आयुष्मद् (से तेज मित्यादि देनार्थेन गौतम पवमुच्य से पद्मवेदिका पद्मव रबेदिकेति । यमवरवेदिया णं अंते ! किं सासता, सासता ? । गोयमा ! सिय सासता, सिय असासता से केणड्डेां भते ! एवं वृचइसिप सासता, भिय असासता है। गोषमा ! दन्डयाए सा सवा, पनवेधिपवेहिं रसपाने फासपजहिं | सासता से तेणद्वेणं गोयमा ! एवं वृच्चति - सिय सासता, सिय असासता ॥ (पचमबरबेश्या णं भंते ! किं सासया इत्यादि) पद्मबरवेदिका, यमिति पूर्ववत् किती उत देशः प्राकृतत्वात् । किं नित्या, उतानित्येति भावः । भगवानाह - गीतम! स्यात् शाम्यतीथकथा Jain Education International पउमवास दनित्या इत्यर्थः स्यानिवासः कथदित्या बी । "से के पट्टे भंते!" इत्यादि प्रश्नसूत्रं सुगमम् । भगवागौतम ग्यार्थतया प्रम्यास्तिकयमतेावती या स्टिफनो हि यमेव ताकिमभिमन्यतेन चान्यपरिणामित्वात् अन्यथा इन्यात्वायोगात् यित्वाचा सकलकालभावीति नवति । इत्यार्थतया शाश्वती वर्णमुत्पद्यमानयविशेष एवं प पर्यायैः पपर्याय उपलक्षयमेतत् सम्यपुत्रविधनोचने अशाश्वती किमुकं प्रति १-पर्यायास्तिक नयमतेन पर्यायाचान्यविज्ञायाम पर्यायाणां प्रतिकृणभावितथा विकासभावितया था निशा " से तेणद्वेणं " इत्याद्युपसंहारवाक्यं सुगमम् । श्ह द्रव्यास्तिकनयवादाः स्वतश्व प्रतिष्ठापनार्थमेवमाह "नात्यन्तासत उस्पादों, नापि सतो विद्यते विनाशो था।" "नासतो विद्यते भाबो, नाभावो विद्यते सतः ॥ " इति वचनात् । यौ तु दृश्यते प्रतिवस्तु उत्पादविनाशी तहविषति भ पस्य सत्त्ववित्वे, स्यात्सये पर नियमिति । पु कियचिरम् पलमवरवेयाणं भेते तो केप चिरं होई । गोषमा याति यासिन कयाति पत्थि, न कदातिन जविस्सति, चूर्विच, जयति य, अविस्मति प, धुवा शिपया सासता अक्खया भन्या अवट्टिया पिश्वा पलमबरवेदिया । एवं चिन्तायां संशयः किं घटादिचयार्थता शाश्वती समेत पदार्थ म गवन्तं भूयः पृच्छनि परदिया यमित्यादि) पद्म वेदिकमिति पूर्वयद भदन्त परमादयोगिक! यश्विरं कियन्तं कालं यावत् प्रवति एवंरूपा कियन्तं कालम तिते इति भगवानाद-गीतमन कदाचित् सर्व देवासीदिति नाथः तथा नका सर्वदेव वर्तमानकालचितायां भवतीति माया सदेव प्राया तथा प्रविष्यति किं तु भविष्यचिन्ता सर्वदेव भविष्यतीति प्रतिपसम्म पयसिताका अत्रयविग्तायां नास्तित्वप्रतिषेधं विधाय संप्रत्यस्तित्वं प्रति पादयति-भूषित्यादि) अमृतमयति यति ति । एवं त्रिकालावस्थाविश्वात् भुवा मेर्बादिवत् ध्रुवत्वादेव सदैव स्वस्वरूपे नियता, नियतत्वादेव शाश्वती शश्वद्भवनस्वनावा, शाश्वतत्वादेव च सततगङ्गासिन्धुप्रवाह प्रवृत्तावपि पौएडरीकहद श्वानेकपुङ्गलविखटनेऽपि तावन्मात्रान्यङ्गलो वाटन संजवात्, अकृया न विद्यते तयो यथोक्तरूपाऽऽकारशो यस्याः सा अकृया, मक्कयत्वादेषाव्यथा अव्ययशब्दवाच्या मनागपि स्वरूपाञ्चनस्य जातुचिष्यसंभवात् । मध्ययत्वादेस्वप्रमाणे उपस्थित मानुषीसरा समुद्र एवं सादिया धमतिका खाऽऽदिवद। जी० ३ प्रति०४ अधि० । पचमबास - पद्मवर्ष - पुं०। पद्माना या काशोत्पाते, " पडमवासे य रयणवासे व बासे वासिद्दिति ।" पद्मवर्षः पद्मवर्षरूपः । प्र० १४ ० ६४० स्था० । * अयमेय स्यादुवादशब्दे निर्देश्यते । For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy