SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ पाडिणिभ अभिधानराजेन्छः। पडिपीयता निग्रहाय-तव पिता मम पितुर्धारयति लक्षमित्येवंविधस्य द्वि- भावणं भंते ! पडुच्च पुच्छा ? । गोयमा ! तो पडिणीया पाशरज्जुकल्पस्यासत्यस्यैव वचस उपन्यस्तत्वादिति । अस्य चोपपत्तिमात्ररूपस्याप्यर्थज्ञापकतया ज्ञातव्यमुक्तमिति । अ. पमत्ता। तं जहा-णाणपडिणीए, दंसणपडिणीए, चरिथवा यथा रूढमेव ज्ञातमेव । तथाहि-त्रायं प्रयोगो-नास्त्य सपडिणीए ॥ श्रुतपूर्व किञ्चित् श्लोकाऽऽदि ममेत्येवमभिमानधनं घूमो व. (रायगिहे त्यादि ) तत्र (गुरू णं ति) गुरून तखोपदेशका - यम्, अस्ति तवाचतपूर्व वचनं तव पिता मम पितुर्धा- प्रतीत्याऽऽश्रित्य प्रत्यन कमिव प्रतिसन्यमिव प्रतिकूलतया रयत्यन्यून शतसहस्रमिति यथेति तथा स्था०४ ठा०३, ये ते प्रत्यनीकाः, तत्राऽऽचार्योऽर्थव्याख्याता, उपाध्यायः उ।दश। सूत्रदाता, स्थविरस्तु जातिश्रुतपर्यायैः । तत्र जात्या षष्टिसाम्प्रतं प्रतिनिभमभिधित्सुराह वर्षजातः श्रुतस्थविरः समवायधरः, पर्यायस्थविरो विश तुज्झ पिया मज्झ पिऊ, धारइ अणूणयं पडिनिभं ति।। तिवर्षपर्यायः एतत्प्रत्यनीकता चैवम्तव पिता मम पितुर्धारयत्यन्यूनं, शतसहस्त्रमित्यादि ग. "जश्चाईहि अवएणं, विभसइ वट्टइ नयावि उववाए । म्यते । प्रतिनिभामेति द्वारोपलक्षणम् । अयमक्षरार्थः । भा अहिश्रो छिहप्पही, पगासवाई अणणुलोमा ॥१॥ वार्थः कथानकादवसेयः । तश्चेदम् -" एगम्मि नगरे एगो अहवा वि वए एवं, उवएस परस्स दिति एवं तु । परिष्वायगो सोवन्नएण खोरएण तहि हिंडति । सो भणइ-जो दसविहवेयावश्चे, कायब्वं सयं न कुव्वंति ॥२॥" मम अस्सुयं सुणावह तस्स एयं देमि खोरयं । तत्थ एगोसाव (गई णमित्यादि) गतिमानुषत्वादिकांप्रतीत्य,तहलोकस्य श्रो. तेण भणियं-"तुझ पिया मम पिउणो,धारेइ भरपूणगंस प्रत्यक्षस्य मानुषत्वलक्षणपर्यायस्य प्रत्यनकि इन्द्रियार्थप्रतिकूयसहस्सं । जइ सुयपुव्वं दिजउ, अह न सुयं खोरयं देहि।" लकारित्वात् पञ्चाग्नितपस्विवदिहलोकप्रत्यनीकः, परलोको इदं लौकिकम् । अनेन च लोकोत्तरमपि सूचितमवगन्तव्यम् । जन्मान्तरं, तत्प्रत्यनीक इन्द्रियार्थतत्परो, द्विधालोकप्रत्यतत्र चरणकरणानुयोगे येषां सर्वथा हिंसायामधर्मस्तेषां नीकश्च चौर्याऽऽदिभिरिन्द्रियार्थसाधनपरः (समूहं णमित्याविध्यनशनविषयोद्रेकचित्तभङ्गादात्महिंसायामप्यधर्म ए. दि)समूहं साधुसमुदायं प्रतीत्य, तब कुलं चन्द्राऽऽदिकं त. वेति,तदकरण द्रव्यानुयोगे पुनरदुष्टं मद्वचनामेति मन्यमानो त्समूहो गणः, कौटिकाऽऽदिस्तत्समूहः सङ्घः, प्रत्यनीकता यः कश्चिदाह-अस्ति जीव इत्यत्र वद किश्चित,सच वक्तव्यो चैतेषामवर्णवादाऽऽदिभिरिति । कुलाऽऽदिलक्षणं चेदम्यद्यस्ति जीव एवं तर्हि कुटाऽऽदीनामप्यस्तित्वाजीवत्व " एत्थ कुलं विराणेय, एगायरियस्स संतई जाओ। प्रसङ्ग इति गतं प्रतिनिभम् । दश०१ अ०। तिराह कुलाणमिहो पुण, सावेक्खाणं गणो होह ॥१॥ सव्वा वि नाणदसण-चरणगुणविभूसियाण समणाणं । पडिणिवेस-प्रतिनिवेस-पुं० । गाढानुशये, विशे० । समुदाओ पुण संघो, गणसमुदाश्री त्ति काऊणं ॥२॥" पडिणि (नि)बुइ-प्रतिनिति-स्त्री०। प्रागतो. स्था० १ ठा० ।। (अणुकंपमित्यादि) अनुकम्पा भकपानाऽऽदिभिरुपष्टम्भ स्तां प्रतीत्य, तत्र तपस्वी क्षपकः, ग्लानो रोगाऽऽदिभिरसपडिणिहि-प्रतिनिधि-पुं०। प्रतिबिम्बे, है। मर्थः, शैक्षोऽभिनवप्रवजितः एते हनुकम्पनीयाः भवन्ति, तपडिणीय-प्रत्यनीक-त्रि०। प्रतिकूले, पातु । स्था०। उत्त०। दकरण करणाभ्यां च प्रत्यनीकतेति ।। सुयं णमित्यादि ) श्रुतं श्राचा०। प्रतिकूलवृत्ती, शा०१ श्रु०२ अका पंचू० । नि० चूत सूत्राऽऽदि तत्र सूत्र व्याख्येयं,अर्थस्तव्याख्यानं नियुक्त्याछिद्रान्वेषिणि, जी० ३ प्रति०४ उ० । उत्त० । दि, तदुभयमेतद्वितयम् । तत्प्रत्यनीकता च-“काया वया प्रत्याकाः य ते श्चिय, ते चेव पमाय अप्पमाया य । मोक्खाहिगारियाणं, जोइसजोणीहि किं कजं ॥१॥" इत्यादि दूषणोद्भावनम् । (भारायगिहे नयरे जाव एवं वयासी-गुरू णं भंते ! पडुच्च वमित्यादि) भावः पर्यायः, स च जीवाजीवगतः, तत्र जीयस्थ कइ पडिजीया पएणत्ता ? । गोयमा ! तो पडिणीया प प्रशस्त,अप्रशस्तश्च तत्र प्रशस्तःक्षायिकाऽऽदिः,अनशस्त:हात्ता । तं जहा-पायरियपडिणीए, उवज्झायपडि।ए, विवक्षयौदयिकः। क्षायिकादिः पुनानाऽऽदिरूपोऽतो भावार हेरपडिणीए । गई णं भंते पडुच्च कइ पडिणीया पामत्ता। शानाऽऽदीन प्रति प्रत्यनीकस्तेषां वितथग्ररूपणतो दूषणतो वा। यथा-"पायसुत्तनिवद्धं, को वा जाणइ पणीय कणयं । गोयमा ! तो पडिणीया पलत्ता । तं जहा-इहलोगप सा खरगणतं, दागेल विण। उ हवा त्ति ॥१॥" एते डिणीए, परलोगपडिणीए, दुहलोगपडिणीए । समूहं गं च प्रत्यनीका अपुनःकरण नाऽभ्युन्धिताः शुद्धिमहम्ति, शुभंते ! पडुच्च कइ पडिणीया परमत्ता ? । गोयमा ! तो द्धिश्च व्यवहारादिति । भ०८ श०८ उ०। स्था० । (व्यपडिणीया परमत्ता । तं जहा-कुलपडिणीए, गणपडिणाए, वहारवक्तव्यता- ववहार' शब्दे करिष्यते । प्रनिकलव ती शिलाऽऽक्षेपककूलाल कश्रमणवत् दोपानीकं प्रति वर्तते संघपडिणीए । अणुकंप पडुच्च भंते ! कइ पडिणीया पु इति प्रत्यनीकः । उत्त०१०। (कुल बालककथा ' फलवाच्छा ?। गोयमा ! तर पडिणीया पलता। तं जहा-तव लग' शब्दे तृतीयभागे ६३६ पृष्ठे दर्शिता) स्सिपडिणीए, गिलाणपडिणीए. सेहपडिणीए । सुश्रणं पडिणीयता-प्रत्यनीकता-स्त्री। कार्योपघातकतायाम्, भ. भंते ! पडुच्च पुच्छा। गोयमा! तो पडिणीया पप्रमत्ता। तं | १२श. ६ उ. । ज्ञानस्य विराधना शानस्य प्रत्यनीकजहा सुत्तपडिणीए, अत्थपहिणीए, तदुभयपाडणीए ।। तादिलक्षणा । उक्तं च-" नाणपडिणीय णिराव" प्र Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy