SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ पनिष (३२२) अभिधानराजेन्द्रः। पमिगिन पडिय-प्रतिघ-त्रि०। प्रतिहते, अनु० । पडिच्छमाण-प्रतीच्छत-त्रि० । गृह्णाति, कल्प० १ अधि० ५ परिपात-प्रतिघात-पुंग निराकरणे, वृ०३ उ० स्था। प्रश्न०1। क्षण । सेवकाऽऽदिभिहियति, कल्प०१ अधि०५ क्षण । परिचंद-प्रतिचन्द्र-पुं०। उत्पाताऽऽदिसूचके द्वितीये चन्द्रे, । उत्पातातिसरतीयमान पडिच्छयण-प्रतिच्छदन-न।आच्छादने, शा०१श्रु०१०। मनुः । भ.जी। | पडिच्छयपडिच्छय-प्रतीच्छकप्रतीच्छक-पुं० । प्रतीच्छकपरिचक-प्रतिचक्र-न। अनुरूपे चक्रे, समुदाये, नं० । प्रव०। स्यापि प्रतीच्छके, नि०चू०११ उ० । "पडिच्छगस्स जो पुणो परिचरग-प्रतिचरक-पुं०।हारिके, ये परराष्ट्राणि स्वयं प्र अप्लो पडिच्छह सो पडिच्छगपडिच्छगो भपत्ति।" नि०चू० ११ उ० । (अन व्याख्या 'पडिच्छग' शब्देऽनुपदमेव गता) नचारितया गवेषयन्ति । वृ०१ उ०३ प्रक० पडिच्छायण-प्रतिच्छादन-न । गुह्यप्रदेशस्य प्रच्छादने,प्रा. परिचरणा-प्रतिचरणा-स्त्री०। प्रतिक्रमणभेदे, आव०४०। चा०१ श्रु०८०७ उ०।। (अस्याः सर्वा वक्तव्यता 'पडियरणा' शब्ने वक्ष्यते) पडिच्छिा -देशी-सी०। प्रतीहारिणि,चिरप्रसूतायामपि। दे० परिवरिय-अतिचर्य-अव्या विधिनाऽऽराध्येत्यर्थे, “गुरुमिह स ना.६ वर्ग २१ गाथा। पर्य परिचरिय मुणी, जिणमयनिउणे।” दश• अ०३ उ० पडिच्छिऊण-प्रतीच्छय-श्रव्य० । गृहीत्वेत्यर्थे, “सुद्धं परि परिवार-अतिचार-पुं०। चारो ज्योतिश्चारस्त विज्ञान प्रति-च्छिऊणं अपरिच्छेए ।" नि० चू० २० उ०। चार प्रतिकूलश्चारो प्रहाणां वक्रागमनाऽऽदिस्तत्परिक्षान-पडिच्छिय-प्रतीष्ट-त्रि० । पुनःपुनरिष्टे भावतो का प्रतिपन्ने, माअथवा-प्रतिचरणं प्रतिचारो रोगिणः प्रतीकारकरणम् । भ०१ श०४ उपतत्येव गृहीते, कल्प०१ अधि०१ क्षण। जं. २ बकः। द्विसप्ततिकलास्वेकोनपश्चाशत्तमकलायाम्, प्रतीप्सित-त्रि० । गृहीते, “विमणेण पडिच्छियं।" दश०५ पा.१४०१०। परियोभणा-प्रतिचोदना-स्त्री०। प्रतिकूला चोदना प्रोत्सा. अ०१ उ० । “ आयरिश्रो भवउ तेहिं पडिच्छिउँ।" श्रा० म०१ । हना प्रतिचोदना। भ०१श०१ उ०। पुनः पुनः स्खलितस्य निपुर शिक्षापणे, व्य०४ उ० । श्रसकृत्खलिताऽऽदौ धिक प्रतीच्छित-त्रि० स्वीकृते, व्य०६ उ०। तजन्मत्यादिनिष्ठुरवाक्यैर्गाढतरप्रेरणायाम, ध०२अधिः। पडिजागर-प्रतिजागर-पुं० । अनुपालने, प्राचा० १०२ परिचोदय-प्रतियोदित-त्रि० । तथैव पुनः पुनः प्रेरिते, पा.। | अ०१उ० । जागरस्य प्रतिनिधिः प्रत्यवेक्षणाय गृहमवेक्ष . पापुनः पुनरेवं कुर्वित्येवमभिहिते, प्राचा. १श्रु० ८० खेति नियोगे, वाच०। १०। पडिजागरग-प्रतिजागरक-पुं० । “पियधम्मो पियवादी, पिपरिचोएता-प्रतियोदयित-त्रिका उपदेष्टार,स्था०३ ठा०३ उ०। यागमो अप्पकोउहलो य । अजं गिलाणियं खलु. पडिजग्गति एरिसो साहू॥१॥" इत्येवंलक्षणलक्षिते (०३ उ०) साधुपरिपाभ-पेशी-पुं०ासमये, देवना०६ वर्ग १६ गाथा। विशेषे, स्था० ४ ठा० ३ उ०। प्रा० म०। परिषद-पेशी-पुं० । मुखे, दे० ना.६ वर्ग २४ गाथा । पडिजागरण-प्रतिजागरण-न० । जागरणकरणे,“पडिजागपपिपग-प्रतीक-त्रि०। गच्छाम्तरादागत्य सूत्रार्थस्य वा रणं उभयकालम्मि।" व्य०६ उ० । प्रतीव प्रतीच्छा, तया चरति प्रतीच्छकः। व्य०१उ०। प- पाडजागरमाण-भातजावत' गणपतिनि सूत्रार्थितदुभयग्राहके, व्य० ३ उ०। १ उ० । स्त्रियाम् "पडिजागरमाणी।" भ०११ श०११ उ०। से पुण पडिच्छमाणो, पडिच्छगो तस्स जो पुणो मला। पडिजायणा-प्रतियातना-खी । प्राप्तानां चाधिसहने, सूत्र० गिपति एगंतरितो, पडिच्छगपडिच्छगो सो उ ॥४३८।। १श्रु० ३०१ उ०। पडिणिसण-देशी-शिके परिधेयवस्ने, दे. ना. ६ वर्ग तणस्स, तेणतेणस्स था जो पडिच्छति स पडिच्छगो । प. रिच्छगस्स जो पुणो अन्नो पडिच्छति स पडिच्छगपडिच्छगो | ३६ गाथा। भवति। संतरमेव एगंतरं नन्नत्ति अने भणंति [गएहति ए पडिणिभ-प्रतिनिभ-त्रि० । सदृशे, यत्रोपन्यासनये वादिनोगंतरिड सि] तेणस्स पडिच्छमाणो तेणतेणपाडेच्छो , एक्के पन्यस्तवस्तुनः सदृशं वस्तूत्तरदानायोपनीयते स प्रतिनिकर्ण अंतरिता परिच्छगा भवन्तीत्यर्थः । नि० चू० ११ उ० । भः । हेतुभेदे, स्था० । “पडिनिमे।" श्रस्य व्याख्या यत्रोपन्यासोपनये वादिनोपन्यस्तषस्तुनः सदृशं वस्तूत्तरपरिणा-प्रतीच्छना-बी० अन्यगणे सूत्रार्थग्रहणे,नि०चू० दानायोपनीयते स प्रतिनिमः। यथा-कोअप प्रतिजानीते १०। (अन्ययूधिकगृहस्थपार्श्वस्थाऽऽदीन् प्रति प्रतीच्छ यदुत-यो मामपूर्व श्रापयति तस्मै लक्षमूल्यमिदं करोटकं तिति' भएणउत्थिय' शये प्र० भा०४७३ पृष्ठे उक्तम्) ददामीति, स च श्रावितोऽपि सन्नापूर्वमिति प्रतिपद्यते, तत परिच्छम-प्रतिच्छन-मि०। माच्छादिते, ज्ञा० १ श्रु० ३ एकेन सिद्धपुत्रेणोक्तम्-"तुझ पिया मज्भ पिऊ, धारेह मा उपरि प्रापरणान्विते, उत्त०१० । सम्पातिमसव- अरणयं सयसहस्सं । जइ सुयपुव्वं विजह, अह न सुयं जीवरक्षार्थ संदते, पार्श्वतः कटकुज्याऽऽदिनाऽऽच्छादिते, खोरयं देहि॥१॥” इति । प्रतिनिभता चास्य सर्वस्मिन्त्रउत्त०१०। प्युक्त श्रुतपूर्वमेवेदं ममेत्येवमसत्यं वचो वाणस्य परस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy