SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ पडिक्कम चार्याणामाचरणमेचाथ प्रमाणं यथा कल्पसूत्रस्य श्राव था दानां पूर्वाचार्या चरस्यैव क्रियते इति ११९ प्रसेन०४ उल्ला०| संध्याप्रतिक्रमणे सामायिकोश्वारानन्तरं स्वाध्यायनमस्कारत्रयं कथयित्वा वन्दनकप्रत्याख्यानमुखबखिका प्रति लिख्यते सा शमाअमणं दच्या प्रतिलिक्यते, किंवा क्षमाश्रम विना, तथा सा किं कथयित्वा प्रतिलिख्यते इति प्रश्ने, उत्तरम् - सामायिकं कृत्वा विखणि संदिलाई "प्रमुखक्षमाश्रमणचतुष्टयं दच्वा नमस्कारत्रयं व कथयित्वा क्षमाश्रमणपूर्वकम् "इच्छाकारेण संदिसह भगवन् ! सुद्धपनि पडिलेहुं" इत्यादेश पूर्व मुखवस्त्रिकां प्रतिलिख्य वन्दनकद्वयं च दत्त्वा प्रत्याख्यानं कर्त्तव्यमिति । १६१ प्र० । सेन० ४ उल्ला० । 64 विषयसूची (१) प्रतिक्रमण - प्रतिक्रामक प्रतिक्रमयितव्यसिद्धिः । ( २ ) श्राश्रवद्वार - मिथ्यात्व-कषाय-योग- भावभेदात् प्र. तिक्रमणस्य पञ्चविधत्वम् । ( ३२० ) अभिधान राजेन्द्रः | (३) उच्चार-प्रस्रवण- इत्वर- यावत्कथिकाऽऽदिभेदेन पविधत्यम् । (४) देवसिकादिभेदेन प्रतिक्रमण निरूपणम् । (५) प्रतिक्रमण निमित्तम् । (६) प्रतिक्रमणविधिप्रकारः । (७) प्रतिक्रमणसूत्रम् । (८) प्रतिक्रमणनिषेचनषिभागनिषेचनम् । (१) अत्रैव प्रायश्चित्तम् । (१०)वर्तनस्थानातिचारप्रतिक्रमणम् । ( ११ ) तत्र कुक्कुटिदृष्टान्तः । ( १२ ) त्रिषष्ट्यधिकपञ्चशतीमितजीवानां मिथ्या दुष्कृतं दीयते तद्भेदनिरूपणम् । (१३) गोयरातिचारप्रतिकमणप्रतिपादनम् । (१४) स्वाध्यायाऽऽयतीचारमतिक्रमण प्ररूपणम् । (१५) तत्र प्रतिक्रमण भेदख्यापनम् । (१६) रात्रिकप्रतिक्रमविधिः । ( १७ ) पाक्षिकाऽऽदिषु प्रतिक्रमणम् । (१८) चातुर्मासिकसांवत्सरिकप्रतिक्रमणक्रमः । (१६) अन पूर्वाचार्यप्रणीतगाथाः । (२०) पक्षान्ताऽऽदिषु प्रतिक्रमणं कर्तव्यम् । (२१) श्रावश्यक चूर्ण्यभिप्रायेण पाक्षिकाऽऽदिप्रतिक्रमणविधिप्रतिपादनम् । (२२) पाक्षिकं चतुर्दश्यामेव । (२३) महामतोचारणा। (२४) त्रैकालिकप्राणातिपातविरतिप्रतिपादनम् । (२५) आशातनावर्जनतो महामतलक्षणम् । (२६) शेषप्रतिक्रमणविधिः । (२७) श्रावकप्रतिक्रमणम् । (२८) कृतसामायिकश्रावकप्रतिक्रमणविधिः । (२६) विराधनायां प्रायश्चित्तानि । (३०) प्रतिक्रमणफलम् । (३१) प्रकीर्णकविषयाः । परिकमणारिह-प्रतिक्रमणाई १० प्रतिक्रमणं मिथ्यादुष्कृतं Jain Education International पढिकमारिह तदम् | स्था० १० ठा० । व्य०। प्रतिक्रमणं दोषात् प्रतिनिवर्तनमपुनःकरणतया मिध्यादुष्कृतप्रदानमित्यर्थः तदर्द प्रायश्चितमपि प्रतिक्रमणम्। फिस भवति-प्रायश्चित्तं मिथ्यादुष्कृतमात्रेव विमासादयति न च गुरुसमक्षमालोच्यते । यथा - सहसाऽनुपयोगतः समाऽऽदिप्रक्षेपादुपजातं प्रायचित्तम् । तथाहि सहसाऽनुपयुक्ते यदि लष्माऽऽदि प्रक्षिप्तं भवति । न च हिंसाऽऽदिकं दोषमापनस्तर्हि गुरुसमक्षमालोचनामन्तरेणाऽपि मिथ्यादुष्कृतप्रदानमात्रेण शुद्धच ति । तत्प्रतिक्रमलाई त्वात् प्रतिक्रमणम् । व्य० १ ० प्रव० । जीत० । इदानीं प्रतिक्रमणार्हमभिधित्सुराहगुती य समितीसु य, पटिरूबजोगें नहा पसत्थे य बहकमे अणाभोगे, पायच्छितं पडिकमणं ।। ६० ।। गुप्तयस्तिस्रः । तद्यथा - मनोगुप्तिः, वचनगुप्तिः, कायगुप्तिः । तासु समितयः पञ्च तद्यथा ईर्यासमितिः भाषासमितिः आदानभाण्डमात्रनिक्षेपहासमिति, उच्चारप्रभवसलेल पाणजलपारिष्ठापनिकासमिति । एतासु च सहसा कारभोगतो या कथमपि प्रमादे सतीति वाक्यशेषः । प्रायश्चित्तं प्रतिक्रमणं मिथ्यादुष्कृतप्रदानलक्षणम् । इयमंत्र भावना - सहसाकारतो ऽनाभोगतो या यदि मनसा दुधिन्तितं तथा वचसा दुर्भाषितं कायेन श्वेष्टितं तथाईयां यदि कथां कथयन मजेत् भाषायामपि यदि गृहस्थभाषया दहरस्वरेण वा भाषेत पणायां भलपानगये. पवेलायामनुपको भारडोपकरणस्याऽदाने निशेष या प्रमार्जयिता प्रत्युपेक्षिते स्थण्डिले उच्चाराऽऽदीनां परिष्ठापविता च न हिंसादोपमापन्नः । उपलक्षणमंत् तेन यदि कन्दर्पो वा हासो वा श्रीभकबीरजनपदकथा वा तथाक्रोधमानमायालोमेषु गमनं विषयेषु वा शब्दस्पर्शरसरूप गन्धलक्षणेष्वनुषङ्गः, सहसानाभोगतो वा कृतः स्यात् तत एतेषु सर्वेषु स्थानेषु मिथ्या दुष्कृतप्रदानलक्षणं प्राधि तमिति । तथा-प्रतिरूपयोगे प्रतिरूपविनयाऽऽत्मके व्यापारे तथा प्रशस्ते यो यत्र करणीयो व्यापारः स तत्र प्रशस्तः, " इच्छामिच्छा" इत्यादिस्तस्मिन्नपि वा क्रियमाणे प्रायधिसे प्रतिक्रमणम् । इद्द प्रतिरूपग्रहणं शाना 55दिविनोपलक्ष णम्। ततोऽयमर्थः- ज्ञानदर्शनचारित्रप्रतिरूपलक्षण प्रकारविनयाकरणे “इच्छामिच्छा, तथाकारा" 35दिशस्तयोगाकर ऐ उपलक्षणमेतत् श्राचार्यादिषु मनसा प्रदेषादिकरणे चाचा अन्तरभाषादिकृती कायेन पुरोगमनादी प्रतिक्रमणं प्रायश्चित्तम् । तथा उत्तरगुणप्रतिसेवनायाम् " बरक्कम " इति मर्यादाकथनं, तेनातिक्रमे च प्राग्व्याख्यातस्वरूपे, तथा अनाभोगादकृत्यप्रतिसेवने मिथ्यादुष्कृतप्रदानाऽऽत्मकं प्रतिक्रमं प्रायश्चित्तम् । इति गाथासमासार्थः ॥ ६० ॥ व्यासार्थं तु भाष्यकृयाचिव्यासुः प्रथमतो गुतीसु य समिसु " इति व्याक्यानयति केवलमेव अगुतो, सहसाणाभोगओ व अप्प हिंसा | तहियं तु पटिकमयं आउट्टि तयो न वा दाणं ॥ ६१ ॥ एवकारो भिन्नक्रमः, अगुप्त एव गुप्तिरहित एव, 'केवलम्' For Private & Personal Use Only 56 www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy