SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ( ३१६.) अनिधानराजेन्द्रः | कदा नि पडिकमण 66 प्र० । सेन०२ उल्ला तथा पाक्षिकप्रतिक्रमणे चायते इति प्रश्ने, उत्तरम् - धत्ययन्दनादित भारभ्य शान्ति यावत् विचार्यत इति परम्पराऽस्ति । १२१ प्र० से० २ उज्ञा० । तथा सन्ध्याप्रतिक्रमणे षडावश्यक सूत्राणि कानीति मरने, उत्तरम् नमो अरिहंताणं "इत्यादि प्रश्ने, संपूर्णनमस्कार, "करेमि भंते ! सामाइ " इत्यादित " अप्यायं बोसिरामि इत्यन्तं प्रथमं सामायिकाध्ययनम् १। "लोगज्जपगरे" इत्यादितः सिद्धा सिद्धि मम दिसं तु" इत्यन्तं द्वितीयं चतुर्विंशतिस्तवाध्ययनम् २। “इच्छामि खमासमणो! बंदिडं जावणिज्जा निसिडीआर अगुजारा मेम" इत्यादि तृतीयं बन्दनकाध्ययनम् ३। “तारि मंगल० इच्छामि पडिक्कमिउं जो मे देवसिप्रो० " " इच्छामि प fro "" 'इरियावहिआए०' "" इच्छामि पडिक० " " मसिजाए०" इत्यादि चतुर्थ प्रतिक्रमणाध्ययनम् ४। "इच्छामि ठाउं का स्लग्गं० " " तस्स उत्तरीकरणेणं० अनत्थऊससिएवं सम्वतीय अरिहंतश्चा""पुरवरवी पणा 39 """"देवाचराणं०" "इच्छामि मासमणी ! अम्मुट्ठियो मि अभितरदेवसि सामे० " "इच्छामि खमासमणो! पित्र्यं च मे जं भे" इत्यादि पञ्चमं का योत्सर्गाध्ययनम् ५। "उग्गए सूरे नमुकारसहियं पचखामि" इत्यादीनि सर्वाण्यपि प्रत्याख्यानसूत्राणि षष्ठं प्रत्यायानाध्ययनं च ६ । इमानि प्रतिक्रमणे षडावश्यक सूत्राणि परम्परया ज्ञेयानीति । ५१ प्र० । सेन० ३ उल्ला० । तथा-प्रतिकमणहेतुगर्ने रात्रिकप्रतिक्रमविधी रात्रिकप्रायश्चितकायोत्सर्गस्वतः चैत्यवन्दनं ततः स्वाध्याय एव पञ्चात्मतिक्रम सादी चत्वारिशमा भ्रमन्युक्तानि सन्तीति एवं तु न कि यते, तत्किं बीजमिति प्रश्ने, उत्तरम् - यतिदिनचर्याऽऽदौ स्वाध्या यादनु चत्वारि क्षमाश्रमणानि प्रोक्तानि, धाडदिनकृत्यवृतिवन्दारुवृत्त्यादौ तु स्वाध्यायादनु प्रतिक्रमण स्थापनमुपतं ततस्तानि स्वाध्यायं कुर्वन् ज्ञायते ऽयं विधिः-परम्प या बाहुल्येन यमाणोऽस्ति सामावारीविशेषेण योनयथा विरुद्धमेवेति । १६२ प्र० । सेन०३ उल्ला० तथा-SSत्मीयप्रतिक्रमणविधिः संपूर्णः क मूलसूत्रेऽस्तीति प्रश्ने, उत्तरम् - आवश्यकवृष्यावश्यकचूदी कियान विधिरुपल भ्यते कियांस्तु सामाचार्यादाविति । २०६० सेन०३एला । तथा - सांवत्सरिकप्रतिक्रमण कायोत्सर्गे चत्वारिशलोकोद्योतकरान् कथयित्वा तत्प्रान्ते एको नमस्कारो वक्तव्यः, पचात्कायोत्सर्गः पारणीयः कचिच, प्राते नमस्कारं वक्तव्यं, न ब्रूते तेन किं प्रमाणमिति प्रश्ने, उसरम्- सांवत्सरिकप्रतिक्रमणे सनमस्कारत्वारिंग/लोको द्योतकरकायोत्सर्गः प्रतिक्रमण हेतुगर्भपा रम्पर्येणापि तथैव क्रियते इति । २८५ प्र० । सेन० ३ उल्ला' । तथा पाश्चात्यरात्रौ साधुसमीपे समागत्य यत् श्राखाः प्रतिक्रमणं कुर्वाणा दृश्यन्ते, तस्याक्षराणि कुत्र ग्रन्थे सन्तीति मरने, उत्तरम् - सामाचार्यनुसारेण यथा पीचधकर गाय पायात्यरात्री समीपमागमनं दृश्यते, तथा प्रतिकमखाते, तदयुक्तिमद् ज्ञायत इति ३११ प्र० । सेन० ३ उज्ञा० | तथा पाक्षिके प्रतिक्रान्तौ श्रावै रुच्यमानास्त पत्राचाराssaतीवाराः साधुभिः श्रूयन्ते केवल साधवश्च प्रतिक्रान्तास्तानतिवारान् कथयन्ति, न वा, साम्प्रतं तु न केचित्कथयन्ती Jain Education International परिक्रमण ति प्रश्ने, उत्तरम् केवल साधुभिः पाक्षिकप्रतिक्रमणे क्रियमाणे तपद्माचाराचतीचारा यथायान्ति तदा स्वयं कथनीयास्त स्प्रवृत्तिरपि दृष्टाऽस्तीति । ३३२ प्र० । सेन०३ उल्ला० । तथा"देवसिअराइअपरिवति" कायोत्सर्गनितिगत तितमगाथार्थी हारिभद्रयां वृत्ती व्याख्यातोऽस्ति त स्मिन् प्रतिक्रमणे त्रयोगमा प्रतिपादिताः सन्ति ते पञ्चस्वपि प्रतिक्रमणेषु यत् ख्यातं यथा समासा गमा भवन्ति तथा व्यक्ताः प्रसाद्या इति प्रश्ने, उत्तरम-देवखिकादिषु पञ्चसु प्रतिक्रमणेषु प्रारम्भानन्तरं यत्प्रथमम्- "करेमि भंते!" इत्या सुधारणं स प्रथमगमप्रारम्भस्तदनु प्रतिक्रमणसूत्रपाठाव रं, यत्- "करेमि भंते !" इत्याद्युच्चारणम् स द्वितीयागमप्रारम्भस्तस्योचारादर्षाक् प्रथमगमस्य समाप्तिः, तथा तृतीयवेलायां यत्" करेमि भंते!" इत्याद्युच्चारणं स तृतीयगमस्य प्रारम्भस्तस्य पूर्व तु द्वितीयगमस्य समाप्तिः तृतीयगमसमातिस्तु तत्तत्मतिक्रमणसमाप्तिं यावदिति श्रीआवश्यक गृहपृष्यनुसारेणासीयते इति २०१० सेन० ३ उल्ला० तथा सं ध्याप्रतिक्रमणवत्प्रातः प्रतिक्रमणे श्राद्धानां प्रतिक्रमणसूत्राssदेशो न दीयते, तत्र को हेतुरिति प्रश्ने, उत्तरम् - प्रातः प्रतिकमणं वाढस्वरेण न कर्त्तव्यमित्यागमीया रीतिः, श्राद्धानामा. देशदाने ते प्रतिक्रमणसूत्रधावणार्थ वाढस्वरेण कथयम्तीति तद्विलोपः स्यादिति प्रातःप्रतिक्रमादेशोद इति । २६६प्र० । सेन०३ उल्ला० । तथा खाद्यस्तनिकाऽऽदीनां प्रतिक्रमणकरणादीरणा क्रियते, त्रिवारं सामायिका कं बोच्चार्यते तद्युक्तमयुक्तं वेति प्रश्ने, उत्तरम् - खाचस्तfrerssari प्रतिक्रमण करणेोदीरणा करणं न युक्तं, यदि च ते स्वयं प्रतिक्रमणं कुर्वन्ति पौषधाऽऽदिदण्डकं त्रिवारच्चरन्ति तदा द्रव्यक्षेत्रकाला भावानुसारेणानुकूलाऽऽदिगुणसंभवः स्यात्तदोच्चार्यते यस्माच्या ऽप्येवं दृश्यते"तहा सव्वाणुना. सव्वनिलेहो श्र पवयणे नत्थि ।" इति। ४२२५० । सेन० ३ उल्ला० । तथा खाद्यमण्डल्यां प्रतिक्रमणं कुर्वन्ति तत्कचितं प्रतिभावान स्वयनादिकं यतिनांच शुपतिना तथा उपयखाऽऽदित्यायाने ये कसेल्लक पानीयं पिवन्ति तेषामुपवस्त्राऽऽदिकं कार्यते, न वेति प्रश्ने.. तरम्-द्रव्यक्षेत्रकालभाषानुसारेण प्रश्नोत्तरचदनुसंधेया इति ४२२ प्र० । सेन० ३ उल्ला० । तथा प्रोनकस्योपरि स्थि त्या प्रतिक्रमणं कृतं शुद्धयति न वेति प्रश्ने, उत्तरम् - त परि कृतं न शुद्धयतीति प्रतिक्रमणादिकथनवेलायां तु तत्रोपवेष्टव्यमिति । ४८७ प्र० । सेन० ३ उल्ला तथा पत्रस्वं विना स्थापना प्रतिक्रमणं क्रियते तदा ज्ञामणरुषिधि कथमिति प्रश्ने, उत्तरम् स्थापना प्रतिक्रमण करणे प्रथमं स्थापनाssarर्यस्य पचादृद्धानुक्रमेण यतिद्वयस्य चतुष्कस्य पदकस्य च क्षामणकं क्रियते, यति विना स्थापनाया एवेति । २५० सेन ४ उल्ला तथा द्वाविंशतितीर्थकर वारके “कारणजाप पडिकमणं" इत्युक्तमस्ति तत्पश्चानां प्रतिक्रमशानां मध्ये किं नामकमिति प्रश्ने, उत्तरम् - "कारणजाए पडि "एनत्याक्षिकाद्यामित्यमाहान भयकाले प्रतिकमणं तु सर्वेषां भवतीति बोध्यम् । ६३ प्र० सेन० ४ उल्ला० । तथा कालिकसूरिभिः पाक्षिकदिने चतुर्मासमानीतंत तिक्रमणानि न्यूनानि भवन्ति तत्कथमिति प्रश्ने, उत्तरम् - तिक्रमणानां न्यूनत्वेऽधिकत्वे वान कश्चिद्विशेषो यतः पूर्वा: For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy