SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ पडिकमा क्षादेरिति । ततब्ध (उपट्टियां ति) उपस्थितो-हमस्मि प्रतिप्रेरितार्थ संपादनाविषये कृतीयम इत्यर्थः । तथा तुम्भराहतयतेसरी) युष्माकं तपस्तेजः श्रिया भवदीयया तपःप्रभावसंपदा हेतुभृतया (माओ) प्रत्यक्षात् (चाउरंत सारकंताराम्रो चि चतुरन्तं चतुर्विभागं नरकादिभेदेन तदेव चातुरन्तं । तश्च तत्संसारकान्तारं च भवारण्यमिति समासः । तस्मात् (साइड सि) संहत्य रूपायेन्द्रिययोगा :त्ति) दिभिर्विमात्मानं संक्षिप्त्यर्थः । नित्यरिस्सामिति) लङ्घयिष्यामि इति कट्ट) इति कृत्वा इतिहेतोः। "सिरसा मणला मत्थपण वंदामि त्ति” प्राग्वत् । इह भगवन्तमिति वाक्यशेषः । ( ३१० ) अन्निधानराजेन्द्रः । रहाऽऽवार्यचनम् Jain Education International नित्थारगपारगा होह । 1 निस्तारकाः संसारसमुद्रात् प्राणिनां प्रतिज्ञायाश्च पारगाः संसारसमुद्रतीरगामिनो भवत यूयमित्याशीर्वचनमिति । " पच्छा देवसियं पडिक्कमंति । तत्थ खामणानिमित्तं किइकमंकरेता भांति इच्छामि खमासमणो ! अब्भुट्टिश्रो मिश्रभि तरदेवसियं खामेडं, जं किंचि अपत्तियमित्यादि । पच्छा साहुदुर्ग सामेति तम्रो आयरियस् य अभियानिमि किकम्मं करैति, तो दुरालीयं वा दोजा, दुप्पट वा होजा, अणाभोगाइला कारण ती पुसी वि कवसामाइयाइसुतच्चारणा चारित्तविसोहणत्थमेव पंचासुस्सासपरिमाकाउसमा कति तो नमोकारेण पारेता विशुद्धचरि विसुद्ध वरितदेखया सणावसुद्धिनिमित्तं नामुकितगं करेति "लोगस्सुओयगरे " इत्यादि। त दिनिमित्तं पलासपरिमाणं काउसम्म करैति । तश्रो नमोकारेण पारिता नागवियुद्धिनिमित्तं सुपनाराय यं पढंति - " पुक्खरबरदीवडे " इत्यादि । तत्र सुयना विसुद्धिनिमित्तं पवीसूसासपरिमाणं काम करैति तो नमोकारेण पारिता सिद्धत्ययं पदंति "सिद्धा बुद्धा से" इत्यादि। "तत्र सेजादेवपाए काउस्सगं करेति । तत्थ य सत्तावीसूसासे पूरैति ।" इत्यावश्यकचूर्णिः "आवरण अट्ठत्ति, तो विहिणा निसिइसा मुहपोत्तियं ससीसोवारयं कार्य च पडिलेहिता आयरियस्स बंद करेति । तं च जहा रनो मरसा श्रास्त्तियाप पेसिया पणामं काऊण गच्छं ति । तं च सुकयं काऊण पुणो परणामपुव्वगं निवेदेति । एवं साडुयो वि गुरुसमारट्टा बंद पुन्वगं चरिताविसोहि का ऊण पुणो विसुकवकिकम्मा संता गुरुणी निवेदेति भ यवं कर्म पेस आयविसोहिकारगं ति 'निवेयरथं ति' तं च काऊल पुो उड़या आयरियाभिमुद्दा विसरइयंजलि पुडा चिति, जापायरिया बहमासीओ सदसा वा तिथि रंधा भति। इमे चि अंजलिमउत्था कार समतीय नमोक्कारं करेति ।” सबहुमानं शिरसा प्रणमन्तीत्यर्थः। केचित्र "नमो मासमा ति भयंति। पच्छा सेसमा वितिथि हुई तच भतितं सुतप रिसी ने अथपोरिसी भांति, जरस अनिवा इंति सि सि पुरा ताप चिति जाव गुरुयुगह करैति । तो पढमथुइसमत्तीए थुई कहुंति, विणश्री त्ति, सेसाश्री दोनि सहेब भांति "एष सूत्रोक्तः पाक्षिकप्रतिक्रमण विधिः ॥ चाउम्मसिय संवन्धरिए वि एस चैव विही । वि परिक्कम खेसो खामणगकाउस्सग्मेसु सो पुल लाघव दंसियो वेष तहा चाउम्मासियसंवच्छ रिपसु मूलगुणउत्तरगुणाइयाराणं आलोयणं दाऊण पडिक्कमंति त्ति, खेत्तदेवमाप य उस्लग्गं क रैति के पुल चाम्बासिंग सेरजादेवया वि उस्स क रेति । तहा श्रावस्सए कप निरइयारा वि पंचकलाणगं गेहूंति पुण्यगहिए व अभिगडे निवेदेति । ते य सम्म जर नासुपालिया तो तव्विसुद्धिनिमित्तं उत्सर्ग करेंति, पुलो विति निरभिग्गहाल व न बर अति सं वच्छुरिए य श्रावस्सर कए पज्जोसवणाकप्पो कहिज्जइ । तत्थ दिवस कडिउं चैव न कप्पर, नावि संजइगिहत्थपासस्थाई पुरो, जन्धपि तं पच्च कहिअर जहापुरे मूलचेयघरे दिवसम्रो सम्पजणसमवं फडिजर । तत्थ वि साहू नो कहर, पासत्थो कडुइ, तं साहू सुरोज्जा, न दोसो, पासत्थाण वा कड्डगस्स असह दंडिगेण सहेहिं वा श्रव्भथिओ, ताहे दिवस पि कहर तत्थ विही " चेव पंचरत्तेण श्रप्पणी उवस्लप पाओसिए श्रवस्लप कर कालं घेतं काले सुद्धे श्रसुद्धे वा पटुवेत्ता कडिजइ । एवं चउसु राई पोसवणाराई पुरा कहिए सच्चे साहबो समण्यावसिय काउस्वयं करेति पजोसचयस्व सम प्यावणियं करैति काउस्सगं, जंखंडियं जं विराहियं जं च न पडिपूरियं खच्वो दंडओ कहियव्यो० जाव पोखिराम त्ति । "लोगस्सुज्जोयगरं" चिंतेऊण उस्सारेत्ता पुणे "लोग जयगरं "कता सच्चे साइयो निसीति, जे कहि ओ सो तांहे कालस्थ परिक्रमा, ताहे परिसाकाला ठविज्जइ । तं जहा - ऊणोयरिया कायव्वा, विगइनवगपरि ओकायो, जम्दा निद्धों काली, बहुपाया मेहली, वि ज्जुगज्जियाईहि य मयणो दिप्पर, पीढफलगाइसंथारगाणं उच्चारपासवण खेल मलगाण य जयणाए परिभोगो काययो नि सोधी काय सेहो न दियो अभियो उबही न गयो, दुगुखं परिसोवग्ग होयगरणं धरेयव्वं, पुग्वगहियाणं छारडगलाईणं परिचाओ काययो इयरेखि धारणं कायव्यं पुष्वावरे सकोसजीयाओ पर न गंतव्वं । " इत्यादि । किं च" पक्खचाउम्मास संवच्छुरियपव्वसु जहक्कमं चत्थमतवो चेइयवंदण परिवाडी सङ्घारा धम्मका य कायव्वति ॥ या पसंगी राहयविही भन्नइ-पढमं चिय सामाइयं कडिऊण चरित्तविसुद्धिनिमित्तं पणवीसुस्तासपरिमाणं काम करेति च नमोस पारिता सुद्ध निमित्तं चवीसाथ पति पणवीसुवासपरिमाणं काउस्सग्गं करिति । एत्थ वि नमोक्कारेण पारेत्ता सुयना - विद्धिनिमित्तं सुयनाथ कति तत्थ प पाउसियथुइमाइयं श्रहिगय काउस्सग्गपज्जंतमइयारं चिंतेति । श्रहकिंनिमित्तं पढमका उस्लग्ग एव राहयाइयारं न चिंतेंति ?, किं वा पदममेव तिथि काउसो करैति उच्यते-निहामि भूया न संभरंति, सुठु श्रइयारं न चिंतंति, माय अंधयारे वदंताणं अधोभवणं अंधारे या असणाओ मंदसा न समं बंदण देति चि कार्ड पच्चूसे तह निसाइयारं चिं तंति, आइए यतिनि काउस्सग्गा भवंति न पुरा पाओसिए जहा को तितो विलेयारं नमोकारेण पारेसा सिद्धाण थुई काऊण पुव्वभरिएण विहिणा वंदित्ता - For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy