SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ (३०६ ) अभिधानराजेन्द्रः । परिक्रमा तुम्भ पायमूले विहरमाणेणं जे केइ बहुदेवसिया साहुयो दिडा समाया वा वसमाखा वा गामाग्रगामं बृहजमारणा वा रायणिया संपुच्छंति, श्रमरायणिया बंदंति, अ जया वंदति, अजियाओ बंदंति, सावया बंदंति, साविया वंदंति, अहं पि निस्सल्लो निक्कसाओ तिकट्टु सिरसा मणसा मत्यरण वंदामि, अहमवि वंदावेमि चेहयाई । इच्छाम्यनिलयामि चैत्यचन्दापनं साधुवन्दापनं च भवतां निवेदयितुमिति वाक्यशेषः [ खमासमणी ] इति व्यक्रम्। [ पु िति ] पूर्वकाले विहारकालात् [ बेहयाई ति ] जि. नप्रतिमाः [बंदित ति ] स्तुतिभिः [नमंति] प्रामतः, संघसत्कचैत्यवन्दना ह्येतदहं करोमीति प्रणिधानयोगात् । क्व पन्दित्वेत्याह-[तुम्भति ] युष्माकं [ पादमूले ति ] चरणसनिधी, ततक्ष [ विहरमाणे ति ] प्रा. मानुग्रामं संचरता मया [ जे केइ ति ] ये केचन सामान्यतः [ बहुदेवखिया ] बहुदिवसपर्यायाः (साहु दिट्ठा) इति व्यक्तम् । किविधास्त इत्याह- ( समाणा पति जबलप रिज्ञयात् वृद्धपासितया श्राश्रितक्षेत्रादहिर्वर्तिनी ( यस माणा व ति ) विहारवन्तो, विहारश्च तेषामृतुबद्धे मासकस्पेन, वर्षाकाले चतुर्मासकल्पेनेत्यत एवाऽऽह - (गामागामं दूइज्जमाणा वत्ति ) ग्रामश्च प्रतीतोऽनुग्रामश्च तदनन्तर इति ग्रामानुग्रामं, तद्भषन्तो गच्छन्तः । अथवा ग्रामाऽऽदिष्वेकरात्रिकं वसन्तः, श्रहिण्डका इत्यर्थः । वाशब्दाः समुच्चयाथः । इह स्थाने तेषु मध्ये इति वाक्यशेषो यः । [ रायविति ] रानिका भावरत्नव्यवहारिणः, गृहत्या या आचार्या इत्यर्थः [ संपृच्छंति सि] मां प्रनयन्ति मया वन्दिताः सन्तो भवतां शरीरकुशलाऽऽदिवासांमिति गम्यम् [ श्रीमरायणिय ति] अवमानिका भवतः । प्र तीत्य लघुतरपर्याया आचार्या एवं चन्दन्ते भवतः प्रणमन्ति । कुशलाऽऽदि तु । प्रयन्त्येय. [ अजवा बंदंति ] सामान्य साधवो वन्दन्ते, एवमार्यिकाऽऽदयोऽपेि । तथाऽहमपि तान् यथारएसाधूनि शल्यादिविशेषणो बन्दे शेषं प्राग्वत् तथा( अहमवि वंदावेमि चेइयाई ति ) तान् यथादृष्टसाध्वादीन् चन्द्रापयामि चैत्यानि यथा श्रमुत्र नगराऽऽदौ युष्मत्कृते चै. त्यानि पन्दितानि तानि च सूर्य वन्दध्यमित्येवमिति । एवं शियोः सप्राचार्यः प्रत्युत्तरयति । यथा मत्थर बंदामि अपि तेसिं ति । मस्तकेन वन्देऽहमपि तानिति । ये मम वातीसंप्रनादि कुर्वन्तीति भावः । " अत्रे भवंति श्रहमवि वंदावेमि ति " । तत श्रात्मानं गुरूणां निवेदयन्ति तृतीयज्ञामणसूत्रेण । तच्चेदम इच्छामि खमासमणो ! उवडिओ मि तुब्भरहं संतियं अहाकणं वा वत्थं वा पडिग्गई वा कंचलं वा पावपुंच वा अक्खरं वा पयं वा गाहं वा सिलोगं वा अ वा हेउं वा पसिणं वा वागरणं वा तुम्भेहिं चियत्तेणं दिनं मए अविणण पडिच्छियं, तस्स मिच्छा मि दुक्कडं ति । Jain Education International परिक्कमण [ इच्छामि खमासमणो त्ति ] इह स्थाने श्रात्मानं निवेदयितुमिति वाक्यशेषो दृश्यः । [ उवडिओ मिति ] उपस्थितोऽस्मि श्रात्मनिवेदनायेति शेषः । ( तुम्भराई संतियं ) युष्माकं सत्कं युष्मदीयमिदं सर्वे पदस्मत्परिभोग्यम् । किंभूतं किं तदित्याह - ( अहाकप्पं ति ) यथाकल्पं क त्यानतिक्रान्तं स्थविरकल्पोचितं कल्पनीयं वेत्यर्थः । बखाssदि प्रतीतं, नवरं (पडिग्गहं ति) पात्रम् ( पायपुंछ ति ) पादमोह रजोहरणम् (अ व ति) अर्थ: सूत्राभिधेयः प्रा कृतत्वाच्च नपुंसकनिर्देशः (पसि वत्ति ) प्रश्नः पण्डिताभिमानी परी माननिग्रहाय परप्रश्नयति (बागरणं ति) व्याक रणं, तथैव परेण प्रश्निते यदुत्तरं दीयते, वाशब्दाः समुश्चयाथः। एवं यखादिनिवेदनद्वारेणाऽऽत्मानं गुरूणां निषेध युष्माभिरेवेदं बखादिकं मे दत्तम् । इत्यावेदने त च संभविनमविनयं शमयन्निदमाह ( तुम्मेत्यादि) (तु भेति मामः (चियन्ते ति ) प्रीत्या दत्तं मया त्व विनयेन प्रतीक्षितम् । अत्र यदिति शेषो दृश्यः (तस्स ति) त त्र मिथ्यादुष्कृतमिति प्राग्वत् । एवमुक्ते श्राचार्यो ब्रूतेआयरियसंतियं ति । पूर्वाचार्य सत्यमेतदिति किं ममात्रेति । अहङ्कारवर्जनार्थे, गुरुषु भक्तिव्थापनार्थ बैतदिति । अथ यच्छ ग्राहितास्तमनुग्रहं बहु मन्यमाना आहु:इच्छामि श्रहमपुव्वाई खमासमणो । कयाई च मे किइकम्माई आगारमंतरे विणयमंतरे सेडियो सेहावियो संगहि गहि सारि वारिओ चोइओ पडिचोइओ चियत्ता मे पडियोयणा उबडिशोऽहं तुम्भयहं तबसेपसिरीए इमाओ चाउरंत संसारकंताराओ साहद्दु नित्थरिस्सामि तिकड सिरसा मसा मत्थएण वंदामि । ( इच्छामि इत्यादि ) इच्छामि अभिलषामि, श्रहमपूर्वाण्यनागतकालीनानि, कृतिकर्माणीति योगः । कर्तुमिति वाक्यशेषः "लमासमणी" इति व्यक्तम्। तथा कृतानि पूर्वकाले चः समुचये । (मेति) मया कृतिकम्मणि वैयावृष्यावशेषाः भवतामिति गम्यते । तेषु च (आयारमंतरे त्ति ) श्राचारान्तरे, क्वचित् ज्ञानाऽऽद्याचारविशेषे विषयभूते श्राचारव्यवधाने वा सति शानाऽऽदिक्रियाया प्रकरणे सतीति भावः । तथा - ( विणयमंतरे ति विनयान्तरे आसनदानाऽऽदिवि ) नयविशेषे विषयविभूते विनयविच्छेदे वा, तदकरणे इत्यर्थः, ( सेहिश्रोत्ति ) शिक्षितः स्वयमेव गुरुभिः शिक्षां ग्राहित इत्यर्थः सेधितो निष्पादित प्राचारविशेषविनयविशेषेषु कुश लीकृत इत्यर्थः, (सेवाविश्रोति) शिक्षापितः सथापितो घा उपाध्यायाऽऽदिप्रयोजनत, तथा (संगहिओ सि) संगृहीतः शिष्यत्वेनाऽऽश्रितः। तथा (उयग्गद्दियो सि) उपग्रहीत, शाना 55दिभिर्वखाऽऽदिभिधोपटम्भितः तथा सारियो ति) सारितो हिते प्रवर्तितः, कृत्यं वा स्मारितः । (वारिश्र (ति) अहितानिवारितः (चोरी सि) संयमयोगेषु स्वलि तः सयुक्तमेतद्भवादृशां विधातुमित्यादिवचनेन प्रेरितः । ( पडिचो त्ति ) तथैव पुनः पुनः प्रेरित एव ( चियत्ता में पडिवायस सि ) वियता प्रीतिविषया. नत्वङ्कारादप्रीतेति (A) मम प्रति प्रेरणा भवद्भिः क्रियमाणेति । उपलचैत , For Private & Personal Use Only . www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy