SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ परिक्रमण प्राण संभवतः प्राणानिपातः सर्प के विग्ल का 35 विभ दीति । कालती मिति शग्यत् प्राणातिपादिवावास वा समुच्चये । रात्रौ रजन्यां वा समुच्चय एव स्यादिति । भाधतो, समिति प्राग्वदेय, प्राणातिपातो रागेण मांसाऽऽदि खाऽऽयभिप्रायल सेना55परामस्वरू वादी समुच्चये स्यादिति भावपदमुत्या चतु भङ्गिका चात्र । तद्यथा द्रव्यतो हिंसा भावतश्च १ तथा द्रव्यतो न भावतः २ तथा भावतो न द्रव्यतः ३, तथा-न द्रव्यतो न भावत इति ४ । तत्रायं भङ्गकभावार्थ:-द्रव्यतो, भावतश्चेति । 'जह केंद्र पुरिसे मियवहार परिस्ते मियं पसित्ता आयचाहियकोदरादजीये सरं निखिज्जा से व मिगे तेरा सरेण विद्धे मए सिया एसा दव्वओो हिंसा, भावओो वि । या पुनर्द्रव्यतो न भावतः सा खल्वीर्याऽऽदिसमितस्य साधोः कारणे गच्छत इति । (२८७) अभिधानजे | 1 उक्तं च"उच्चामि पाए, हरियासमियरस संकमाए। वावज्जेज्ज कुलिंगी, मरेज्ज तं जोगमासज्ज ॥ १ ॥ न उ तस्स तन्निमित्तो, बंधो सुमो वि देसि समए । अणवज्जो उवांगे- सव्वभावेण सो जम्हा ||२||" इत्यादि । या पुनवतो न इम्जा के रिसे मंदमंदवाले पर संठियं ईसि वलिवकार्य रज्जुं पासित्ता एस श्रहि त्ति तथ हा परिणामपरिप विकास दुनिएला भाषी हिंसा न दओ ।" चरमभङ्गस्तु शून्य इति । एवं प्राणातिपातं मेोऽभिपायाथ तस्वतीतकालविहितस्य सविशेषनिन्दाप्रतिपादकं सूत्रमाह- Jain Education International जे गए इमस्त पम्यस्त केवलिपद्मवस्य अहिंसालक्खस्स सच्चाहियस्स विण्यमूलस्स खतिप्पहारास्स अहिरानजिगर उवसमप्यभवस्स नवभवेरगुत्तरस अपयमाणस्स भिक्खावित्तिस्स कुक्खीसंक्लस्स निरग्गिसरस संपलालयस्य चत्तदोसस्स गुगाहियस्स निव्वियारस्स निवित्ती लक्खणस्स पंचमहव्वयजुत्तस्स असंलिचियरस अविवाइयस् संसारपारगामिस्स निव्यारागमणपज्जव साग फलस्स पुचि पाणयाए असवणarrator भगमेणं अभिगमेण वा पमाए रागदोसपडिबद्धयाए बालयाए मोहयाए दयाए किड्डयाए तिगास्वगख्याए उकसायवगएवं पंचिदियोस पप्पनभारियाए सायासोक्खमशुपालयतेां उह वा भवे असे वा भवग्गहोमु पाणाइवाओं को वा काराविओ करतो वा परेहिं समा । तं निंदामि गरिहामि तिहिं तिविणं मणं वायाए कारणं || अत्र च यो मयाऽस्य धर्मस्य केवलिप्रज्ञप्ताऽऽदिद्वाविंशतिवि शेषविशेवितस्य पूर्वमज्ञानताऽऽदिभिश्चतुर्भिः प्रसादाऽऽदिसिकाइश कारः प्राणातिपातः कृतस्तं निन्दाया दिसंवस्थी (त) परिक्रमा इति योगः । भाषामा वा यदिति पदं व्याख्येयम् । मयेति प्रतिक्रामक साधुरासानं निर्दिशति । श्रस्य स्वहृदयप्रत्यक्षस्य धर्मस्य कात्सर्ववारिवाऽऽत्मकस्य, त्र - " जंपि य मए इसस्स धम्मस्स" तथा " जं पि य इमं श्रम्हार्ट इ. मस्त धम्मस्स " इत्यादि पाठान्तरायुक्तानुसारतः स्व. यं व्याख्यानीति किविशिष्ट, सर्व१ तथा दिना प्राणिसंरक्षणं लक्ष नि यस्यासौ अहिंसालक्षणः सत्त्वानुकम्पानुमेय संभव इत्यर्थस्तस्य । २ । तथा सत्येनावितथभापरं नाधिष्ठितः समाश्रितः सत्याधिष्ठितः सत्यवचनव्याप्त इत्यर्थस्तस्य । ३ । तथा - विनयो विनीतता मूलं कारणं यस्यासौ विनयमूलो विनयप्रभव इत्यर्थस्तस्य । ४ । तथा क्षान्तिः क्षमा प्रधाना सारभूता यस्यासौ क्षान्तिप्रधानस्तस्य |५| तथा हिरण्यं रजतं सौवकिं सुवर्ण कनककलशाऽऽदि न पिथेते हिरण्यसीव के यवासी अहिरण्यसाय किम उपलक्षणत्वात्सर्वपरिहरहित इत्यर्थस्तस्व |६| थोपशम इन्द्रियनइन्द्रियजयत्तस्मात्प्रभवो जन्मोत्पत्तिर्यस्वासी उपमप्रभव इन्द्रियमनोनितलभ्य इत्यर्थस्तस्य । ७। तथा नवर्याणि दिलीपात् वसतिकथा 5वास्तानि संरक्षित नवग्रह्मचर्यमि | म । तथा न विद्यन्ते पचमानाः पावका यत्रा. गुप्तस्तस्य सौ पचमानः, पाककि पावितिवृत्तसत्त्वासेवित इत्यर्थः । अथवा पचने पचमानो, न पचमानोऽचमानो धर्मो, धर्मधर्मिणोरभेदोपचारात् एवमन्यजापि द्रष्टव्यम् | ६ | अतएव मायाक्कादे परत या साधककालमा मातिस्तस्य १० तथाकुक्षावेव बहिः सञ्चयाभावाज्जर एव शस्वलं पाथेये यप्राती कक्षिदम्यतस्तस्व । ११ तथा निर्गतमः पावकाच्छरणं शीताऽऽदिपरिवाणं यत्र । श्रथवा निर्गते स्वीकाराभायाशिर पिने यत्राली भिरभिरणः । निर्धन स्मरणं बलाली निरक्षिस्मरणस्तस्य । १२ । तथा-संप्रज्ञालयति मत्वं सम्मा ली, तस्य, कप्रत्ययोपादानाद्वा सम्प्रज्ञालिकस्य, सम्प्रक्षालि तस्य वा सर्वदोपसल रहितस्य । १३ । अथ [ तथा ] त्यक्का हानि नाता चनावमापादिता इति यावदोष मिथ्यात्वाज्ञानाविषणानि वेनामी अथवा saiतिलक्षणो यस्मिन्नसौ त्यक्तद्वेषस्तस्य । १४ । श्रत एव गुणग्राहियों गुणशीलस्य प्रत्ययविधानाद्गुणा हिकस्य वा पाडास्तरम् । तथाहि वारद गुणयहणपरा एव भवन्यन्यथा धर्मस्यैवाभावप्रसङ्गात् । यदाह - " नो खलु अपरिवडिए, निच्छी मलिए व स म होइन परिणामी जु " | १२ तथा नियो विकास काममा यस्मादस निर्विकारस्वरूप १६ तथा निस्सिर्वा योगोपरमभावस्य । १७ । तथा पञ्च महाव्रतयुकस्येति प्रतीनं नवरम्-अहिंसालक्षणस्येत्याद्यभिधानेऽप्यस्याभिधा नं मानतानां प्राधान्यापनार्थमनुमहाजनसंग्रहार्थ च तथाहि नावासादानं कल केनापि विशेषानिहितमतो युज्यते श्रस्य विशेषणस्योपन्यास इति । १८ । तथानव निधिदोदकज्जूरीस्यादेः पर्युषित For Private & Personal Use Only 3 www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy