SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ पडिक्कमण (निदामि गरिदामीति ) अत्राऽऽत्मसाक्षिकी निन्दा, परसाक्षिकी गही जुगुप्सोच्यते । निन्दाऽपि द्रव्यतो, भावतश्च संभवति । तत्र द्रव्यनिन्दा चित्रकरदारिकाया इव"सा फिर चित्तगरदारिया ओवरथं पचिसि कथादागि पिहिऊण चिराग मणिवर वीराणि य पुरी कार्ड अप्पा निन्दिवाइया जहा तुमं वित्तगरदारिया एयाणि ते पि इसंतिषाणि वेलाणि श्राभरणगाणि य इमा पुरा पहंसुपरयणमाझ्या रायसरी अन्नाओ व उन्नयकुलपसूयाश्री राया मोड़े राया तुम अपत्त तामाक रेसि त्ति । एसा दव्वनिंदा। " , भावनिन्दा ( २८६ ) अभिधानराजेन्द्रः | 66 'साहुणा श्रप्पा निंदियव्वी-' जीव ! तर हिंडते नारयतिरियस कह चि माणुस सम्मत्तनागरितानि तदाणि, जेसि पसारण सव्वलोप माराणिजो पूयणिजो य, ता माग काहिसि जहा अब उत्तमवरितो दसि । " तथा - " हा दुदु कथं हा दुइ-दु कारियं श्रणुमयं पि हा दु | तो अंती उज्झइ. सिरो व्व दुमो वणदवे" ॥१॥ इति । गोऽपि द्रव्यती भावतश्च भवति तत्र इव्यगहीयां मरुकउदाहरणम् "आनंदपुरे नपरे मो मरुओ सो सुहार समं संवासं काऊ उवज्झायस्स कहें, जहा सुविषय सुहाए समं संवासं श्रमिति । " भावगर्हायां तु साधुरुदाहरणम्"गंतरा गुरुगा, काऊराव अंजलि विश्यमूलं । जह अप्पणो तह परे, आणवणा एस गरिह त्ति ॥ १ ॥ " किं जुगुप्सा ?, इत्याह श्रात्मानमतीतप्राणातिपातक्रियाकारिरामाण्यम् तथा ब्रजामीति विविधं विशेष वा भृशं त्यजामि अतीताणातिपातमिति गम्यते बाद ययेवमतीतप्राणातिपातप्रतिकममात्र मस्य सूत्रस्वेदम्पर्य न प्रत्युत्पन्न संचरणमनागतप्रत्याख्यानं येदि । नैतदेवम्- "सच्वं भंते! पाणावा परचक्ामि ।" इत्यादिना तदुभयसिरि ति । श्रपरस्त्वाह- ननु सर्वे भदन्त ! प्राणातिपातं प्रत्याख्यामीत्युके प्राणातिपातनिवृत्तिरभिधीयते, तदनन्तरं च व्युत्सूजामीतिशप्रयोग वैपरीत्यमायते तच यममांसा ऽऽदिविरमण क्रियाऽनन्तरं व्युत्सृजामीतिप्रयुक्ते तद्विपक्षत्यामी मांसभक्षणनिवृतिरभिधीयते । एवं प्राणातिपातविरत्य नन्तरमपि प्रयुक्ते व्युत्सृजामीतिशब्दे ऽवग स्वत इति न कविदोष इति सर्वोपि द्रव्यभावनेदाद द्विधा । तत्रोदाहरणं प्रसन्नचन्द्रो यथा 'खितिपट्टिए नगरे पसन्नचंदो राया । तत्थ य भगवं महावीरी समोसढी । तो गया धम्मं सोऊण संजायसंयेगी पर गीयाथो जाओ। अक्षया जिसक पि जिउकामों सत्तभावणाए अप्पा भावें । तें काले तेणं समर रायगि मा पडिमं पडिवो तत्थभग म हावीरो समोसढी । विरइयं देहिं समोसरणं । लोगो य बंदगी व पाणिया सुमुहम्मदनामी वि पराची तत्येय आगया पसन्द पडिमडियं पाऊस समय मणि-एससी असामी जो त हा परिसर पडियी अहो से धन्नया, अडो से कयपुन्नयत्ति । दुम्मुद्देगं भणियं कुतो एयस्स Jain Education International पडिक्कम' या जो असंजायचलं तं जे विऊस पओ सां तबस्सी दाइपहिं परिभविजय, नगरं च उत्तमं खयं पडिवनं, ता एवमणेण बहुलोगो दुक्खे ठचिश्रो, ता स 1 हा व एसो ति । ताहे तस्स रायरिसिणो कोवो जाओ चितियं चारो को मम पुत्तस्स करेति नूराममुगतो ता किं तेण पयावत्थं गश्रो वि सं वावाएमि माणसंगामेण रोहरभारी पवन हत्था हथि आण असं पावार ति विभासा इत्थंतरे शिश्री भग वो बंदिउं निग्गच्छद्द, तेरा दिट्ठो बंदिश्री य । तेरा ईसि पि न निस्कार ती संणिरण वितिर्थ-सुकन्याari भगवंता ईदिसम्मि भाणे कालगयस्स का गई भव इत्ति भगवंतं पुच्छिस्लामि तत्र गओ बंदिऊण पुच्छि - श्री भगर्व जम्मा डिओ मए बंदिश्री पन्न चंदो तम्मि मयस्स कहिं उववाश्रो भवइ ? | भगवया भ शियं आहे सत्तमपुढवीण तओं सेखिपण चिंतियंहा कि यंति। पुणो विपुच्छरसं । एत्थंतरम्मि पसन्न चंदस्त माणसे संगामे पहाण नायगेण सहावडियस्स असिसत्तिचक्ककप्पगीपमुहाई खयं गयाई पहरणाई, तओ रोग सिरताण वाचाणमिति परामुखियमुत्तमं जावलोयं कर्म पासति तम्रो संवेगमा अर्थता मुज्झमाणपरिणामेण असा निंदि पट्टी समाहिमपुर सुभा एस्तर से भगवं पुणो वि पुजारिसे भागे संप स चंदो वह तारिसे मयस्स को उववाश्रो ? | भगवया भणियं श्रणुत्तरसुरेसुं । तश्रो सेणिरण भणियं पुब्वं किमन्नहा परूवियं उयाहु मया श्रनहाऽवहारियं ति । भगवया भणियं - नन्ना परूविश्रं नावि तर श्रन्नाऽवगयं । तश्रो सेखिएण भणियं कमेति । तम्रो भगवया सच्वो वुत्तं तो साहिश्रो । एत्थंतरम्मि पसन्न चंद महरिसियो समीचे दिव्वो देवदुंदुहिसणाहो महंतफलवलो ओडाइओ तथा लेखिए भणियं भयवं ! किमेयं ति । भगवया भरियं-तस्व वि सुज्झमाण परिणामस्त केवलनाणं समुप्परणं | तो देवो से महिनं करेति त्ति व्यसना । एवं प्रसन्नचन्द्रो वव्युत्सर्गयोरुदाहरणं विशेष इति । पा० । (प्रत्याख्यानभेदाः 'पञ्चकखाण' शब्देऽस्मिन्नेव भागे २६४ पृष्ठे गताः ) , प्रकृतमुच्यते दह व सूक्ष्मं वा बादरं वेत्यादिना द्रव्यमाणानिपातनेन बैंक सजातीयसमिति न्यायाच्य विः प्राणातिपात उपलक्षित इत्यतस्तदभिधानाया 558से पाणाइवाए चउबिहे पन्नत्ते । तं जहा- दव्वओो, खित्तओ, कालओ, भाव। दव्य गं पारणाइवाए छसु जीवनिकास, खेतो गं पारणाइवाए सव्वलोए, कालओ गं पाणावा दिया वा राम्रो वा, भावओो णं पाणाइवाए रागेण वा दोसेण वा । ( सेति ) स पूर्वोक्तः प्राणातिपातः प्राणिप्राणवियोगः, चतुर्विकारः मितिः तद्यथा-व्य तो द्रव्यप्रधानतात्सल्य फालत कालं प्रतीत्य, भावतः भावमुररीकृत्य । एतानेव व्याच-द्रव्यत इति व्याख्येयपदपरामर्शः एमिति वाक्यालङ्कारे। प्राशातिपातः पद पदजीनामाऽऽदि For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy