SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ (२७७) पडिक्कमगा अनिधानराजेन्छः । पडिक्कमगा पडिक्कमामि ति) कण्ठयम् । इत्थं प्रतिक्रम्य पुनरकुशल- मित्ती मे सव्वनूएस, वेरं मज्क न केणई ॥१॥ प्रवृत्तिपरिहारायाऽस्मानमालोचयन्नाद-(समणोऽहं, संजय. निगदसिका एवेयम् । नवरम्-(इति सटीका गाथा 'खामणा' विरय-पमिहय-पच्चक्खाय-पावकम्मो,अणियाणो,दिट्टिसंपलो, शब्दे तृतीयभागे ७३७ पृष्ठे गता)"सब्वे जीचा खमंतु मे त्ति" मायामोसविवन्जियो ति) श्रमणोऽहं तत्रापि न चरकाऽऽदिः कि मा तेषामप्यतान्तिप्रत्ययः कर्मबन्धो भवत्विति करुणयेदमाह । तहिं ,संयतः सामस्त्येन यतः, इदानीं विरतो निवृत्तः, अतीत. समाप्तौ स्वरूपप्रदर्शनपुरस्सरं मङ्गलमाहस्यैष्यस्य च निन्दा-संवरणद्वारेण । अत एवाऽऽह-प्रतिहत-प्रत्या एवमहं श्रासोइय-निंदियगरहियगुंबियं सम्म । ख्यात-पापका प्रतिहतमिदानीमकरणतया,प्रत्याख्यातमतीतनिन्दया,पण्यमकरणतयेति,प्रधानोऽयं दोष इति कृत्वा । तच्छून्य तिविहेण पमिकतो, चंदामि जिणे चनब्बीमं ।। तामात्मनो नेदेन प्रतिपादयन्नाह-(अनियाणो सि) निदानरहित निगदसिका। एवं दैवासकं प्रतिक्रमणमुक्तम् । रात्रिकमप्ये. सकलगुणमूल नूतगुणयुक्ततां दर्शयन्नाद-दृष्टिसंपन्नः, सम्यग्द बंभूतमेव । नबरम्-यत्रैव देवसिकाऽतिचारोऽनिहितस्तत्र त. र्शनयुक्त इत्यर्थः । वक्ष्यमाण व्यवन्दनपरिहारायाऽऽह-माया- | स्मिन् रात्रिकातिचारो बक्तव्यः । पाह-यद्येवम्-" इच्छामि मृषाविवर्जिकः, मायागर्भमृपावादपारहारीत्युक्तं भवति।। पमिकमि गोयरचरियाए " इत्यादिसूत्र तत्रानर्थक, रात्राएवंभूतः सन् किम्-अत्र सूत्रम् वस्य सम्भवादिति , उच्यते-स्वप्नादी संजबादित्यदोष इ. अलाइजेसु दीव-समुद्देसु षयरसमु कम्मनूमीसु । युक्तोऽनुगमः। नया:प्राम्बत् ति शिष्यहितायां (वी) प्रतिजावंत के वि साहू, रयहरण-गुच्च-पमिगहधारा॥१॥ क्रमणाध्ययनम् । श्राव०४०। ध०। (देवसिक-प्रतिक्रमण वेलाच तत्परिसमाप्तिदशोपकरणप्रत्युपेक्क्षणासमनन्तरभाविपंचमहव्वयधारा, सूर्योदयपरिमेया। यत:-"आवस्सयस्स समप,णिद्दामुहं चयंति अहारससहस्ससीलंगधारा । अक्खयाऽऽयार-चरित्ता, पायरिया। तहतं कुणंति जह दस, पमिखेहाणंतरं सो॥१॥" इति । ध०३ अधिक। ते सव्व सिरसा मणसा म-त्यएण वंदामि ॥२॥ (१६) रात्रिकप्रतिक्रमणविधिर्यथाअवा दीव.(व्याख्या 'माइज दीव'शब्दे प्रथमजागे २५८ पाश्चात्यनिशायाम पौषधशालायां गत्वा स्वस्थाने वा स्था. पृष्ठ) पारस (व्याख्या 'कम्मनूमि' शब्दे तृतीयभागे ३४० पृष्ठे) पनाऽऽचार्यान संस्थाप्य र्यापथिकीप्रतिक्रमणपूर्व सामायियावन्तः केचन साधयो रजोहरण-गोच्छ-प्रतिग्रहधारिणः। नि कं कृत्वा कमाश्रमणपूर्वम्-" सुमिणपुम्सुमिणबहडापाणहाऽऽदिव्यवच्छेदायाऽऽह-पञ्चमहाव्रतधारिणः, पञ्चमहाव्रतानि प्रतीतानि, अतस्तदेकाङ्गविकलप्रत्येकबुकाऽऽदिसंग्रहाय अंराश्यपायच्छित्तविसोहणत्वं कानस्सग्गं करेमि" इत्यादि जणित्वा चतुर्विशतिस्तबचतुष्कचिन्तनरूपं शतोच्चासमान, पाह-अशाशशीलाङ्गसहस्रधारिणः। तथादि केचिद्भगवन्तो स्त्रीसेवाऽऽदिकुस्थप्नोपलभ्भे तु अष्टशतोच्चासमानं कायोत्सर्ग रजोहरणाऽऽविधारिणो न भवन्स्यपि। तानि चाऽष्टादशशीलाङ्ग सहस्राणि दयन्ते-तत्रेयं करणगाथा-'जोए करणे०' इति गाथा कुर्यात्। रागाऽऽदिमयः कुस्वप्नः,द्वेषाऽऽदिमयो दुःस्वमः । एत द्विधिस्तु-नमस्कारेणावबोध इति प्रथमद्वार उक्त एव । श्ह ('अठारससी लंगसहस्स' शब्द प्रथमभागे २५१ पृष्ठे सटीका च-सर्व श्रीदेवगुरुवन्दन पूर्व सफलमिति चैत्यवन्दनां विधाय गताऽस्ति) स्थापना त्वियम्-('गुरुकुलबास' शब्दे तृतीयभागे कमाश्रमणद्वयपूर्व स्वाध्यायं विधत्ते, यावत्प्राजातिकप्रतिक्रमण. ए४० पृष्ठे समुपन्यस्तास्ति) इयं तु भावना बेला। तदनु चतुरादिकमाश्रमणैः श्रीगुर्वादीम्वन्दित्वा कमाथ"मणेण ण करे आहारसमाविष्पजढो सोइदियसंखुडो पुढवी. कायसंरक्षणी खंतिसंपम्मो १,"एवं आउनकायसंरक्षणो मणपूर्वम्-" राइअपडिकमण ठाउं" इत्यादि भणित्वा भूनि हिनशिरा:-"रावसविराइअ." इत्यादिसूत्रं सकलरात्रिका. खंतिसंपम्पो २, एवं ते ३ वाऊ-४ वणस्सा - बि.६ति-७ चन पंचिदिय-९ अजीचेसु दस १० भेदा । एते खंतियममुयंतेण तिचारची जकजूतं पवित्वा शक्रस्तवं भवति । “प्राक्तनं चैत्यव. लकार एवं महवादिसुवि इक्किके दस २ अभंति,एवं सय १००, न्दनं तु स्वाध्यायाऽऽदिधर्मकृत्यस्य प्रतिबद्धं, न तु रात्रिकाssaएवं साइंदियममुयंतेण लका १०० । एवं चक्खुइंदियादिसु वि श्यकस्येति ।" एतदारम्भे मङ्गलाद्यर्थ पुनः शक्रस्तवेन संकेपइकिसयं । जाया पंचप्तया ५००। एते वि आहारसन्नाअपरि देववन्दन,ततो व्यतो नाचतश्चोत्थाय-"करेमि भंते ! सामाइवागेण लद्धा । भयादिसन्नादिसु वि पत्तेयं, एवं पंच २ सतं, भं" इत्यादिसूत्रपाठपूर्व चारित्र-दर्शन-शानातिचारविरुधर्थ जाता दो सहस्सा २०००, एए (ण करेति त्ति) पतेण सका। ण कायोत्सर्गत्रयं करोति । प्रथमे द्वितीये कापसर्गे चतुर्विंशतिकारवति एतेण विदो सहस्सा२०००। करतं णाऽणुजाणाति ए. स्तवमेकं चिन्तयति । "सायमनोसकमिति" वचनात् । तृती. तेण वि दो सहस्सा २०००,जाता बसहस्सा ६०००, पते मणेण येत साम्ध्यप्रतिक्रमणानकवर्द्धमानस्तुतित्रयात्प्रभृति निशातिलद्धा, वाया, काएहि विसहस्स त्ति (६०००)(६०००) चाराँश्चिन्तयति । “यतः-दिवसाबस्सयअंते, जं थुतिअगंतनिजाता अहारस सहस्स त्ति १००००।" अकताऽऽचारचारित्रि. साइारे याजाव चियं उस्सग्गं, चिंतिज्जसु ताव अश्यारेत्ति" णः अवताचार एव चारित्रम्, तान् सर्वान् गच्छगत-निर्ग श् च पूर्वोक्तयुक्त्या चारित्राऽऽचारस्य शानाद्याचारज्यो वैशिताऽऽदिनेदान् शिरसोत्तमाङ्गेन, मनसाऽन्तःकरणेन, मस्तकन ष्ट्येऽपि यदेकस्यैव चतुर्विंशतिस्तवस्य चिन्तन, तखात्री प्राबोवन्द इति वाचा। ऽल्पव्यापारत्वेन चारित्रातिचाराणां स्वल्पत्वाऽऽदिना संजाव्यते। ततः कायोत्सर्ग पारयित्वा सिहस्तवं पवित्वा संदंशकप्रमार्जइत्थमभिवन्ध साधून पुनरोघतः सकलसवक्षामणमिति नपूर्वमुपविशति । अत्र च प्राभातिकप्रतिक्रमणे प्रादोषिकप्रतिक्र. प्रदर्शनाया 55ह मणवप्रथमे चारित्रातिचारविद्युस्किायोत्सर्गे निशातिचारचि. खामेमि सबजीवे य, मव्वे जीवा खमंतु मे। स्तनं यन्त्र कृतं, तन्निनाभितूतस्य सम्यग् स्मरण न स्यादिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy