SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ पकिमया ( २७६ ) अभिधान राजेन्द्रः । पूर्णमपवर्गप्रापकैर्गुणैर्भृतमित्यर्थः । भृतमपि कदाचित आत्मकभरतया न तज्ञयनशीलं भविष्यतीति ?, अत आइ- ( नेश्रायंति) नयनशी नैयायिक, मोक्षगमकमित्यर्थः नैयायिक मध्य संशुद्धं संकीर्ण नाऽऽजेपेण नैयायिकं भविष्यतीति ?, अत आह(संत) शुद्ध शुद्धं क x एवंभूतमपि कथंचितास्वाभायानानं भवति बन्न विकृन्तनाय वितीत्यत आह (स) कृतीति कर्त्तनं शल्यानि मायामा निरोप कसं शकते, भवनिबन्धनमाया छेदकमित्यर्थः परम स्वाऽऽह - (सिमिगं मुनि) सेधनं सिद्धिः हितार्थप्राप्तिः, सिकेमार्ग सिकिमार्गे । मोचनं मुक्तिः, अहितार्थ कम्र्मविच्युविस्तस्या मार्गे मुक्तिमार्ग इति मुक्तिमार्गे के पान दिदि तार्थप्राप्तिद्वारेणाऽद्दितकम्मैधिच्युतिद्वारेण च मोक्षसाधकमिति भावना अनेन च केवलादिविकलाः सकका मुक्ता इति पूर्ण पनिरासमाद- विप्रतिपणिनिरासार्थमेवा-ि मार्ग मां याति तदिति "ब" ||३|३|११३॥ इति वचनात् कर्मणि ल्युट् । निरुपमं यानं निर्याणम् ईषत्प्राग्नाराऽऽयं मोक्षपदमित्यर्थः । तस्य माय निर्याणमार्ग इति । निर्याणमार्गे विशिष्टनिर्याणप्राप्तिकारणमित्यर्थः । अनेनानियतसिद्धिक्षेत्रप्रतिपादनपर दुयनिरासमाह - ( णित्राणमगं नि) नितिन सकल कम्पास्यति मियर्थः निर्वाणस्य मार्गों निर्वाणमार्ग इति निर्माणमार्ग परमनिवृति कारणमिति हृदयम् | अतन च निस्सुखदुःखा मुक्तात्मानः, इति प्रतिपादनपरनिश समाद निगमयना-अति " विधि सम्पति सत्यम् अि सिचेाऽपरविदेहादिषु भावात सर्वःख प्रोणमार्गे सर्व मोक्षः, तत्कारणमित्यर्थः । सांप्रतं परार्थकरणद्वारेणास्य चिन्तामणित्वमुपदर्शयन्नादइत्थं विश्रा जीवा, सिति, वुज्ऊंति, मुच्चंति, परिशिब्याति यदुकखाणमंत करेति । तं व सहामि, पत्तियामि रोमि, फासेमि, पालेमामि तं महंत, पचिनो, रोपंत, फासतो, पालतो, पालतो तस्य धम्मस्स केवपिनचस्प, अडिओमि आराहणार | विरोमि विराहणाए । । (हथं दिश्रा जीवा सिज्यंति न्ति) मात्र नैर्ग्रन्थ्ये प्रावचने स्थिता जीवाः सिध्यन्तीति, अणिमाऽऽदि संयमफलं प्राप्नुवन्ति । (बुज्छंति बुनियाद कर्मा परिभवति परिसमायिकमुकं भव वि-सम्पति शारीरमानसभेदाविनाशं कुर्वन्ति नियतिमात्र चिन्तामणिक कर्मम मतिं नमाि मं यो धर्म का सामान्येनैवमेयमिति (पनियम) प्रतिपद्याः प्रीतिहरणद्वारेण (रोमि ) रोनामि अमित्रापातिरेकेानाभिमुखतया मोरया त्र * मृतकोऽपीत्यपि पाठान्तरम् एकान्ता कङ्कमित्यर्थ इत्यपि पाठः । Jain Education International पकिमया प्रीतिः पिताद मीतिसङ्गावेपिन सर्वदा रुचि (फासमिति) स्तामि खेनाद्वारेतिमिति अनुपालयाने पौनःपुन्यकरणेन तं धम्मं सतोत्यादि) दानः प्रतिपद्यमान शेखपन् स्मृशन्, अनुपालयन्, (तस्ल धनस्थ अयोि बाराहात) तप धम्मेश्य प्रागुकस्यथितोऽस्मि आराधनावामधनाविषये (रिओम विराणा विरतोऽसि निवृत्तोऽस्मि, विराधनायां विराधनाविषये । एतदेव भेदेनाह जमं परिवाणामि । संज्ञयं उपसंपज्जामि | अभं परियाणामि । बजं उवसंपज्जामि । कप्पं परियाणामि । कथं उनसेपज्जामि । अष्ठाणं परियाणामि । नाणं उपसंपामि । प्रतिरियं परियाणामि किरिय व संपज्जामि मिच्छत्तं परियाणामि । सम्भतं नवसंपज्जामि । हि परियाणामि | बोहिं नवसंपज्जामि । मगं परियाणामि । मग्गं जब संपज्जामि । ( असं परियाणामि, संज यमं प्राणातिपाताऽऽदिरूपं परिजानामीति, परियात्रिकाय प्रत्याश्यानपारेश्या प्रत्यारूपामीत्यर्थः । तथा - संयमं प्रागुकस्वरूप उपसंपद्यामप्रताम इत्यर्थः तथा अमे परियाणामि, यं उपमितस्यानिषमलक्षणस्य विपरीतं ब्रह्म, शेषं पूर्ववत् । प्रधाना संयमाङ्गत्वाश्चाब्राह्मण इति वा । तत्परिहारार्थमनन्तमिदमाह श्रसंयमाङ्गत्वादेवाह - (अक परियाणामि । कप्पं जब संपजामि) अकल्पोऽकृत्यमाख्यायते, अयोग्यं वा कल्वस्तु कृत्यमिति । इदानीं द्वितीयं श्रन्धकारणमाश्रित्याह-यत कम्पो मा अधिरती हिंद परियाणा मे उपसंप जामि ) प्रज्ञानं सम्यग्ज्ञानादन्यत्. ज्ञानं तु भगवद्वचनर्ज ज्ञान ने परिवार परिणाम - यं वपज्जामि ) अक्रिया नास्तिकवादः, क्रिया सम्यग्वादः । सुनी बन्धकारणमा बिदा (मिष्नं परियामि सम्म तृतीयं उपसंजाति) मिपारवं पूर्वोकं सम्यमपि प स्वादेवाऽऽह - (अहिं परियाणामि, बोर्डि उवसंपजामि) अवोकार्ये, बोवस्तु सम्यक्त्वस्येतिदान सामा न्येनाऽऽह - ( श्रमगं परियाणामि, मगं उवसंपज्जामि ) अमा मिपाश्वादिमार्गस्तु सम्यग्दर्शनादिरिति । इदानीं उभस्थत्वादशेषदोषशुद्ध्यर्थमाह जं संजरामि । जं च न संभरामि । जं पडिक्कमामि । जं चन परिकमामि । तस्स सव्वस्व देवसियस्थ अश्यारस्म, पटिकमामि । समणोऽहं संजय - विरय- परिय- पञ्चकखाय-पात्रकम्पो, अडियो, दहिसंपन्न, माया-मो (जं समरामि जंण संतराम परिस्मिरामि यच्च उग्रस्थो नाभोगाति तथा जं परिक्रमामि जं च ण पक्किमामि यतिक्रमा जोगादिखात् द्विदि न प्रतिक्रमामि विदितमनेन प्रकार क श्चिदविचारः कृतः ( तरुल सबरस देवसियाइरस्स For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy