SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ पडिक्कमण प्रनिधानराजेन्द्रः। पमिकमण रामि प्रतिक्रमितुं पूर्ववत्, कस्य ?, स्याह-प्रकामशय्यया लखबरा उरोतुजपरिसश्च संश्यसंहिपयांप्तापर्याप्तभेदात२०, हेतुभूतया, यो मया देवशिकोऽतिचारः कृतस्तस्येति योगः। एवं तिर्यग्भेदाः ४०, कर्मभुषः १५ अकर्मभुवः ३. अन्तरही. अनेन क्रियाकालमाह-(मिका मे कति) अनेन निष्ठा. पा.५६ पथम १०१, एषां गर्नजानां पर्याप्ताऽपर्याप्ततया २०२, कालमेवेति भावना । एवं सर्वत्र योजना कार्येति । (भाषा) समूग्जस्वम पुनः३०३ मनुष्यभेदाः, भवनपतयः १०, व्यस्तरा! ('पगामसिजापति व्याख्या 'पगामसजा 'शम्भे गतानुपद- १६, घरस्थिरभेदभिनज्योतिषकाः १०, कल्पना १२, प्रेवेय. मेष) तथा हेतुभूतया स्वाध्यायायकरणतहतिवारः । प्रति. कगारमणुत्तरोपपातिमः ५, लोकाम्निका ए, किष्विपिका दिवसं प्रकामशग्यव निकामशरयोज्यते तया हेतुनूतया, अत्रा- ३. भरतराषतताव्यदशकस्था:-"अमे१पाणे १ सयणे ३, प्यतिचारः पूर्ववत् । उननं तत्प्रथमतया वामपार्थेन सुप्तस्य । पत्थे लेणेम ५ पुष्फ ६ फम ७ विज्जा । पदुफल भ. दक्विणपायन बर्तनमुखर्तनम् उवर्तनमेघोद्वर्तना तया। परिवर्तन | वियत्तमा १०, जंभगा दसविहा हुंति ॥१॥" ति। जम्मपुनामपानव वर्तमं तदेय परिवर्तना तया,मत्राप्य प्रमृज्य कुष. काः १०, परमाधार्मिकाः १५, सबै पर्याप्तापर्याप्त दात १५८ तोऽतिबार। माकुश्चनं गात्रसोधनमकणं तदेवाकुचना तया, देवभेदाः।सबै मिलिताः ५६३ जीवभेदाः (अतुर्थभागे 'जीव' प्रसारणमामा बिकेपःतदेव प्रसारणा तया, भाबकुपकु. शम् १५३६ पृष्ठेऽप्युक्ताः) "अभिहयेत्यादि" १० पदगुणिताः निराम्तप्रतिपादितविधिमकुर्वतोऽतिचारः । ५६३०, रागद्वेषगुणिताः २१२६०, योगत्रयगुणिताः ३३७००, (११) तथा चोक्तम्-(कुक्कुटिराम्तः) कृतकारितानुमतिभिर्गुणिता। १०१३४० । पते कामत्रयगु. " कुमकुडिपायपसारे, जहभागासे पुणो विमाउंटे। णिता: ३०४०२०, तेऽहंस्लिम्साधुदेवगारमसाविनिगुणिताः एवं पसारिक, मागासे पुणो विपाटे ॥१॥ १८२४१२० जाताः । पतदर्थाभिधायिन्यो गाथाः । यथाभतिकुंटियत्ति ताडे, अहियं पायस्स पपिहया गति । "चउपसमय भाचत्ता, तिगहितिसया सयं च अडनउयं । तहिय पमजिकण, भागालेणं तु मेऊणं ॥२॥ चउगादसगुणमिच्छा, पण सहसा छसयतीसा य ॥१॥ मेरश्या सत्सविड़ा, पज्जनपज्जत्तणेण चउदसहा । पादं गाये तु तहि, मागास एव पुणो वि माटे । ममता संखा, तिरिनरदेवाण पुण एवं ॥२॥ एयं घिहिमकरतो, मतियारोतत्य से होति ।।३॥" भूवगिाबाउणंता, बीस सेसतरुधिगम अधि । षट्परिकानां यूकानां साहनमविधिना स्पर्शनं पदपदिकासंघ गम्भेभरपजे पर, जल, थल नह३ उर४ भुभावीसं ॥३॥ नं तदेव पट्पदिकासंघहना तया, तथा-(कूप ति)कूजिते । पनरसतीसरपन्ना, कम्माऽम्मा तहंतरहीवा। सति योऽतिचारः, फूजितं कासितं तस्मिन्नविधिमा मुखवत्रि. गम्भयपजनपज्जा, मुकअपज्जा तिसयतिभि ।। ४॥ कां करंबा मुम्बे नाऽधाय कृत इत्यर्थः। विषमा धर्मवतीत्यादि भषणा परमां जंजय, वणयर दस पनर इस य सोलसग । शरयादोषोचारणं फर्कायतमुच्यते तस्मिन्सति योऽतिचारः, घरथिरजोइस दसगं, किब्बिस तिअनय य सोगंता ॥५॥ बह चार्तध्यानजोऽतिचारः । क्षुते प्रविधिना जमिनते, ('मामो कपपा गविजऽणुसर, वारस नव पण पज्जअपजसा । से 'ससरफ्ना 'व्यागमा 'प्रामोस' शब्दे द्वितीयभागे २१२ पृष्ठे अमनप्रसयं, भभिदय-बत्ति प्रमाईहि दसगणिपा॥६॥" पता) एवं जाप्रतीतिचारसंभवमधिकृस्योक्तम् । अधुना सुप्तस्यो एवं चरुयते-(भाउस सोयण इन्धीवि० पतेषां व्याच्या स्व २ शब्द अपच्या) स पुन मूलगुणोत्तरगुणविषयो जयत्यतो भेदेन तर अभिहयपयाश्दसगुण, पणसहसा छसयतीसया भेमा। शयनाड-(वीविपरियासियाए ति) स्त्रिया विपर्यासः स्त्री ते रागदोसदुगुणा, कारसदासया सही॥७॥ विपर्यासः विपर्यासोऽब्रह्मने वन तस्मिन् भवास्त्रीवैपर्यासिकी मणवयकाए गुणिया, तित्तीससहस्सस ससय सीमा। तया. स्त्रीदर्शनानुरागतः तदवलोकनं दृष्टिविपर्यासः तस्मिन् न. कयकारणागुमश्य, लक्खसहस्सा तिसयामा ।।८॥ पा रविवषर्यासिकी तया, एवं मनसा अध्युपपातो मनोविप कातिरोण गुणिमा, तिलक्खचउसहस्सवीसअहिश्रा य । यांसः तस्मिन् भवा मनोवैपर्यासिकी तया, एवं पानभोजन अरिहंतसिद्धसाहू, देवगुरुअप्पसखीहिं ।। पर्यासिया रात्री पाननोजनपरिभोग एव तद्विपर्यासः अ. अट्टानस मक्खाई, चवीससहस्सएगीसहिा। मया हेतुनूतया, य त्यतिचारमाह-मयेत्यात्मनिर्देसः, दिवसे. इरिया मिच्छा दुका-पमाणमेनं सुए भणिभं ॥ १०॥" ननिर्वृत्तो विवसपरिमाणो वा देवसिकः, प्रतिचरण मतिचारः, अस्यां च विश्रामाष्टकोविङ्गनपदानि " इच्ग-गम-पाण-प्रो. भतिक्रम इत्यर्थः, कृतो निवर्तितः। (तस्स मिच्ना मे दुक्क सा, जे मे एगिदिअभिहया तस्स । अझ संपयवतीसं, पयार ति) पूर्ववत । माह-दिवा शयनस्य निषिद्धत्वादसंभव पचा वन्नाण सहसयं ।। १॥"ध.२ अधिक। स्यातिचारस्य नापवादविषयत्वादस्य १, तथाहि-अपवादतः (१३) एवं स्वरवर्तनस्धानातिचारप्रतिक्रमणमभिधायदानी सुप्यत पय । दिवास्वानखदादाविदमेव वचनं ज्ञापकम् । आ. गोचरतिचारप्रतिक्रमण प्रतिपादनायाद६०४ म०। पमिकामामि गोयरचग्यिाए निक्खाबरियाए उग्घाम११२) अत्र च त्रिषष्ट्यधिकपञ्चशतीमितानां जीवानामेवं मि. फवामपाडणाए साणावच्छादारासंघट्टणाए मंमियपाच्यापुस्कतं दीयते, तद्भेदाच-अष्टादश लक्षाः चतुर्विशतिस. दुडियाए बलिपाइमियाए वणापाहुडियाए संकिए हस्त्रा: एक शतं विशतिश्च १८२४१२० भवन्ति । तद्यथा सहसागारे प्रणेसणाए पाणजोयणाए बीयभोयाणासप्तवरकभवाः पर्याप्ताऽपर्याप्तभेदेन १४, भूजलज्वलनवारवः | नम्तवनस्पतयः पर्याप्ताऽपर्याप्तसूक्ष्मबादरजेदैः २०, प्रत्येक बना ए हरियभोयगाए पच्छाकम्मियाए पुरेकम्मियाए अदिपातद्वित्रिचतुरिन्जियान पर्याप्ता अपर्याप्ताश्चति , जलस्थ- हमार दगसंमहहटाए स्यसंसट्टाढाए पारिसाढणीपाए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy