SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ पडिकमण यिकः, कायकृत इत्यर्थः । वाचा निर्वृत्तो वाचिकः, वाककृत इत्यर्थः । मनसा निर्वृत्तो मानसः, स एव (मानसिश्रो सि) मानसिको, मनःकृत इत्यर्थः । ऊर्द्ध सुत्रानुत्सूत्रः, सूत्रानुक्त इत्यर्थः । मार्गः क्कायोपशमिको नायः ऊर्द्ध मार्गीन्मार्गः, कायोपशमिक भावत्यागेनौदायक जावसक्रम इत्यर्थः । कल्पत इति कल्पः, न्याय्यः कल्पो विधिराचारश्चरणकरण व्यापारः न कल्पोऽकल्पः, खूप इत्यर्थः । करणीयः सामान्येन कर्तव्यः, न करणीयोऽकरणीयः हेतुमात्र यत पर योगमार्गः इत्यादिरुक्तस्तावत्कायिको वाचिका । अधुना मानसमाह- दुष्टो क्षणः तथा विधितितः दुर्विचिन्तितः, अशुभ एष चलचित्ततया । यत एव अयुभोत एवानाचारः, आचरणीय भाचारो न श्राचार अनाचारः, साधूनामनाचरणीयः । यत एवानावरणीय अत एवानष्टव्यः मनागपि मनसापि न प्रार्थनीयः । यत एवेत्थंभूतोऽष्टव्यत एवासावश्रमणप्रायोग्यो न श्रमणप्रायोग्यः अश्रमणप्रायोग्यः, तपस्थ्यनुचित इत्यर्थः । किं विषयोऽयमतिखारः ?, इत्याह चनागोरि ) ज्ञानदर्शनचारित्रयः । अधुना नासु) विषमत्यादि. कानोलकर्णविपरीत अकासवाध्यायादिरतिचारः । ( सामाइए ति ) सामायिक विषयः, सामायि कग्रहणात्सव सामायिक पारित्र सामाग्रिहणम् । सम्यक्त्व सामाधिकार शादिति चारं तु भेदेनाह" तिराहं गुप्ताणं" इत्यादि । तिसृणां गुप्तीनां तत्र प्रविचाराप्रविचाररूपा गुप्तयः । चतुर्णी कवायाणां क्रोधमानमा पञ्चानां प्रतिपाद निकायां पृथायिका सप्तानां पिकेपणानामसमृशदानमा समा इत्यादि । (सप्त पिषणानां व्याख्या C पसणा शब्दे तृतीयभागे ७१ पृष्टे द्रष्टव्या ) ( आव० ) एष खलु समा खार्थः व्यासार्थस्तु न्यायसेवा खानां केचित्पन्ति ता अपि चैवंता एव, नवरम् - चतुर्थ्या नानार ह्यायामसीका ि (२७१) अभिधान राजेन्द्रः । मातृ तथा प्रथमा तिखा तथा पञ्च समितयः । तत्र प्रविचाराप्रविचाररूपा गुप्तयः । समितयः प्रविचाररूपा एव । तथा चोक्तम्- "समिश्र नियमा गुप्तों, गुप्तो समियतमि भयापों तिगुतो विस॥" नाम श्रासां स्वरूपमुपरिष्टादयामः । दशविधे दशप्रकारे, श्रमणध सामान्य अस्यापि स्वरूपमुपरिपामः । श्रस्मिन् त्रिगुत्यादिषु च ये श्रामणा योगाः, श्रमणानामेते श्रमणास्तेषां आम योगानां व्यापाराणां सम्यक्प्रतिसे वनश्रमानप्ररूपणा लक्षणानां यत्, खरितं देशता भग्नं, यद्विराचितं तनपुरेापादितं तस्य वनविराधनद्वाराऽऽयातस्य चारित्रातिचारस्यैव तद्राचरस्य ज्ञानादिगोवरस्य च दैवसिकातिचारस्यैतावता क्रियाकालमाहतस्यैव" मिठा मे का प्रमादमिथ्येति प्रतिक्रमामीति दुष्कृतमेतदकर्तव्यमिदमित्यर्थः । गाथा सिद्धार्थ कर किया यमकरणे अ परकम Jain Education International 3 पडिक्कमण अस्सा यता, विवरीयपरूवणाए य ॥ प्रतिनिवारितानामकास्थाध्यायादीनामतिबाराजां करणे निष्पादने मागि सीपं प्रतिमहिनामा का स्वाध्यायादीनां योगा नामकरणे मिया ने उनसे बने प्रतिक्रमणम्, अश्रद्धाने च तथा केवलिप्रणीतानां पदार्थानां प्रतिक मणमिति वर्तते विपरीत प्ररूपणाय च अन्यथां पदार्थकथनायां प्रतिक्रमणमित्यर्थः । अनया व गाथया यथायोगं सर्वसूत्रा पानि तद्यथा सामायिकसूत्रे प्रतिराग तयां करणे, कायस्तु स तस्याकरणे, सामाधिकं मोक्षकारण मिश्याने' खामाधिक' इति प रूप प्रतिक्रमणमिति एवं मद योज्यम्। स्वारो मङ्गमित्यत्र प्रतिषिको रकरण इत्यादिना प्रकारेण मेघातिचारस्य समासेन प्र तिणमुकम्। (८) सांप्रतमस्यैव विभागेनोच्यते, तत्राऽपि गमनागमना विचारमधिकृत्याहाकिम हरियावहियाप इत्यादि सायंप्रतिक्रमण सूत्रम् (द्वितीय जागे 'हरियाहिया' शब्दे १३० पृष्ठेयम इथं गमनागमनानिवारप्रतिक मणमुक्तम् । अव० ४ प्र० । ध० । (ए) भतैव प्रायश्चित्तम्इरिया अडिए जनपालाइ आलोएमा पुरिमहूँ । ससरकखेहिं पाएहिं अप्पमज्जिएहिं इरि परिक्रमेज्जा रिमरि परिकमे मिच्ाकारो तिथि वाराओ वा । गाणं डिमं सीसनागं पमज्जेज्जा चिन्त्रिगं । कसेवाहता था, पिणा इरिवं पविकमे, मिच्छावा समुदेमंद मापुच्छण च हिया कर्म 可 दावि इरियं परिभेा शिब्बिवं एवं इरि पि कमेत्तु दिवसावसेसियं ए संवरेज्जा आयामं । महा० १ चू० । प्रतिक्रमणे श्रनोचनानन्तरं " ठाणे कमणे" इत्यादि कथयित्वा गमनागमनालोचनादेशो मार्ग्यते । तत्र केचित्कथयन्ति न मार्ग्यते । तदाश्रित्य यथा जवति तथा प्रसाद्यम तथा केवि त्कथयन्ति दस्तशत द्वहिर्गमने गमनागमना लोचनादेशो मार्ग्यते, विद्याप मिति । अतरम्प्रतिक मानोचनानन्तरं "कमणे" इत्यादि कथयित्वा गमनागमनालोचना देशो मार्गणीयो काय ते । तथा पौषधमध्ये स्थरिमलादिकार्ये बदित्या आगमनानन्तरं गमनागमनालोचनं ज्ञायत इति ।। २२ ।। ही०४प्रका० (१०) अनावर्तनस्यानाति चारप्रतिक्रमणं प्रतिपादयन्नाहइच्छामि परिकमिनं पगापसिज्जाए निगाममिज्जाए उबट्टा परिणाएं आनंदणपसारणाए उपसंघट्टखाए कूप ककराइए बीए माइ आमोसे सरका मोसे आउल पाउझाए सोयाबत्तियाए इत्थीविष्परियासि याए दिविपरियासियाए मरणचिप्परिया सियाए पापाजोषयविवरियासियाए जो मे देवसिओ अपारो कमो बस मिच्छा मे तुकडं । For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy