SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ पदिणकिरिया अभिधानराजेन्दः। पइदिणकिरिया ताव तत्थ अणुमायं, कारण परेण वि॥३॥" वाशब्दो विकल्पार्थः । अधिकरणानि कहाः, कृष्याऽऽदीनि इत्य प्रसंसान । ततो विकाले सत्कारोऽहच्चैत्यानां पूजा, घा, तेषामुपशमाय निवर्तनाय यश्चित्तं मानसं तत्तथा, नत्राधिबन्दनाऽऽदि न । वन्दना प्रसिद्धार्हचैत्यानामेव । श्रादिशब्दाञ्चै. करणोपशमचित्ते कथं कदा वा मेऽधिकरणोपशमचित्तं भ. त्यसंबन्धि तत्कालोचितकृत्यान्तरं ग्राह्य, साध्वान यगमनं, त. विष्यतीत्वं चिनविन्यासः कार्य इति नावः । वाशब्दो विकननाऽऽदि वा, भूमिकौचित्येन षक्रिधाऽऽवश्यकमवश्यं विधे। पार्थः । इति गाथाऽर्थः ॥४७॥ यमिति सर्वत्र गम्यम् । चशब्दः समुच्चये। पञ्चा० १ वि० । तथाजइविस्तामणमुचियो, जोगो नवकारचिंतणाईओ । खाज्यपरिहाणीए, असमंजसचेट्टियाण व विवागे । गिहगमणं विहिमयणं, सरणं गुरुदेवयाऽणं ।।४।। खणलाभदीवणाए, पम्मगुणेसुं च विविहेसु ।। ४ ।। पतीनां साधूनां वैयावृत्याऽऽदिभिःश्रान्तानां पुष्टाऽऽसम्बनेन तथा- आयुःपरिहाणौ प्रतिकणाऽऽयुष्कायवकणायां चित्तविन्यास विधश्रावकाऽऽदेरपि देहखेदापनोदमिच्छतां विश्रमणं खेदविनो. इति प्रतिपदं योज्यम् । अत्र चोक्तम्-" समस्तसवसङ्गाना, दनं यतिविश्रमणं, करणीयमिति गम्यते । एवं सर्वत्रोचितकि- वयत्यायुरनुक्षणम् । आममबकवारीब, किं तथाऽपि प्रमायाऽध्याहारः कायः । प्राकृत्याच विश्राम्यतेरुपान्त्यदीर्घत्वम, धसि? ॥१॥" इत्यादि । असमञ्जसचेष्टितानाम सदाचरितायद्वा-विश्राम्यतः करणमिति शतमन्तस्य कारिते घुटच बि. नां प्राणिवादीनाम् । वाशब्दो विकल्पार्थः, विपाके नर. श्रामणमिति भवति । तथोचितः स्वभूमिकायोग्य योगो व्यापा- काऽऽयशुनफलदायत्वे । यथा-"बहमारणसम्मक्खा-गदाणरः । तमेवाऽऽह-नमस्कारचिन्तनाऽऽदिकः परमेष्ठिपञ्चकनम- परधणचिलोवणाऽऽदी । सचजहाछो उदो,इसगुणिो एकस्कृतिध्यानप्रभृतिकः । श्रादिशब्दात् परिपाचनप्रकरणगुण- सि प्रयास ॥१॥” इत्यादि । कणे कालविशेषे, स्तोककानादिपरिग्रहः । ततो गृहगमनं निजामगमः। तत्र च विधि- लेऽपीत्यर्थः, लाभोऽशुभाध्यक्तायन महतोऽशुभकर्मणः शुभाशयन विधिना शयन क्रया । विधिश्च जिनार्चनवन्दनविशेष. ध्यवसायेन च महत इतरस्यान, तस्य दीपना प्रकाशना प्रत्याख्यान करणाऽऽदिः। तमेव विशेषेणाऽऽह स्मरण मनसि धा. कणबामदीपना, तस्याम, यथा-"नरपसु सुरवरेसु य,जो बंध. रणम्, नपत्रवणत्वादस्य गुणवर्णनाऽऽदि च; गुरुदेवतादीनां इ सागरोवमं पकं । पत्रिनोवमाग बंधन, कोडिसहस्साख धर्माऽऽचायजिननायकप्रभृतीनाम्। आदिशब्दात्तदन्येषां च ध. दिवसेणं ॥१॥" अथवा-कणोऽवसरो मोक्कसाधनस्य, सच मपकारकाणां प्रत्याख्यानाऽऽदीनामिति गाथाऽर्थः॥४५॥ कायाऽविभेदाश्चतुर्विधः। तत्र व्यतो मानुषत्वं, केत्रत आर्यतत्र च केत्र, कालतो पुषमयमाऽऽदिः कावविशेषः, भाबतो बोधिअबभे पुण विरई, मोहगंछा सतत्तचिता । रिति । तस्य क्षणस्य यो मानो युगसमिलान्यायेन कटा. इत्यीकलेवराणं, तबिरएसुं च वहुमाणो ॥५६।। प्राहिः, तस्वबा दीपना सा तथा, तस्याम् । यथोक्तम्अब्रह्मणि स्त्रीपरिजोगल काणे, पुनःशब्दो विशेषणे । तद्भावना " मारगुस्सखे तजाई-कुलसकऽरोग्गाउयं बुद्ध।। सवणो माहसका सं-जमो य लोगम्मि दुलहाई॥१॥" चैवम् गुर्वादिषु स्मरणं कर्तव्यम, अब्रह्मणि पुनबिरतिनिवृत्तिः कार्या । तया मोहजुगुप्सा स्त्रीपरिभोगहेतुवेदादिमोहमीय. अथवा कणमात्रश्च दीपझालं, द्वीपक्षातं वा कणलाजदीपज्ञा. निन्दा । यया-" यन्त्रजनीयमतिगोप्यमदर्शनीयं, बीनत्समुल्व. तं, कणनाभडीपज्ञातं वा । तत्र समाजात प्राम्बद । दीप. मनाऽऽविलपूतिगन्धि । तथाचतेऽङ्गमिह कामिकृभिस्तदेव, हात पुर्यथा--"अंधकारे महाघोरे, दीयो ताणं सरीरिणं । चा दुनोतिन मनोभववामना हा? ॥१॥" इत्यादि । तथा स्व. एवममाणतानिस्से, भीमणम्मि जिनाममो ॥१॥" द्वीपझातं तत्त्वचिन्ता स्वरूपचिन्तनं, केषाम् ?, स्त्रीकोबराणां योनिदेहा. तु-"नायो तास सरीरी, समुद्दे दुःत्तरे जहा । धम्मो जिणिनाम्। यथा-"शुक्रशोणितसंभूतं, नवच्छिकंमलोस्वणम् । अ. ६पएसो, तहा संलारसागरे ॥१॥" तथा धर्मस्थ श्रतचा रिक्षकास्य, गुणा नपकाराम, फलानीति यावत्, धर्मगुणाः, तेषु स्थिशृश्खशिकामात्र, हन्त योषिच्छरीरकम् । १॥ " तद्विरते. चशब्दः समुच्चये। विविधेषु च बहुविधेविहलोकपरलोकाघब्रह्मनिवृत्तेषु मुनिपु । चशब्दः समुच्चये । बहुमानो उन्नरमधी. निरूपो विधेयः । यथा-" धन्यास्ते बन्दनीयास्ते, तेत्रलोक्न ऽऽथितेषु । यथोक्तम् -"श्रुतिगम्यं फवं तावत्, सधर्मस्य शिवा. पवित्रतम् । येरेष जुधनलेशी, काममल्लो निपातितः ॥ १॥" 55दिकम् । शमजन्यसौख्यरूपं तु, साकादेवानुभूयते ॥१॥"तथा-- इत्यादीति गाथार्थः ॥ ४६॥ "निर्जितमदमदनानां, वाकायमनोविकाररहितानाम् । विनिवृ. शपराशाना-मिहेव मोक्षः सुविहितानाम् ॥१॥" अथवा धर्मरूपा तथा गुणा धर्मगुणाःोमाऽऽदयस्तेषु विविधधर्मगुणानां कारणे स्व. सुत्तविउच्चस्म पुणो, मुद्धापयत्येस चित्तविपासो। रूप फो च, चित्तन्यासः कार्य इति हृदयमिति गाथाऽर्थः ॥४॥ जवहिलिरूवारे वा, अहिगरलानममचिने वा ॥१७॥ वागदोसनिवखे, धन्यायरिए य उज्यविहारे । सुप्तविबुद्धस्य निद्रा उपगमेन जाग्रतः श्रावकस्य, पुन शब्द : एमाइचित्तणामो, संवेगरसायणं दे ।। १ ।। प्रवाश्यापक्रयो चस्वाक्पार्थस्य विलकणनाद्योतका, सूक्ष्म- येथे दोपैरंधकामरागाऽऽदिनिः स धर्माधिकारी पुरुषो वाध्य. पदार्थेषु अस्थूलवस्तुषु कर्माऽऽत्मपरिणामा35पिष,चित्तविन्या- ते कुशलानुष्ठानतरच्याज्यते ते बाधकदोषाः, तेषां विषका तत्प्र. सोमानलाऽऽवेशन, करणीयमिति गम्यते । भवस्थितिनिरू. तिपकभावनारूपो बाधकदोषविपक्षस्तत्र । यमुक्तम-"जो जे पणे संसारश्वरूपपर्या लोच मे, चित्तविन्यास इति प्रकृतम् । वादिजाति, दोसेणं चेयणाइविसपणं । सो खनु तस्स विवक्ख, यथोक्तम्-" रङ्को राजा नृपो रक्षा, स्वमा जाया जनी स्व- तस्विमयं चेत्र काजा ॥१॥"चेतन चात्रव्यम"अत्याम्म रा. सा। दुःखी सुखी सुखी सुखी, यत्राऽसी निगंणो भवः' गनावे, तस्सेव उवजणाइसंकासं । जाज्ज धम्महउ, अभा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy