SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ पक्षा प्रतिज्ञेत्युक्तः प्रथमो ऽवयवः । इत्यादि । दश० १ अ० श्रा० म० श्राद० । नियमे, सुत्र० २ ० ४ ० । ("लज्जाम्०" इत्या दिभागे २७०० पृष्ठे गतः ) पणाविरोधपतिविरोध- निमेवेाप्रति ज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ॥४॥" गौ० सू०५४०२ श्र० । श्रत्र च प्रतिशाहेतुपदे कथाकालीन वाक्यपरे तथा च कथायां खबचनार्थविरोधः प्रतिज्ञाविरोधः, यद्यपि काञ्चनमयः पर्वतो वहिमान पर्वतः काञ्चनमयचहिमान् हदो वह्निमान् हदत्वात् पर्ववो वह्निमान् काञ्चनमयधूमादित्यादी हेत्वाभासान्तरसाङ्कर्य तथाऽपरे ऽप्युपाघेरसायन दोषः । ना स्थलाभावः पर्वतो न वह्निमान् धूमात्, यो यो धूमवान् स निर ग्निरित्युदाहरणे निरग्निश्चायमित्युपनये तत्सत्वात् एवं निग मनेऽपि बोध्यम् । वा० ० । वाच० । इष्टाविस प्रतिज्ञा विशेष पुं० [विशेषेपक्षा ०१०वि० पक्ष्यास यास प्रतिज्ञासंन्यास स्थानमे (4) अभिधानराजेन्द्रः | "जंग्यासः० तत्प सु०५ अ०१ ना०' पक्षस्य स्वाभिहितस्य परेषप्रतिषेधे रिजिहीर्षया प्रतिज्ञातस्यार्थस्यापनयनमपलाप इत्यर्थः वाचण पाहाणि - प्रतिज्ञाहानि - स्त्री० । हेवनैकान्तिकीकृते प्रतिधर्मस्थान स्था ( अत्र 'निम्गद्वाण' शब्दे चतुर्थनागे पृष्ठे उदाहरणानि ) पोसथापकीर्णेपणाखी बनाम पं पइदियस - प्रतिदिवस ० । अहर्निशे, पश्चा० २ ० । परदिप-प्रतिदिन प्रययमित्यर्थे पं० २०१ द्वार पदिया किरिया प्रतिदिनक्रिया प्रतिदिनं क्रिया चेष्टा प्रतिदिनकिया। प्रजितानां चरुवाल सामाचा पं० ० १ द्वार । - अथ श्रावकस्य प्रतिदिन किया । तथापि निवसतः प्रतिदिनकर्तव्यमाद एवकारेण विवोहो, अनुसरणं साबो बधाई मे । जोगो चिड़वंद मो, पञ्चकखाणं च विहिपुत्रं ॥ ४२ ॥ नमस्कारेण परमेष्ठिपञ्चकनमस्क्रियया, प्रात्यन्तिकन दूबहुमानकार्यभूतया परमया विधायक इति शेषः। एवमुत्रापि इह याविशेषण के नमस्कारपान क पयन्ति । अन्ये श्राहु:-" नवकारचितणं माणसम्मि सेजागएस कायन्वं । सुताविण्य पवित्ती, निवारिया हो पवं तु ॥ १॥" तथाग्नुस्मरणमनुचिन्तनं सदसत्कर्तव्यप्रवृत्तिहेतुभूतम् । किं - Jain Education International चदित्यादिि यमाः, (मे ) मम, लन्तीति शेषः । उपलक्षणं चैतत् । तेनादःकुलदशिष्यत्यादिषतमुत्रामाऽऽदाबिति क्षेत्रतः, प्रभातमिदमित्यादि कालतः, सूत्राऽऽदिवाधानां का बा धेत्यादि प्रायतः । ततो योगः कायिकोत्सगशौचादिरूपो व्यापारः एवं दिदेहाचापरिहारः समा प्रायानुष्ठानता पूजापुरस्सरमदद्विम्बवन्दन । ओ इति निपातो गाथा पूरणार्थः । ततः प्रत्याख्यानमागमप्रसिद्धं शब्दः समुचये । विधिपूर्वमागमिकविधान पुरस्सरं, न तु यथाकथञ्चित् । एतश्च विशेषणं चैत्यवन्दने प्रत्याख्याने च संबन्धनीयम् । विधिश्व तयोस्तत्प्रकरणयोवंदयमाण इति गाथाऽर्थः ॥४२॥ २ पइदिया किरिया ततः तह चेईहरगमणं, सकारो वंद गुरुतगासे । पचक्खाणं सवणं, जपुच्छा उचियकरणिज्जं ॥ ४३ ॥ तथा तेन प्रकारण जिन बिम्बभवने यानं, प्रवेशश्च रात्र यानविधिः- "सव्वा डीएसउचाप दिलीप सवाए जुत्तीए सम्वसमुदपणं!" इत्यादि । एवं हि प्रवचन प्रज्ञावना कृता भवति । प्रवेशविधिस्तु "सचिन्ताणं राम अचिचाणं दवाएं अविवरणार, ए गाणं म पगलीभावेषं ति । तत्र च सत्कारो माल्याऽऽदिनिरज्यश्चनम्, अप्रतिमास इति गव्यते । चन्दनं प्रसिद्धविधिना चैत्यव नकाशे गुरुसमीचे प्रत्यायं 55दिदीयावर गुलाहिकस्यविधानमित्यर्थः। ततः श्रवणमाकर्णनं गुरुला पामस्येति गम्यते । एवं दिस किस तरी एवं हि दिनप्रि रणविद " ऽऽदिविधेयम् । अन्यथा पृच्छाया नातिसार्थकता स्यादिति गापार्थ: : ४३ ॥ ततः विरुद्ध हारो, काले तह भोयणं च संवरणं । गम सवर्ण सकारो वंदणाई व ॥ ४४ ॥ अविरुषः प्राशुपदर्शितपञ्चदशकर्मों ऽऽदानपरिवारतोऽनवद्ययो व्यावृतमिति कार्य इति शेषः अन्या धर्मसाधना व स्वादिति फागु पेपानी समस्या का दि धर्मकायस्थादिति तथा तेन प्रणिप्रकारंज 1 दूषणं परियर उचियासो यता, पञ्चखाणस्स संभरणं ॥ १ ॥ " इत्यादि । जोजनमाहाराभ्यवहारः, प्रकारान्तरभोजने धर्म एव । चशब्दः समुच्चथे। संवरणं तदनन्तरं संभवतो ग्रन्थिसहिताऽऽदेः प्रत्याख्यानदय ग्रहणं प्रमादपरिजिहीर्षोर्हि प्रत्याक्यानं बिना न युक्तं तप्यासि ततोऽयसरे याममा प्रतीतः 1 समागम 55 कधीनं यगृह आमश्रमणम आगमस्य श्रवणमिति दि प्रायः श्रागमव्याख्यानं भवतीत्यागमव्याख्यानस्थानान्तरोपक्षणा चैत्यगृमयम यदाद " " "जरा निश्कर्म पूरिति सिमोसरणं । जत्थ पुण पूति समीर धन्नास शिरसवेश्यपि ॥ १ ॥ शहरा लोगविरुद्ध सङ्घानंगो य लङ्काणं । " नागमपूर्वकमानमवणं विधेयमित साधयोऽयति इति नियम पत्तो बहारजाप्यवचनमेवं स्थितम्"जश् विन श्राकम्मं, जत्तिकयं तह वि वज्जयं तेहिं (वेब)। भक्ती खलु होइ कया, छहरा आलायणा परमा ॥ १ ॥ विसाया चनश्रो वा उवहो चेव, तेण दंति न चेइए ॥ २ ॥ तिथिाका तिलिया। For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy