SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ ( २५४ ) निधानराजेन्द्रः | पज्जसव वाकप्प मार्गशीर्षे वर्षे वर्षति कमजऽऽकुला पन्थानः ततोउपधादेकं दशरात्र अथ तथापि वर्षपरमते वर्षेन तृतीयमपि दशरात्रमासतेीणि क तस्तत्र के श्रासितव्यं, मार्गशिरःपुमाली यावदित्यर्थः । उदयद्यपि कालापानीमा परतं वर्षति, यद्यपि च पानीयैः पूर्यमाणैः तदानीं गम्यते, त पश्यं निर्मम्तव्यम् एवं पाचमासिको उपाय संपन्नः । अथ तमेव षाण्मासिकमाहकाऊ मासकप्पं, तत्थेव विताऽतीतमग्गसिरे । मालवणाण उम्मा-सिश्रो उ जिट्टोग्गहो होति ॥ ५६६ || यस्मिन् केत्रे श्राषाढमासकल्पः कृतः तद्वर्षावासयोग्य मन्यश्च तथाविध क्षेत्र नास्ति ततो मासकल्पं कृत्या वर्षावा स्थितानां तातुर्मासान कमवदिभिररस मार्गशीर्षमासे निर्गच्छतां सालम्बनानामेवंविभाऽऽलम्बनसहि तानां पारमासिको ज्येष्ठा जवति एक मित्यर्थः । अह अस्थि पदवियारो, चडपस्वियम्पि होति निगमणं । अहवावि अणिताएं, आरोवण पुत्र निदिट्ठा ||७|| अधास्ति कर्दमवर्षाऽऽदिकारणभावात्पदविचारः, ततश्चतु मासानां पर्यन्ते यावत् प्रतिपश्नं तावत् निर्गमनं कर्तव्यम् । अथ ते पदप्रचारसंप्रवेऽपि निर्गच्छन्ति ततोऽनिर्गच्छतां पूर्वनिर्दिश मास्वकल्पे प्रकृते प्रागनिहिता चतुर्लघुकाऽऽरूया श्रारोपणा मन्तव्या । बृ० ३ उ० । (२) श्रथ द्विविधं पर्युषणाद्वारमाहपज्जोसवणाकप्पो, होति वितो तो य थेराणं । एमेव जिणापि य, कप्पो तिमहितो होति ॥ ३५४।। पारिक पिकानां जिनका भवति रात्र विराणां नियति एवमेव जनानामपि स्थितोऽस्थितका पर्युषणा करूपः प्रतिपत्तयः । इदमेव भावयति चाम्पासे, सतार राईदिया जहोणं । तिमतिमतरे, कारण बच्चासितऽपरे ।। ३५५ ।। उत्कर्षतः पर्युषणापश्चातुर्मासं यावद्भवति, भाषाढपूर्णि माया: कार्तिक पूर्णिमां यावदित्यर्थः । जघन्यतः पुनः सप्ततिरात्रिदिवानि, भाऊ कार्तिक पूर्णिमां यादि त्यर्थः विधेपणाकल्ये पूर्वपधिसाधवः पुनरस्थि तास्ते हि यदि वर्षारात्रो भवति तय पत्र क्षेत्रे तिष्ठन्ति, अन्यथा तु विहरति पूर्वपश्चिम अध्ययतरस्मिन्त्रशियाऽऽदौ कारणे समुत्पन्ने एकतरस्मिन् मासकलो पर्युषणाकल्पे वा मिर्तु किमुकं भवति शिवा ssदिभिः कारणे ऋतुबद्धं मासस्तूनमधिकं वा तिष्ठेयुः, वर्षास्वपि तैरेव कारणैश्चतुर्मासमपूरयित्वाऽपि निर्गच्छन्ति परामा ि Jain Education International इदमेवाss 1 थेराण सत्तरी खलु वासासु जितो उदुम्मि मासा छ । चासितो तु को मिला नियमss चउरो ॥ २५६॥ स्थविरा स्थविरसिकानां प्रथमपधिमतीर्थकर सप्ततिदिनानि खलु शब्द जघन्यत इत्यस्य विशेषस्य द्योत नाम, वर्षा पषणा भवति । तेषामेवमासमेकत्रावस्थानरूपो मासकल्पः स्थितो भवति । कार्य पुनरशिवाऽऽदौ न्यासितो विपर्यस्तोऽपि भवति, हीनाधिकप्रमाण ३स्वर्थः जिनानां तु प्रथमचरमतीकरसत्कजिनका मृतुबद्धे नियमादष्टौ मासकल्पाः, वर्षासु तु चत्वारो मासा न्यूनाधिकाः स्थिताः कल्पता तथा निरपवादानुष्ठान परत्वादयामिति भावः । दोसासति मक्जिमा, अत्यंत जाव कोडी वि विनय वासासु वि, अकदमे पानरहिए व ।। ३५७। जि पि मासक, कति विकार पप । जिनकपिका वि एवं, एमेव महाविदेहेषु || ३५८ ॥ यतु मध्यमा श्रस्थितकल्पिकाः साधवस्ते दोषाणामप्रीतिकतिबन्धादीनामसत्यभावे पूर्वकोटा मध्येकत्र आलेल धा वर्षावपि अकदमे पुनः चिखल्ले प्राणरहिते वसुधातले जाते सति विचरन्ति विहरन्ति ऋतुषप्रतिको बसघातो वा भवेत्वादिकं तनुकमपि मपि करणं प्राप्य मासक भिम कुर्वन्ति पूरयित्वा निर्वीरः जिनका अपि मध्यमतीकर सरका चमेव मास पश्चाल्या स्थिताः प्रति मेष महाविदेदेषु ये विकल्यिकाः, जिनका - उपस्थितककाः प्रतिपचम्याः । यतं पर्युषणकल्पद्वारम् । बृ० ६ ३० | प्रब० । घ० पं० भावा पं० प्यून | पञ्चा० जीत० । विषयसूची (१) पापपणे विचार (२) पर्युपकार्थिकानि । (३) प्रथमं पर्युषणा कदा विधेया ! ( ४ ) पर्युषणास्थापना । (x) (६) (७) पज्जुसवणाकप्प (८) क्षेत्र स्थापना | (२) नात्रम् । नुसाराद्वयमपि प्रकुर्मः। पञ्चमः प्राश्च योजन (१०) नवरस विकृतिनिषेधः । (११) स्थापना । For Private & Personal Use Only ( १२ ) श्राहारस्थापनम् । (१३) पानकविधिः । (१४) दत्ति संख्यया ग्राह्यग्रहणम् । (१५) मध्येधः। (१६) उदकार्षेण सस्निग्धेन वा कायेनाऽशनाऽऽदिकरण निषेधः । (१७) भिरिच्छेदू गृहपतिकुलम् । www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy