SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ पज्जुसवगाकप्प भनिधानराजेन्मः। पज्जसवणाकप्प पढमे सरणे उवही,ण कप्पती पुब्धगहियअतिरित्ते । असिवाइकारणेहि, अहवा ण वासं मुट्ठ प्रारम् । अप्पत्तागं तु गह, उचहिस्सा सातिरेगस्त ॥६०।। अनिवयिम्मि वीसा, इयरेसु सवीतीमासो ॥५॥३॥ जइ पढमसमोसरणे कम्पति उवधी घेत्तुं,तो किं काय?। उ. कदाचित्तत्र केत्र अशिवं नवेत्, श्रादिशब्दात्, राजद्वियाऽऽरूयते-पुबगडितो अतिरित्तो उवधी परिभोजः । कथं पुण सो दिक वा भयमुपजायत, एवमादिनिः कारणैः । अथवा-तत्र क्षे. अतिरेगो उपधी घेतब्बो ?. उच्यते-अप्पहिति खत्तकाले अप. बेन सुष्ठ वर्ष वर्षितुमारब्ध, येन धान्यनिष्पत्तिरुपजायते, तत. सपत्तेहिं च उलंगो कायब्धो । सो श्मो चउजंगो खत्तयोणागे प. श्वप्रथममेव स्थिता वयमिन्युक्त पश्चादशियाऽदिकारणे समुप. सानो कालो १.कालतो नामेगे पत्ता न खत्ततो २,पंग खेसो स्थिते यदि गम्ति ततो लोको पात-पाही पते पारमानं वि कामओ वि पसा३,पगे णो खत्तो णो काबो पत्ता ४ाइमो सर्वत्रतया ख्यापयन्ति , परं न किमपि जानते, मृपावाद पढमभंगो उतुबहितो चरिममातकप्पो जत्थ कतो अमखेत्ता वा भाषन्ते-स्थिताः स्म शति जागत्वा सप्रति गच्चन्तीति सती कारण तो वा, तत्व वासं काउमाणो खेत्तलो, इमो त. कृत्या, अयाशिवाऽऽदिकारणेषु संातेवपि तिष्ठन्ति, तत प्रा. तियभंगो-जे चरिमखत्तं प्रासादसिमा जाता एते कासतो ए. झाऽऽदयो दोपाः । अपि च-स्थिता स्म इत्युक्ते गृहस्थाश्चिन्त. नाण, खेत्ततो इमो ततियभंगो-जे वरिसोत्तं प्रामाढपुम्निमार येयुः-अवश्यं वर्ष भविष्यति, यनैते वर्षारात्रं स्थिताः, ततो प्रविष्टाते नभपण वि पत्ता प्रामाढयुमिमं अपत्ताणं अतरे प्र. धान्य विक्रीणीयुः, गृहं वा छादयेयुः, इलाऽऽदीनि वा संस्था. द्वाणे वद्धमाणाण पवं उभरण वि अध्यत्ताण चरिमजंगो भव. पयेयुः । यत पवमाऽभितिवर्षे विंशतिरात्रे गते, इतरेषु ति । नि० ०१० उ०। च त्रियु चन्द्रसंवत्सरघु सविंशतिरात्रे मासे गते गृहिझातं (२८) अथ यस्मिन्काले वर्षावासे स्थातव्यं यावन्तं वा कालं | कुर्यन्ति। येन वा विधिना तदेतदुपदर्शयति अत्यउ पागं कारणि-गं जायसवीसती मासो। आसाढपुस्लिमाए, वामासु य होति अतिगमणं । मुछदसमीठियाण व, आसाढा पुर्णिमा सवणं । ए६४|| मग्गसिरबहुलदसमी-न जाव एकम्मि खेत्तम्मि।एए०|| अति प्राषाढ पूर्णिमायां स्थिताः पश्चाई यावद् दिवा सं. भाषाढपूर्णिमायां वर्षावासमायोग्ये केने गमनं प्रवेशः कर्तव्यं स्तारकड़गलाऽऽदि गृहन्ति रात्री च पर्युषणाकल्यं कथयन्ति, भवति । तत्र चाऽपवादतो मार्गशीर्षबहुलदशमी यावदेकत्र क्षे. ततः श्रावणबहुअपञ्चम्यां पर्युषणं कुर्वन्ति । अथाऽऽपाढपू. श्रे वस्तव्यमा एतच चिक्खल्लवर्षादिकं वक्ष्यमाणं कारणमी. निमायां क्षेत्र न प्राप्तास्तत एवमेव पञ्चरात्रं वर्षावासमायो. कृस्योक्तम् । उत्सर्गतस्तु कार्तिक पूर्णिमायां निर्गन्तव्यम् । ग्यमुपधि गृढीत्या पर्युषणाकल्प च कथयित्वा दशम्यां पदमेव भाययति युवा यन्ति । एवं कारणिकं रात्रिन्दिवानां पञ्चकं पञ्चक बबाहिडिय वसहि, खत्तं गाहित्तु वासपाउम्गं । यता तावन्नेयं यावत् सचिशात रात्री मासः पूर्णः । अथवा. आप.उगृहद दाम्यामेव वा केत्र स्थितास्ततस्तेषां पञ्चरात्रेण कप्पं कहितु बचणे, सावण बालस्स पंचाहे ।। ५७१|| गाऽऽदी गृहीत पर्युषणाको च कथिते आषाढतर्पिण. यत्राऽषाढमासकरूपं कृतम्तत्रान्यत्र वा प्रत्यासनग्रामे स्थिता मायां समवसरणं पर्युपणं नवति, एप उत्सर्गः, शेषं कानं प. वर्षा क्षेत्र वृषभैः साधुसामाघारी ग्राहयन्ति, ते च वृषञा वर्षी युषणमनुतिष्ठतां सर्वोऽपवादः । अपवादेऽपि सविंशतिरावान् प्रायोग्य संस्तारकतृण डगल कारमल्ल काऽऽदिकमुपधि गृहन्ति, मासान् परतो नातिक्रयितुं कल्पते, यद्येताच तोऽपि गत. तन आपाढक्षिमायां प्रविष्टाः प्रतिपद प्रारभ्य पञ्चविंशतिनि: वर्षा के न सभ्यते ततो वृक्षमूले ऽपि पर्युषणयितव्यम् । रहोभिः पर्युषणाकल्प कथयित्वा श्रावणबहुअपञ्चम्यां वर्षाका. अथ पश्चकपरिहाणिमधिकृत्य ज्येष्ठकल्पावग्रहप्रमणमाहल सामाचार्या स्थापनां कुर्वन्ति, पर्युषणयन्तीत्यर्थः। इय सत्तर। जहन्ना, असती उई दमुत्तरसयं च । पत्थ य अणजिग्गहिय, बीसतिरायं मचीसगं सासं । जति वासति मगसिरे,दम राया तिमि छक्कोसा एएश तण परमभिगहियं, गिहिजायं कित्ति जाव | | इतिरुपत्राशन, ये किनापाढपूर्णिमायां सर्विशतिरात्रे माअति थावणबहुलपञ्चम्यादी प्रात्मना पर्युषितऽपि अनलि- से गते पर्युषण यन्ति, तथा सप्तभिर्दिवसानि जघन्या वर्षागृहीतमनवधारितं गृहस्थानां पुरतः कर्तव्यम्। किमुक्तं भवति?- वासावग्रहो भवति, मापदद्धपञ्चम्या अनन्तर कार्तिकपयदि गृहस्था पृच्छेयुः-प्रार्या यूयमत्र स्थिता वा,न वेति एवं पृटे मिभायां सप्ततिदिवससद्भागत् । १५ ये भाद्रपदबदुल दशम्यां सति स्थिता वयमत्रेति सावधारणं न कर्तव्यं किंत साकारं,यया. पर्युवणयन्ति तेषामशीतिर्दियसा मध्यमो वर्षाकालावग्रहः । नाद्यापि कोऽपि निश्चयः, स्थिता अस्थिता वेति । इत्थमन- श्रावण पूर्तिणमा यां नवतिदिवसाः श्रावणबदुनदशम्यां दशोभिगृहीतं कियन्तं काल वक्तव्यम्, च्यते-यद्यनिवद्धिंतोऽसौ तरं दिवसशतं मध्यम एव वांकाला 35वग्रहो भवति । शे. संवत्सरस्ततो विशतिराभिन्दिवानि । अथ चोऽसौ,ततः स. पान्तरेषु दिवसपरिमाणं गाथायामनुक्तमपीत्थं वक्तव्यम्वितिगत्रं मासं यावदनभिगृहीतं कर्तव्यम् (तेणं नि)विक्ति भाजपदामावास्यां पर्युषण क्रियमाणे पञ्चसप्ततिदिवसाः, व्याययात्ततः परं विशतिरात्रात सविंशतिरात्रमासाद्वोऽद्धमाभि- भारूपदबहुल पञ्चम्यां पश्चाशीतिः, श्रावण शुध्द शम्यां पश्चनव. गृहीतं निश्चित कर्तव्य,गृहिजातं च गृहस्थानां पृच्छता ज्ञापना नि:, श्रावणामावास्यां पश्चोत्तरशतं, श्रावणबहुल पञ्चम्यां पश्चकर्नव्या, यथा वयमत्र बांकानं स्थिताः । एतच्च गृह जातं दशोत्तर शतम, पापाढपूर्विगामायां तु पर्युषिते विंशत्युत्तर दि. कार्तिकमासं याचत कर्तव्यम । कि गुनः कारणामयति काले व्य. बस शतं भवति । एवमेषां प्रकाराणामन्यतरेषां चा सममेकतीत एवं गृहजातं क्रियते, नागिति ? । अत्रोच्यते कंत्र स्थित्वा कार्तिकचातुर्मासिकप्रतिपदि निगन्तव्यम् । अथ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy