SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ ( २४१ ) अभिधानराजेन्द्रः । पज्जव या कप्प राया छुट्टी सप्पो सहि पट्टिया सही संचा गणीण वा बसही, दष्ठा, गिलाणस्स पडिचरणटुं गिनाणस्स पाओस, डिलस्य वा असति पते कारणेहि अ प्पयामि भवति । अड़वा इमे करणा कामसंघात यस जिक्खे | एहि कारणेहिं, अप्पत्ते होति निग्गमणं ।। ५४१ ॥ काइयभूमी संघाप संसत्तो दुल्लभं वा भिक्खं जातं, आय परसमुत्थे वा दोसे मोहोदय जात्रो, असिवं वा उत्प। ए सेहि कारणेहि पते ' णिग्गमणं भवति । 6 चप्पावर अनि निग्गमो इमेहि कारणेहिंबासं वण उवरमती, पंथा वा दुग्गमा सचिक्खता । एहि कारणेहिं, प्रतिकंते होति निग्गमणं ॥ ९४२ ॥ असित्रे श्रोमोयरिए, रायहुट्ठे नए व गेलो । प्रगाढकारणं, अतिकंते हो नि ।। ५४३ ।। अकंते वासाकाले वासं नोवरम, पंथो वा दुग्गमो अश्जलेख सचिखल्लो य । एवमापदि कारणे िचप्पाडिव ते णिग्गमणं नवति ॥ ५४२ || चढ़वा इमे कारसिनं वा वादि वा राय बोहिगा 35दिमयं वा आगाढं, श्रगाढकारणेण वा ण णिभ्गच्छंति । तेहि कारणेदि उपादि अति मिणं नवति । एसा कालवणा गता । नि० चू० १० उ० । येन शुक्रपञ्चमी चारिता भवति स यदि पर्युपणार्या द्वितीयोऽष्टमं करोति तदैकान्तेन पञ्चम्यामेकाशनकं करोति, उन यथा रुच्येति ? प्रश्ने, उत्तरम् अत्र येन शुक्लपञ्चमी धारिता भवति तेन मुख्यवृध्या तृतीयातोऽष्टमः कार्योऽथ कदाचित् द्वितीयातः करोति तदा पञ्चम्यामेकाशन करण तिबन्धो नास्ति, करोति तदा प्रव्यमिति ॥ १४॥ ही ० ४ प्रका० । (७) वर्षासु सकोशं योजनाबद्धः बामावामं पश्नोसविवा कप्पा नियान वा निगंथी वा सव्वश्रो समंता सकोसं जोधणं उग्गहं गिरिहत्ता गं चिट्ठिनं ग्रहानंदमवि उग्गहे ॥ ए ॥ ( बालावालं ति ) वर्षावासं चतुर्मासकम् । (पज्जो वि. चाणं ति ) पर्युषितानां स्थितानां निर्ग्रन्थानां साधूनां नि स सर्वततसृषु दि समस्तान् विदिश व सो योजनमपदं भय (महाम सि) अध्यर्थन्दशब्देन काल उच्यते तज्ञ यापा कानोकाsssः करः शुष्यति तावान्कालो जघन्यं लन्दं, प. वादोरात्रा उत्कृष्टं लन्दं, तन्मध्ये मध्यमं लन्दं, सन्दमपि कालं यावत् स्तोककालमपि श्रवग्रहे स्थातुं कल्पते, न तु अशा दम बहुकालमा स्परमाखाने काय कल्पते ना बाजे पदाऽऽदिगिरेखाग्रामस्थितानां षट्सु दिक्षु उपाश्रयात् सामने पायविदि इ कम्, तद्व्यावहारिकविदिगपेक्षया, नैश्वयि कविदिशामेकप्र Jain Education International पज्जुसबया कप्प देशात्मकरग दिना घातेषु त्रिदिको द्विदिक्क एकदिको वा अवग्रहो भाव्यः ॥ ए॥ कल्प० ३ अधि० ६ कृण । (८) क्षेत्रस्थापनाउभयत्रो फोर्म व तह जति खेतं । होति सकोसं जोयण, मोचूणं कारणज्जाए ॥ ५४४ !! Mera | बावरे दक्खिपुत्तरेण वा । श्रहवा भ ति सम्यग्र समंतासह दिसाए खेतपमाणं भवति, उभयतो वि मेलितं गतागतेन वा सकोसजोयं भवति, वासासु परिसं खेतवर्ष उपेति क्षेत्रावरं गृह्णातीत्यर्थः । सो यादगो सं चवदार पहुंच दिवं भवति । पग जम्रो प्रति उनमहोतिरियम्मि वि, अक्कोसं हरति सव्वतो खेत्तं । इंदपदमादिए, छद्दिसि सेसेसु च पंच || ५४५ | उ अहो बादओ य तिरियदिसाओ चउरो । पतेसु - सु दिसासु चिरिमकता सम्म समेता सको जो यणं खेत्तं भवति । तं च पयपव्वत्ते उद्दिसि संवंति द पयपव्वतो गयग्गपञ्चतो प्रष्यति । तस्स चवरि गामो । एवं ब दिलिप गाये संभवो भवति । श्रतिग्गहणातो भयो बिजो परिोपयतो नयति विसिओ संभवति । सु पवने दिया पंचभियंति समा घारण चद्दिसि संभवति । वाघायं पुण पहुच नो भवति । तिष्ठि दुवे एका वा, वाघाएगं दिसा हवति खेते । उज्जोपतो परेणं, बिसपडवं तु प्रक्तं ।। ५४६ ॥ एग दिलाए वाघाते तिसु दिसासु खेतं जयति, दो दिसासु वा दो दिसातित दिसा वाघाते दि तं भवति । को पुण वाघातो ?, महाडची पब्वतादि, विसमं वा समुद्दादि बिसमं समुदादिजाते कार ओ, जेण गामयोकुवा गरि वाघादिजाय भवति पर जं विश्वमचं णाम जस्ल गामस्स नगरस्स सिग्गमस्स बाउमा सम्यासु दिसासुमो त्थि गोकुल बा तत्थं मम तं च श्रखेचं भवति । दिमादिमा विधी 9 दगघ तिमि मत्त व उड़वासामु ण इति ते खेत्तं । चतुरादिती पट्टे को वि तु परे ॥ ५४७ ॥ दगघट्टो णाम जत्थ अरुजंघा जाव उदगं, उडुबजे तिष्टि दग संघट्टा घाण करे मे भिखारिया गवाण य भवति ण हणंतिय खेत्तं वासासु ससद्गसंघट्टाओ वहतिचा संघ इति ते वागतेण अवासालु अट्टगसंघका उ वहति खेलं, गयागतेण सोलल, जत्थ संघट्टतो परतो उद गण पगेण वि दुबके वासासु चउग्रहं संगच्छति तं लो य लेवो भवति । गता खेचणा । नि० चू० १० ४० । For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy