SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ (२४०) अभिधानराजेन्डः। पज्जसवणाकप्प पजसवणाकप्प तम्हा बीसदिणा अणजिग्गहियं तं कीरति, इयरेसु तिसु | गयचजत्थीए पज्जोसविज्जति । मायरिपण भणियं-एवं न. चंदवरिसेसु विसतिमासा इत्यर्थः । घउ । ताहे चमत्थीए पज्जोसवियं । एवं जुगप्पहाणेहिं च. गाहा उत्थी कारणे पवित्ता स चेवाणुमता सब्बसाधूणं । रमहा अं तेपुरियाओ जणिता-तुज्झे अहमासाए उवासं कातं पडि. एत्य ज पणगं पणगं, कारणियं जा सकीसती मासो । बयाए सव्वखजनोज्जबिहीहिं साधू उत्तरपारणाए पमिमुद्धदसमीठियाए च, आसाढीपुन्निमा सवणा ॥५३७॥ साभेत्ता पारेह, पज्जोसवणार अट्रमं ति काउं पाडिवयाए उ. तरपारणयं जवति, तं च सम्वलोगेण वि कयं ततो पभिति जत्थ उ आसाढपुन्निमाए वियं डगलादीय गेएहति पजोसव मरह दृषिसए सबणपूबउ तिवणो पबत्तो। णाप्पं च कहेति पंच दिणा ततो सावणबहुलपंचमीए पजोसवैति, संखित्ताभावे कारणे पणगेसुं बुठे दसमीए पजो इयाणि पंचगपरिहाणिमधिकृत्य कामाबग्रह उच्यतेसवेति, एवं पायरसीए, एवं पणगवष्ठिता वजंति जा घास. इय सत्तरी जहमा, असीति नउती दहुत्तरसयं च । पीसतिमासो पुलो, सो य सवीसतिमासो नवयसुरूपंच- जति वासति मग्गसिरे,दसराया तिन्नि नकोसा ॥५३६॥ मीपं युज्जति, अह प्रासाढसुझदसमीए वासाने पविट्ठा। अ. पमासा पविज, चउएह मामाण मकाओ । दवा-जत्थ श्रासाढमासकप्पो को तं बासपानग्गं खेत्तं अम्मं च णस्थि वासपानगंग ताहे तत्व पज्जोसवेति, बासं च ततो न सत्तरी होति, जहयो वा मुयग्गहो ॥ ५३७ ॥ गाढं अणुवरयं पाढतं ताहे तत्थेष फ्जोसवेंति, एकारसीमो काऊण मासकप्पं, तत्येव बियाणती तु मग्गसिरे । आढवर्ड मंगलादीयं गेएइंति, पज्जोसवणाकप्पं कहंति सालंबणाण बम्मा-सिओ अजेट्टो उ उग्गहो होइ ।।५३८|| ताहे आसाढपुसिमाए पज्जोसवेति । एस उस्सग्गो । सेस- इह इति उपप्रदर्शने , जे प्रासाढचाउम्मासियातो सबीसकानं पज्जो सबैताण अववातो। अववाते वि सीसतिरातमा- तिमासो पम्माप्त दिवसा ते वीसुत्तरमझातो साधितो, सेसा सांतो परेण अतिक्कामे उं ण वकृति सवीसतिराते मासे पुम्म, सत्तरी, जे भवयबहुसदसमीप पज्जोसावति तेसिं असी. जति वासस्नेतं ण लब्भति तो रुक्खहेका वि पज्जोसवेय- तदिवसा मज्झिमो वासाकालागढो भवति, ते सावणपुलि. ध्वं, तं पुम्मिमाए पंचमीए दसमीए एवमादिपव्वेसु पज्जो- माए पजोसति, तेसि णित्ती चेव वासाकालोग्गहो भ. सबेयव्यं, जो अपव्वेसु । सीसो पुच्छति-झ्याणि कह चमत्थी- बति, से सावणबहुसदसमीए पजोसवेति, तैसि दमुत्तरं दिव. प अपब्वे पज्जासविज्जति ? । आर्यारो भणति-कारणिया ससमं जेट्टो वासुग्गहो जवर, सेसंतरेसु दिवसपमाणं चत्तव्वं, चउत्थी अज्जकालगायरिएण पवत्तिया। कहं ?, जमते कारणं । पमाणातिप्पगारेहिं चरिसारत्तं एगखत्ते कत्तियच नम्मासियप. कालगायरिभो विहरतो उज्जेणि गतो, तत्थ वासावासंतरं डिवयाए अवस्स णिगंतव्वं । अह मग्गसिरमासे वासति, चि. ठिती, तत्थ णयरीए बलमित्तो राया, तस्ल कणि हो भायो क्खवजया ओमपंथा तो अवबातेण एक्क, नकोसेणं तिमि वा भाणुमित्तो जुवराया, तेसि भगिणी भाणुसिरीणामा, तस्स दसराया जाव सम्मि खेत्ते अत्थंति, मार्गसिरपौर्णमासी या पुत्सो बनभाणू णाम, सो य पगितिभदविणीययाए साह बेत्यर्थः । मगसिरपुसिमाए जं परतो जति वि सचिक्खता पं. पजुवासति, आयरिएहिं से धम्म कहितो पडिवुट्टो पब्वावि. था, वासं वा गाढं अणवरयं वासति, जति विष्न्तवं तेहिं तहा तो य, तेहि य बल मित्तभाणुमित्तेहिं कालगन्जो पज्जोसविते वि अवस्सं णिग्गंतव्वं, अहण णिग्गच्छति तो चउगुरुगा। ए. णिब्विसितो कतो। कति ?, आयरिया नणंति-जहा बझमित्त- वं पंचमासीतो जट्ठोग्गहो जातो काऊण मासगाही, जम्मि भाणुमित्ता कालगायरियाणं भागिणेज्जा भवंति, मानले त्ति खेत्ते कतो श्रासाढमासकप्पो, तं च वासावासपा उम्गं खत्तं का महतं पायर करेंति, अब्भुट्टाणादिय तोपुरोहियम्स प्र. अमम्मि अलके वासपाउम्गे खेत्ते जत्थ प्रासाढमासकप्पो पत्तिय, भणति य-पस मुद्दपासंडी बंतावितोहये रम्मो अ- कतो तत्थेव वासावासं चिता, तीले वासावासे चिक्खल्लागतो पुणो पुणो उहावतो आयरिएण णिपसिराकरणो पहिं कारणेहिं तत्थेव मम्गसिरं चिता, एवं सावणाण काकतो. ताहे सो पुरोहि तो पायरियस्स पफुहो रायाणं अ. रणा, अववाते उम्मासितो जेट्टोग्गही भवतीत्यर्थः । गुन्लोमेहिं विप्परिणामेहिं ति, एते सतो महाणुभाषा, पते जे गाहाण पहेणं गच्छति तेण पहेणं जति रमो णागच्छति ताणि जति अस्थि पयविहारो,चउपामिवयम्मि होति णिग्गमणं । वा अकमति तो असिव जवति, ताहे णिग्गता । एवमादियाण अहवा नि अणितस्स उ,मारोवण याऍ णिहिट्ठा ।।३।। कारणाण अमतमेण बिग्गता विदरंता पतिहाणं गवसंतेण पद्धिता पतिठाणसमणसंघस्न य भज्जकालगहि संदिष्टुं. वासाखेत्ते णिघिग्घेण चनरो मासा अयितुं कत्तियचाजावाहं पागच्छामि ताव तुज्केहिं णो पज्जोसवियव तत्थ यं उम्मास परिक्कमितं मग्गसिरबहुलपमिवयाए णिग्गंतम्बं । ए. मायवाहणो राया सावतो, सो य कागजं पंतं सोउं णि सो चेव चनपामिवो, चनुपाडिवए अणिताण अविसहा. गतो, अभिमुडो समणसंघो य, महया विभूतीए पविट्रो का. तो एसेव चउलहू सवित्यारो, जहा पुवं मिश्रो, वितिबगज्जो । पविठेहि य भणियं-नवयसुरूपंचमीए पज्जोसवि.. यसत्ते संभोगसुत्ते वा तहा दायबो चनुपामिवए, अप्पत्ते ज्जति । ममण संघण पमिवामं । ताहे रमा भणिय-तदिवसं अतिकंते वाणिते कारणे णिहोसा। मम लोगाणुवत्तीए इंदो अणु जाएयव्यो डोहिति साद घेत्ति तेग तत्थ अपत्ते इमे कारणाण पज्जुवासिस्सं तो नहीए पज्जोसवणा कज्जउ । आयरिपहि राया कुंथू सप्पे, अगणि गिलाये य मिलस्मसती। भणिय-ए वहति भतिकम्मिउं । ताहे रम्मा भणिय-तो अणा एएहि काराणहिं, अप्पत्ते होति निग्गमम् ॥ ५४०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy