SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ पज्जाभ प्रभिधानराजेन्सः । पज्जाम मथ पर्यायभेदानाह अईरितः, यो यस्मायल्पकासपी पर्यायः स च तस्मादस्यत्व नस्वा जिनं प्रवक्ष्यामि, पर्यायोत्कीर्तनं मुदा । विवक्कया अशुखार्थपर्यायः कथ्यते ॥५॥ अत्र वृरुवचनसंमति दर्शयतिव्यन्जनार्थविजेदेन, तद् द्विभेदं समासतः॥१॥ नरोहि नरशब्दस्य. यथा व्यजनपर्ययः । जिनं वीतराग, मत्था नमस्कृत्य, पर्यायोस्कीर्तनं पर्यायाणा. बाझाऽऽदिकोऽर्थपर्यायः, सम्मतो जणितस्त्वयम् ॥६॥ मुस्कीर्तनं पर्यायोत्कीर्तन, मुदा हर्षेण, प्रवक्ष्यामि, यदित्युत्तरा मरो हि नरशम्दस्य यथा व्यम्जनपर्याय इति । यथा पुरुपेक्षायां, तत्पर्यायोत्कीर्तनं, समासतः संपाद, व्यजनार्थवि. प्रेदेन-यजनं चाऽर्थ,तयोविभेदः प्रत्येक योजना, यम्जनभै. पशब्दवायजम्ममरणकासपर्यन्त एकोऽनुगतनरवपर्याय,सब पुरुषम्य ध्यानपर्वायोऽस्ति, संमतिविषये बासादिकस्तु पुनदेनादेन,तत् कीर्तनं पर्यायस्य विभेदं द्विप्रकारमित्यर्थः ॥१॥ रथंपर्यायः कषितः। भयमिति इदमा प्रत्यकस्ये साक्षात्संसत्र व्यन्जनपर्यायः, त्रिकामस्पर्शनो मतः । मतौरष्टः इति । मत्र गाया-"पुरिसम्मि पुरिससहो, जम्मा. हितीयश्चार्थपर्यायो, वर्तमानानुगोचरः ॥२॥ श्मरणकालापज्जतो । तस्स उबालाईया, पज्जवजेया बहुतत्र तयो योरुत्कीर्तमयोर्मध्ये प्राणे यजमपर्यायः त्रिका विगप्पा ।। ३२॥"॥६॥ मस्पर्शनो मतोऽनुगतकालकलितः कथितः । यस्य हि निकास मथ केवलकानाऽऽदिका गुणग्यज्जनपर्याय एष भवतितस्पर्शनः पाया सच व्यजनपर्यायः। यथा हि घटाऽऽदीनां मृ. वार्थपर्यायो नास्तीत्येताहशी कस्पचिद् दिग्पटाऽभासस्याss. दादिपर्यायो व्याजमपर्यायो-मृन्मयः, सुवर्णाऽऽविधातुमयो वा शरकाऽस्ति तां निराकरोतिघटः कामयेऽपि मृदादिपर्यायत्वं व्यस्जयति । तथा द्वितीयो षड्गुणहानिधियां, यथाऽगुरुनघुस्तथा। भेदोऽर्थपर्यायः वर्तमानानुगोचर सूक्ष्मवर्तमानकालवी अर्थ- पर्यायः तणनेदाच, केवमाऽऽख्योऽपि संमतः ॥ ७॥ पर्यायः । यथाहि-घटाऽऽस्तत्तत्क्षणवर्ती पर्यायो यस्मिन् कामे पागुणहानिवृक्रियामगुरुलघुपर्यायाः यथा कथिताः परवर्तमानतया लितस्ततत्कासापेक्षा कृतविद्यमानत्वेनार्थपर्याय गुणहानिवृहिलकणा अगुरुलघुपर्यायाः सदमार्थपर्याया इनि. उच्यते इत्यर्थः॥२॥ बत् पर्यायः कणभेदात केवलायोऽपि संमतःकणभवात् अथ तयोः प्रत्येक वैविध्यं दर्शयन्नाद केवलकान पर्यायोऽपि भिन्न एव दर्शितः । यत:-" पढमद्रव्यतो गुणतो द्वेधा, शफनोऽशुरुतस्तथा । समयेऽयोगिभवत्थकेवलनाणे भपढमसमये सयोगिभवस्थके बल नाणे।" इत्यादिवचनात् । तरजुसूत्राऽऽदेशेन गुरुगुणस्याशुरुषव्यव्यञ्जनाऽऽख्य-श्चेतने सिद्धता यथा ॥३॥ प्यर्थपर्याया मन्तव्याः॥७॥ कव्यतो द्रव्यपर्यायो भवति, तथा गुणतो गुणपर्यायोऽपि सद्रव्यव्यजनोऽणुश्च, शुधपुलपर्यवः । प्रवति, एवं द्वधा द्विप्रकारः स्यात् । तथाहि-व्यव्यज घणुकाऽऽद्या गुणाः स्वीय-गुणपोयसंयुताः॥७॥ नपर्यायो, गुणन्यजनपर्याय इति । तथा-पुनस्तेनैव प्रकारेण शुक्रतः शुशद्रव्यव्यम्जनपयायः, भाखतोऽशुरून्यम्यम्ज. सद्व्यव्यजनोऽणुः शुरुजव्यव्यम्जनपरमाणुः शुदपु. नपर्यायश्च द्विप्रकारः। तत्र तेषु भेदेषु गुरुरव्यव्यम्जनाऽऽक्य: द्रलपर्यवः तस्य नाशो नाऽस्ति । तथा दस एकाऽऽदिका शुरुमव्यन्यजनपर्यायः, कस्मिन् भवति !, चेतने, यथा सिद्ध प्रशुरुषव्यन्यजनपर्यायाः संयोगजनितस्वात् । कीरया, ता-खेतनवग्यस्य यथा सिद्धपर्यायः । अयं हि केबलभावात् स्वीयगुणपर्यायसंयुताः पुलरुण्यस्य मशुद्धगुणव्यम्जनकेयः॥३॥ पर्यायास्ते निजनिजगुणाऽऽश्रिता मन्तव्याः । यतः परमापुनर्भदोपदेशमाह णुगुणो यः स च शुखगुणव्यजनपर्यायः, तथा-विप्रदे. शाऽऽदिगुणो यः स चाशुरुगुणव्यजनपर्यायः ॥८॥ अशुदमव्यव्यजनो,नराऽऽदिर्बहुधा मतः। सत्मार्थपर्यवाः सन्ति,धर्माऽऽदीनामितीव ये। गुणतोऽपीत्थमेवात्र, कैवस्यं मतिचिन्मुखः ।।४॥ कथयान्ति न किं तेऽमुं, जानन्त्यात्मपरार्थतः॥॥ प्रायब्यानपर्यायोऽशुरुश्यव्यञ्जनो नराऽऽदिः, श्रादिश धर्मादीनां धर्मास्तिकायाऽऽदीनां सदमार्थपर्यवाः समयमात देवनारकतिर्यगादयो बहुधा मताः तदपेक्कया नराऽऽदि. व्यन्जनयर्यायाः सन्ति, इतीब ये कथयन्स्येतारशं हवं कुर्वन्ति बंधा मतः । अत्र हि ज्यभेदः पुलसंयोगजनितोऽस्ति, मनु तेजना हवं त्यक्त्वा प्रात्मपरार्थतःनिजपरप्रत्ययारजुसूत्राऽऽहे. ध्याऽदिनेदेनवं भेदः। गुणतोऽपीस्थमेव । गुणव्यञ्जनपर्यायो द्वि- शेन चाऽ, कणपरिणतिरूपं पूर्वोक्तमर्थपर्यायमपि केवलज्ञाना. प्रकारः । तत्र प्रथम शुरुगुणव्यजनपर्यायः कैवल्य केवल- ऽऽविवत् न किं, किमिति कथं न जानन्ति हठं त्यक्त्वा कथं नासानाऽऽदिरूपः, द्वितीयोऽप्यशुद्धगुणव्यानपर्यायो मतिचिन्मुखः कोकुर्वन्ति । मतिश्रुतावधिमनःपर्यायरूप इति ॥ ४॥ किं च-तेषु धर्मास्तिकायाऽऽदिवपेक्तयाऽशुद्धपर्यायोऽपि पुनः कथयति भवति, न चेसदा परमायुपर्यन्तावश्रामः पुद्रलमध्येऽपि म ऋजसूत्रमवेनाऽर्य-पर्यायः कणवृत्तिमान | भवतीत्यभिप्रायेण कथयन्नाहभाज्यन्तरः शुरु इति, तदन्योऽशुरू रितः ॥ ५॥ | यथाऽऽकृतिश्च धर्माऽऽदेशको व्यजनपर्यवः । अजुमूत्रमतेन अजमत्राऽऽ शेनाऽर्थपर्यायः, प्राभ्यन्तरः शुकी-| साकस्य व्यसंयोगा-दशुद्धोऽपि तथा नवेत् ॥१०॥ उथंपर्यायः कणवृतिमान क्वणपरिणतः सम्यस्तदतिरिक्तोऽश- धर्मास्तिकायादेराकृतिलोकाऽऽकाशमानसंवानरूपा यथाव. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy