SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ (२३१) पज्जाभ अन्निधानराजेन्द्रः। पज्जाम सन्मादिशब्दवानीर्वाणनाथस्येष पाऽऽविशम्बभेदाब | मैताक्षणं युज्यते, नचाऽपि षण्यस्यावेतनस्य गुणगुणिनोरत्य. स्तुभेदो युक्तः, तदा द्रव्याद्वैतकान्तस्थितेः कथशित भेदबादो । तभेदे मसस्थाऽपसेरसतोभ रविषाणाऽऽदेरिव साक्षणाकम्यगुणयोर्मिथ्यावाद इति ॥ १८ ॥ संभवात् इति द्रव्यार्थान्तरसूतगुणवादिनः । अस्य निराकरणायाऽऽह दम्बत्यंतरच्या, सत्ताऽमुत्ता व ते गुणा होज्मा। होज्जा हि गुणपडुरं, अणंतगुणकालयं तुजं दवं। जा मुत्ता परमाणु, णत्थि प्रमुत्तेसु अग्गाणं ॥२॥ नउ महरो महबो, होई संबंधो पुरिसो ।। १५ ॥ যা নামাজিম লাভ ছবি জয় द्रव्यादर्थान्तरभूता गुणा मूर्ता अमूर्ता वा भवेयुः। यदि मूर्ताः, परमाणो न तर्हि परमाणवो भवन्ति, मूर्तिमपाऽऽद्याधारमासादयेत् द्विगुणमधुररसः कुतो भवेत्। तथा नयनसंबन्धाद् यदि माम कृष्णमिति भवेदनम्तगुणकष्णं तत् कुतः स्यात, स्वात,भनेकप्रदेशकस्कन्धव्यवसामथाऽमृताः,मग्रहणं तेषां, बैषम्यभेदावगतेनयनादिसंबन्धभानादसंभवात् । तथा पु. कशित भेदः, यथाक्रममेकामेकप्रत्ययावसेयत्वात कश्चि. भाऽऽदिसंबन्धद्वारेण पित्रादिरेव पुरुषो भवेतन स्वल्पो महा. दभेदोऽपि, रूपाऽस्मना स्वरूपस्य रूपादीनां च छण्याम्वेति युक्तः, विशेषप्रतिपत्तरुपचितत्वे मिथ्यात्वे वा सामान्य उस्मकतया प्रतीतेरन्यथा तदनाबापते। प्रतिपत्तावपि तथा प्रसक्तेरिति भावः। अत्राऽऽह भैकान्तवादी सीसमईवित्थारण-मित्तत्थोऽयं को समुन्नाको । जाइ संबंधवसा, जइ संबंधितणं अणुमयं ते। इहरा कहामुहं चे-व नस्थि एवं ससमयम्मि ॥२५॥ नणु संबंधविसेसे, संबंधिविसेसणं सिद्ध ॥२०॥ शिष्यबुकिविकाशनमात्रार्थोऽयं कृतः प्रबन्धः, इतरथा कथनं संबन्धिसामान्यवशात यदि संबन्धित्वसामान्यमनुमतं तव, वैषां नास्ति स्वसिकान्ते-किमेते गुणाः गुणिनो भिन्ना माहो. मनु संबन्धविशेषकारेण तथैव संबन्धिविशेषोऽपि किं नाभ्यु- श्विदभिसा शति । भनेकान्तात्मकस्वारसकलवस्तुनः। पगम्यते । पवंरूपेच बस्तुतचे अन्यथारूपं तत्प्रतिपादयन्तो मिथ्यावा. सिद्धान्तवाद्याह दिनो भवतीत्याहजुज्जइ संबंधवसा, संबंधिविसेसणं ण पुण एयं । न वि अस्थि अन्नवादोन वितव्यानो जिनोवएसम्मि। एयणाइविसेसगो, रूबाइविसेसपरिणामो ॥१॥ तं चेव य मन्नता, अवमन्नंता नयाणं ति ॥ २६ ॥ संबन्धविशेषवशात युज्यते संबन्धिविशेषः यथा-दएमा- नेवास्त्यन्यवादो गुणगुणिनो प्यनन्यवादो, जिनोपदेशे द्वाद. दिसंबन्धविशेषजनितसंबन्धिविशेषसमासादितः संबन्धि शाले प्रवचने, सर्वत्र कथश्चिदित्याश्रयणात तदेषाम्यदेवेति या विशेषोऽवगतः । च्याद्वैतवादिनस्तु संबन्धिविशेषेनाऽपि संब. मन्यमाना आगममेवावमन्यमाना बादिनोऽभ्युपगतविषयावकाविधावशेषः संगते शति कुतो रसनादिविशेषसंबन्धजनि. पधायित्वादका भवन्ति, भन्युपगमनीयवस्वस्तित्वप्रतिपादतो रसाऽऽदिविशेषपरिणामः (१)। कोपायनिमित्तापरिकानात, मृपावादिवदिति तात्पर्याधः । नम्बनेकान्तवादिनोऽपि रूपरसाइरनन्तद्विगुणाऽदिवैषम्या सम्म० ३.काण्ड । परिणतिः कथमुपपन्नेत्याह परस्परं द्रव्यपर्याययोरत्यन्तं नेदः, इत्यत्र युक्तिमाहजन्नइ बिसमपरिणयं, कह एवं होडिइत्ति लवणीयं । उप्पायाइसहावा, पज्जाया जं च सासयं दध्वं । तं हो। परणिमितं, न वत्ति एत्थ स्थि एगंतो ॥ ॥ ते तप्पभवान तयं, तप्पभवं तेण ते जिन्ना ॥५६॥२॥ शीतोष्णस्पर्शयले ककदाविरोधात जरायते एकाऽऽम्रफला (सप्पायेत्यादि) यस्मा बुत्पादययपरिणामस्वभावाः पर्या. दो विषमपरिणतिः कथं नवतीति परेण प्रेरिते अपनीतं प्रद पाः, शाश्वतं नित्यं पुनर्जन्यम् । अपरं च-ते गुणास्तत्प्रभा शिंतमाप्तेन, तद्भवति परनिमित्तं व्यकेत्रकालजावानां सहका पा कण्यालुब्धाऽऽत्मलाभाः, न पुनस्तद् द्रव्यं तस्मनबं गुणेरिणां वैचित्र्यात प्रासादयति तदासम्रादि वस्तु विषमरूपतया ज्यो लब्धाऽऽत्मस्वरूपम; तेन तस्मामुक्तन्यायेन परस्परं भित्र परनिमितं भवति, नवा परनिमित्तमेवं तत्राप्येकान्तोऽस्ति, स्वभावत्वात् निमास्ते क्यपर्याया भन्योऽन्यव्यतिकिण स्वरूपस्यापि कथश्चिनिमित्तत्वात, तन्नद्रव्यातेकागतः सं. रति ॥२६५॥ व्यपर्यायाधिकनय प्रस्तावे, बिशे । एकार्थके, भत्री, सभ्यगुणयोमेकाम्तवादिना प्राक प्रदर्शिततमुकणस्यै मा०म०१ अ. विशेष प्रय पर्यायाभिधानं किमर्थम् । उच्य. कत्वप्रतिपयध्यक्षबाधितत्वाशकणान्तरं वक्तव्यम् । ते-प्रसम्मोहप्रतिपयर्थम । तथा चकः शशी निशाकरो रज. तदाह निकर उमुपतिरिस्येवमादिषु चम्बपर्यायेषु, प्रावित्यः सविता दमस्स लिईनम्म वि-गमो य गुणनखायं तु वत्तव्यं । भास्करो दिनकर इत्येवमादिषु सूर्यपर्यायेवभिहितेषु चन्द्रसू. थपर्यायाभिक सन् एकस्मिन् शशिपर्याये केनाप्युक्त समस्त. एवं सइ केवलिणो, जुज्जइ तंणो उदवियस्स ॥शा सर्यपर्यायव्युदासेन चपर्यायेषु सर्वेषु यदि वा सूर्यपर्याय व्यस्य लक्कणं वितिः, जन्म बिंगमो लक्कणं गुणानाम, एवं एकस्मिन् केमायुक्त समस्तचन्द्रपर्यायपरित्यागेन सर्वेषु सूसति केवझिनो युज्यत पतलकणं, नत्र किल केवलाश्मना पर्यायेषु संप्रत्ययो भवति, न तु मुह्यति । प्रा०म०१०। खित एव चेतनाचेतनरूपा अन्येऽथाकेयभावेनोत्पद्यन्ते, प्रश- भाब.४०। पर्यायो भेदो भाव इत्यनर्थान्तरम । मरूपतश्चादिफ्त (?) कथं वा केसिनः सकलशेयप्राहिणो । बिशे। भा००। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy