SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ (२३०) अन्निधानराजेन्धः । परजवद्विय पज्जाभ अथ पायाधिकस्य षष्ठभेदोपकीर्तनमाह आह-गुणपर्याययोः का प्रतिविशेषः । मुच्यते-सदैव सहव. अशुद्धश्च तथाऽनित्य-पर्यायाथिकोऽन्तिमः । तिवावर्णगन्धरसाऽऽदयः सामान्येन गुणा उच्यन्ते । नहि यथा संमारिणः कर्मो-पाधिसापेक्षिकं जनुः॥ ७॥ मूर्ते वस्तुनि वर्णाऽऽदिकमात्रं कदाचिदपि व्यबच्चिद्यते एक(प्रयुद्धति ) कर्मोपाधिसापेकोऽशुको विनश्वरत्वादनित्यः | गुणकालत्वाऽऽदयस्तु द्विगुणकालस्वाऽऽद्यवस्थायां निवर्तन्ते एवमनित्यमादौ कृत्वा अशुद्धं ततो योजयित्वा पर्यायार्थिक एवेत्यतः क्रमवृत्तित्वात्पर्यायाः । उक्तं च--" सह वर्तिनो पदेन समुच्चार्यते तदा षष्ठोऽन्तिमो भेदोऽनित्याशुरूपर्यायार्थि गुणाः, यथा जीवस्य चैतन्यामृतत्वाऽऽदयः । क्रमवर्तिनः को निपद्यते । अथ तस्योदाहरणमाह-यथा संसारिणः सं. पर्यायाः, यथा तस्यैव नारकरवतियंगादय इति । ननु यद्येवं सारवासिजनस्य जनुजन्म कर्मोपाधिसापेक्षिक प्रवर्तते,जन्मम सर्दि वर्णाऽऽदिसामान्यस्य भवतु गुणत्वं तद्विषाणां तु रणव्याधयो वर्तमानाः पर्यायाः भनित्या उत्पत्तिविनाशशा कृष्णाऽऽदीनां न स्यात् अनियतत्वातेषाम ? | सत्यम् । वर्णा ऽऽदिसामान्यभेदानामपि कृष्णनीलाऽऽदीनां प्रायः प्रजूतका. लित्वात्, पुनरशुद्धाः कर्मसंयोगजनितत्वात् भवस्थितानां प्रा. लं सहवस्तित्वात् गुणत्वं विवक्षितमित्यलं विस्तरेण । णिनां भवन्तीति । अत एव मोकार्थिनो जीवाः जन्माऽऽदि आद-भवत्येवं, किन्तु पुद्रलादिकायद्न्यस्यैव संबन्धिनो गुपर्यायाणां विनाशाय ज्ञानाऽऽदिना मोक्षे यतन्ते, तस्मात् कर्मा णपर्यायाः किमिति गुणपर्यायनामत्वेनोदाहताः ?, न धर्मास्तिपयनित्यानि अशुकानि,तैः सापेक्षिकं जन्माऽऽद्यपि अनित्यमशुवं कायाऽऽदीनाम, न च वक्तव्य-तेषां ते न सन्तीति, धर्माधर्माचेत्यं योजनया निष्पन्नो नयोपि अनित्याशुरूपर्यायाधिकः कथ्य 55काशजीवकालाव्येष्वपि यथाक्रम गतिस्थित्यवगाहोपयोते इत्यर्थः॥ ७॥छाया०६ अध्या.।(पर्यायाधिकनयमतं सामायिकोदाहरणेन 'सामाइय' शब्द) (पर्यायाधिकनयविषये गवर्तमानाऽऽदिगुणानां प्रत्येकमनन्तानामगुरुलघुपर्यायाणां च विशेष: 'सुरुपज्जवठियणपमत' शब्दे दर्शयिष्यते ) प्रसिद्धत्वात् ।। सत्यं, किन्विन्छियप्रत्यकगम्यत्वात सुप्रतिपापज्जवणय-पर्यवनय-पुं० । परि समन्तादवनमवः पर्यवो विशे यतया पुद्रलरूव्यस्यैव गुणपर्याया उदाहता न शेषाणामित्य विस्तरेण, तस्माद्यकिमपि नाम तेन सर्वेणापि द्रन्यनाम्ना पः,तकाता वक्ता वा नयो नीतिः पर्यवनयः। पर्याार्थिकनये,"द. गुणनाम्ना पर्यायनाम्ना वा भवितव्यं, गातः परं किमपि नामा. व्यक्षिीय पजव-ठिो य सेसा विपज्जासि" सम्म०१काए। स्ति,ततः सर्वस्यैवानेन संग्रहात् त्रिनामैतदुच्यत इति । अनु। भाषा । विशेषाणामुपत्तिबलात्परिच्छेदे, सम्म०१ कापम । पज्जाणिस्सामम-पर्यायनिःसामान्य-ना पर्यायाद् निष्कान्तं पज्जवणाम-पर्यवनामन-न० । नामभेदे, अनु० । तद्विकलं सामान्यं संग्रहस्वरूपं यस्मिन्वचने तत्पर्यायनिःसासे किंतं पज्जवणामे। पज्जवणामे एगगुणकालए दुगुण- मान्यम् । पर्यायऋजुत्रनयविषयादन्यो व्यत्वादिविशेषः, कालए तिगुणकाझए० जाव दसगुणकालए संखिजगुणका स एच निश्चितं सामान्यं वचनम् । द्रव्यत्वाऽऽदिसामान्यविशेषामए असंखिजगुणकाझए अणंतगुणकालए, एवं नील जिधायिनि व्यार्थिकरूपप्रतिपादके वचने, सम्म. १ कारमा ("पज्जवनिस्साममं (७)" इत्यादिगाथायाः ‘णय। मोहिनहानिमुकिल्ला वि भाणियचा । एगगुणसुरजि शब्द चतुर्थभागे १८८८ पृष्ठे विस्तरः) गंधे मुगुणसुरनिगंध तिगुणसुरनिगंध जाव प्रणंतगुणसुर-पज्जनवाइ-पर्यायवादिन-पुं० । पर्यायनयमतानुसारिणि नय. जिगंधे । एवं दुरभिगंधो वि भाणियब्यो । एगगुण तित्ते० विशेषे, " उत्पत्तिविगमनौव्य-स्थापकं संप्रचक्षते । उत्पत्तिवि. जाव आगंतगुणतिते । एवं कमुकसायअंबिलमहरा वि| गमावत्र, मतं पर्यायवादिनः॥१॥" उत्त०१०। भाणि अन्या। एगगुणकख मे० जाव अत्गुण कक्खमें। पज्जवसाण-पर्यवसान-10 । निष्ठाफले प्रश्न०४ सम्ब० द्वार। एवं मउगरुअन्नहुप्रसीतनसिणणि सुक्खा वि जा अन्ते, स्था० २०१०। मिव्वा । से सं पजवनामे । पज्जवसिय-पर्यवसित-न० । पर्यवसानं पर्यवसितम्। भावे क्त प्रत्ययः। नं०। स्था० । समाधिमरणतोऽपुनमरणतो वाऽनशने, परिः समन्तादधन्स्यपगच्चन्ति, न तु द्रव्यवान सर्वदैवावति स्था० ३ ठा०४ 101 धन्त इति पर्यवाः । भयवा-परिः समन्ताद वनानि गमनानि 5. पज्जा -प्रज्ञा-स्त्री० । “को प्रा"३। ०३॥ इति कसं. व्यस्थावस्थान्तरप्राप्तिरूपाणि पर्यवा एकगुणकासत्वाऽऽदया,ते. बन्धिनो अस्य लुक । जद्वित्वे । पज्जा । मुक्यभावे णः । पमा । पां नाम पर्यवनाम । यत्र तु पर्यायनामेति पाठः, तत्र परिः सम प्रकृष्टबुझौ, प्रा०२ पाद । नादयन्तेऽपगच्छन्ति न पुनर्षव्यवस्सर्वदेव तिष्ठन्तीति पर्यायाः । अथवा-परिः सामस्स्येन पत्यभिगच्छति व्याप्नोति वस्तुतामि पधा-स्त्री० । अधिकारे, 'पज्जा अहिगारो।' पाई. २५० गाथा नि पर्याया एकगुणकालस्वाऽऽदय एब,तेषां नाम पर्यायनामेति । मधिरोहिण्याम, दे० ना० ६ वर्ग । सह गुणशब्दशिपर्यायः, ततश्च सर्वस्यापि त्रैलोक्यगतकाल. पज्जाअ-पर्याय-पुं० । परि समन्तादयन्तेऽपगच्छन्ति न पुनस्वस्यासकल्पनया पिमितस्य य एकः सर्वजघन्यो गुणोंश- व्यवत्सर्वदेव तिष्ठन्तीति पर्यायाः । अथ वा-परि सामस्स्येन मतेन कालकः परमारावादिरेकगुणकामक:--सर्वजघन्यकृष्ण पत्यभिगच्चति व्यानोति वस्तूनामिति पर्यायाः । “घय्यर्या इति । द्वाज्यां गुणाभ्यां तदंशाज्यां कालकः परमाएवादिरेव द्वि- ज्जः" | 0 |२|१४॥ इति यस्थाने उजः । एकगुणकालत्वागुणकालकः । एवं तावद् नेयं यावदनन्तैर्गुणैस्तदंशैः कालको | विषु, अनु. । अजीवानां मानुषत्ववाहयाऽऽदिषु च जीवानां उनन्तगुणकालकः स एवेति, एवमुक्तानुसारेणकगुणनीलका कालकताऽवस्थालवणेभ्यर्थेषु, स्था०१०म० पर्याया भेदा दीनामे कगुणसुरनिगन्धाऽऽदीनां च सर्वत्र भावना काति। । धर्माः बाह्यवस्त्यालोचनाप्रकारा इत्यर्थः। प्रा० म०१ अ.। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016045
Book TitleAbhidhan Rajendra kosha Part 5
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1652
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size60 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy